Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 161
________________ लडिवीरियं] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ लयायुद्ध लद्धिवीरियं-जो पुण संसारी जीवो अपज्जत्तगो ठाणाति. सत्तिसंजुत्तो तस्स तं । नि० चू० प्र० १९ । । लयंत-गृह्णन् । आव०७२० । आददानः । उत्त० ३०४ । लद्धो-लब्धि:-शक्तिमात्रम् । आचा० ६७ । प्राप्तिः । लय लयः-लीनता. तिरोभावः । विशे० १०६२ । लत - भग० ८१३ । केवलज्ञानादिलब्धिनिमित्तत्वाल्लब्धिः । 'अशोकलतादिः । ज. प्र. १६८ । लता-कम्बा । जं. अहिंसायाः सप्तविंशतितम नाम। प्रश्न. १९| लब्धि:- प्र० २३५ । लयः-तन्त्रीस्वनविशेषः । दश० ८८। तत्तवावरणकर्मक्षयोपशमरूपा । प्रज्ञा० ३०१ । लयण-लयनं-गुहादिकमाश्रयः । सूत्र. ३०१ । लयनंलद्धीअक्खर-योऽक्षरस्योपलम्भो लाभःसा लम्भन लब्धिः- | शिलामयगृहम् । प्रभ० ५२ । लयनं-स्थान वसतिरूपम् । तल्लध्यक्षरमित्यर्थः। य: श्रतज्ञानोपयोगः यश्च तदावर- | दश० २३६ । लयनं-गृहम् । जं० प्र० ३२१ । लयनंणकर्मक्षयोपशमः एतौ द्वावपि लब्ध्यक्षरम् । विशे० | उत्कीर्णपर्वतगृह गिरिगुहा वा, कापटिकाद्यावासस्थानं २५७ । वा । अनु. १५९ । लधु-लब्ध्वा । उत्त० १८५ । आचा० १२६ । लयन - गुहा । उत्त० ४९३ । जीवा० २६६ । लद्धल्लिआ-लब्धपूर्वा । आव० १७३ । लयसम-शृङ्गदार्वाद्यन्यतरमयेनाङ्गलिकोशकेनाहतायास्त. लन्द-उदकाः करो यावता शुष्यति, तत मारभ्योत्कृष्टतः | त्र्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्गेयं तत् । पश्च रात्रिन्दिबानि यावत्कालोऽत्र समयपरिभाषया लन्द- ठाणा० ३९६ । तन्त्रीस्वरप्रकारो लयस्तमनुसरता स्वरेण मित्युच्यते । विशे० १४ । लन्दः-कालः । बृ० प्र० यद् गीयते तत् । अनु० १३२ । चउत्थं नट्ट । नि. २२६अ। चू० तृ० । । लपण-लपनं-बह्वसकृदालपनम् । दश० २१६ । लयसुसंप्रयुक्त-शृङ्गदारुदन्तादिमयो योऽङ्गुलिकोशकस्ते. लपनश्री-घृतशर्कराप्रचुरं पक्वान्नम् । पिण्ड० १३६ । । नाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयम् । जं. लब्धप्रतिभ-परवाद्युत्तरदानसमर्थः । आचा० २ । प्र. ४.। लब्धि-ज्ञानदर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा | | लया-येषां स्कन्धप्रदेशे विवक्षितोवंशाखा व्यतिरेकेणाद्वव्येन्द्रियनिवृत्ति प्रति व्याप्रियते । आचा० १०४ । त्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति सा भावेन्द्रियभेदः । भग० ८७ । आत्मनो ज्ञानादिगुणानां लता । जीवा० २६ । लता-तिर्यशाखा । जीवा० तत्तत्कर्मक्षयादितो लाभः । भष० ३५० । श्रोत्रेन्द्रिया. १८२ । लता-पद्मादिका । जं० प्र० ४१७ । लतादिविषयस्तदावरणक्षयोपशमः । जीवा० १६ । वल्ली । कायोत्सर्ग दोषविशेषः। आव. ७९८ । लता लब्धिपर्याप्त । प्रशा० २६ ।। तिर्यवशाखाप्रसाराभावात् । जं० प्र० २५ । लता । लबध्यक्षरं-योऽक्षरोपलम्भस्तत् । आव. २४ । सम० १२६ । सूत्र. ३१२ । लता-अशोक लतादिः । लबध्यपयोप्तका:-येऽपर्याप्तका एवं सन्तो म्रियन्ते ते भग. ३०६ । लता-कम्बा । प्रश्न० ५७, १६४ । लब्ध्यपर्याप्तकाः । प्रज्ञा० २६ । येऽपर्याप्तका एव म्रियन्ते जं० १४७ । लता-तनुका । औप०९। लता-चम्पक. ते । जीवा० १०। लतादिः। जीवा० २६ । लता-अशोकलतादिः । ज्ञाता. लब्भा-कल्पते । आव० ५३० । उपलभ्येत । ओघ० ७८ । लता-कम्बा । ज्ञाता० ८६ । सहकारलतादिः । ज्ञाता० ३३ । ज्ञाता० ६५ । लमई-लभते-भवत्यामाव्यम् । बोध. १५५ । लयाजुद्ध एकोणषष्ठीका । ज्ञाता० ३८ । लभियाणवि-लब्ध्वाऽपि । उत्त० ४७७ । लयायद्ध-योघयो यथा लता वक्षमारोहन्ती आमलमाशिलम्बक । प्रज्ञा० ४७३ । । रस्त ववेष्टि तथा यत्र योधः प्रतियोध श(रो)रं गाढ लम्बनोत्र ईपिथप्रतिक्रपणाद्युत्तरकालम् । आव । निपीड्य भूमो पतति तत् लतायुद्धम् । जं० प्र० १३९ । ( ९०८) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286