Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 160
________________ लट्ठग ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ । लद्धिवोरिए लग-लष्ठः ।(?)। लत्तगपह-लत्तकपथ:-अलक्तकस्थानं यावत् पदोः कर्दमो लट्टतर-लष्टतरः । आव० ३१८ । यत्राध्वनि । बृ• तृ. १६२ आ । यावन्मात्र लक्तकेन लट्ठदंत-अनुत्तरोपपातिकदशानां प्रथमवर्गस्य सप्तममध्य- पदो रज्जन्ते तावन्मात्रो यत्र पथि कर्दमः । बृ. ४० यनम् । अनुत्त० १ । अनुत्तरोपपातिकदशानां द्वितीय- १६२ । वर्गस्य तृतीयमध्ययनम् । अनुत्त. २ । लष्पदन्तः- लत्तिका-कशिका । आचा० ४१२ । अन्तरद्वीपविशेषः । जीवा० १४४ । लट्ठदन्तनामा | लत्तिया-कंसिका । ठाणा० ६३ । अन्तरद्वीपः । प्रज्ञा. ५. । त्तियासह-पाष्णिप्रहारशब्दः । ठाणा० ६३ । लदंतदीवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । लद्ध-लब्ध:-प्राप्तः, उपनतः । दश. ६२ । लब्ध:लटुबाहू-शीतलनाथजनस्य पूर्वभवनाम ! सम० १५१ । । लब्धिविशेषाद् ग्रहणविषयतां गतम् । भग० २२४ । लटुि-यष्टि:-दण्ड: । और० ६९ । यष्टिः। ओघ० १७५।। लब्ध:-उपलब्धः । ज्ञाता० ११ । लब्धं प्राप्तं-जन्मान्तरे हा-यष्टिग्राहा-काष्ठिका । औप० ६९ । तदुपार्जनापेक्षया । भग० १५९ । ष्टिः आत्मप्रमाणा । ओघ० २१७ । लट्ठ लब्धः-उपलब्धोऽर्थ:-परमार्थरूपो येन स लब्धार्थों लट्ठा-यष्टिः-आत्मप्रमाणाः । ओघ० २१८ । द्वीपयष्टिः । ज्ञाततत्त्व इति । सूत्र. ४०८ । ज्ञाता० १०६ । भग० ३७७ । आयप्पमाणा । नि० चू० प्र० १२४ अ। लट्ठा-लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थों यया सा लडह-ललितम् । प्रश्न० ८३ । लडहशब्देन गन्याः लब्धार्था । सूत्र० २७० । आस्थानमास्था-प्रतिष्ठा सा पश्चाद्भागवत्ति (गृह्यते ) । उपा० २२ । लब्धा यया सा लब्धास्था । सूत्र. २७२ । लब्धार्थ लडहा-सलवणिमा । जीवा० २७१ । जं० प्र० १११ । अर्थश्रवणात् । भग० १३५ । स्वतः । भग. ५४२ । लड्डुक-मोदकः । ओघ० ४८ । लद्धलक्ख-लब्धलक्षः-अवसरशः । प्रश्न. ४६ । लब्धलड्डुग-मोदकः । आव० ३०७ । नि० चू० प्र० ११ आ। लक्षः-अमोघहस्तः । जं० प्र० २३२ । लड्डुगपिय-लड्डुकप्रियः-मोदकप्रियः । पिण्ड० ३३ ।। लद्धसद्ध-लब्धशब्द:-प्राप्तख्यातिः । प्रश्न. ७१ । लड्ड्रय-लड्डुक:-मोदकः । आव० ८१४ । लद्धा-लब्धानि सन्मानादिना । ठाणा० ४६६ । लब्धालण्ह-मसृणम् । जावा० १६० । प्रज्ञा० ८७ । श्लक्ष्णं- उपाजिता जन्मान्तरे । ठाणा० २४५ । भवान्तरे मसृणम् । सम० १३८ । उपाजिता । ज्ञाता० २४८ । ज्ञाता० १०७ । लब्धा लण्हा-श्लष्णा-मसृणा । ठाणा० २३२ । मसिणा । नि० उपार्जनतः । ज्ञाता० १३४ । चू० प्र० १२४ अ । मसृणा धुंटितपटवत् । जं.प्र. | | लद्धावलद्धी-लब्ध-लाभोऽग्लब्धिश्च - अलाभोऽपरिपूर्ण२० । लाभो वा लब्धापलब्धिः । भग० १०१ । लता-कम्बा । ठाणा० २१६ । लता:-चम्पकलतादयः, । लद्धि-लब्धयः-दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुणिरसनयेषां स्कन्धप्रदेशे विवक्षितोर्ध्वगतकशाखाव्यतिरेकेणान्य- स्पर्शनाख्याः दश । आचा० ६८ । लब्धिः-तदावरणच्छाखान्तरं परिस्थूरं न निर्गच्छति ते लता विज्ञेयाः ।। कर्मक्षयोपशमलक्षणा । आव० ३७७ । । प्रज्ञा० ३० । पंक्तिः । नि० चू० द्वि० १२८ आ। लद्धिपुलाओ-लब्धिपुलाकः-यस्य देवेन्द्रद्धिसदृशा ऋद्धिः, लताप्रविभक्तिक-एकविंशतितमो नाट्यविशेषः । जं. य शृङ्गनादितकार्ये समुत्पन्ने चक्रवत्तिनमपि सबलवाहनं प्र० ४१७ । चूरयितु समर्थः । उत्त० २५६ । लतावलयं-नालिकेरकदल्यादि । उत्त० ६९२ । ब्धा-प्राप्ता । आव. ५०९ । लत्त-भलत्तोऽलक्तकः । ओघ० २९ । अलक्तः अलक्तकः, | लद्धिवोरिए-वीर्यान्तमायक्षपक्षयोपशमतो या वीर्यस्य अलक्तवानु मार्गः । ओष० २६ । | लब्धिः सैव तद्धतुत्वादीयं नब्धिवीर्यम् । भग० ९५ । ( ९०७) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286