Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
लोभक्रिया
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ लोयनाभी
२९७ । नवमपापस्थानकम् । ज्ञाता० ७५ । लोभ:- लोमहरिस-रोमहर्षः-रोमोद्धर्षः । जीवा० १०७ । लोमअभिष्वङ्गः । दश० १०७ ।
हर्ष:-लोमोद्धर्षः । प्रज्ञा० ८१। मयविकारः । ठाणा० लोभक्रिया-यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषु महत्सु ४६१ । प्रवर्तनम् । ठाणा० ३१६ ।
लोमहार-प्राणहारः। उत्त० ३१२ । लोम-रोमं हरतिलोमणिजा-लोभनीयाः-गृद्धिजनकाः । उत्त• २२७ ।। अपन यति प्राणिनां यः स । उत्त० ३१२ । लोभनन्दी
। भक्त० । लोमावहार-लोमान्यवहरति यः स लोमावहारः । निःशूलोमनिस्सिय-लोभनिसृता-मृषाभाषाभेदः । दश० २०६।। कतया भयेन परप्राणान् विनाश्यैब मुष्णाति य: स: लोभवत्तिए-लोभप्रत्ययः । द्वादशं क्रियास्थानम् । सम० | लोमावहारः । प्रश्न० ४६ । २५ ।
लोनाहार-लोमाहार:-खल्वोघतो वर्षादिषु य: पुद्गललोभसन्ना-लोभोदयाल्लोभसमन्विता सचित्तेतंर द्रव्यप्रार्थनैव | प्रवेशः स मूत्राद् गम्यत इति । भग० २७ । लोमभिसज्ञायतेऽनयेति लोभसझा । भग० ३१४ ।। राहारः लोमाहारः । प्रज्ञा० ५८७ । लोभहत:
। भक्त० । टोय. लोकः-बाह्य अभ्यन्तरश्च, तत्र बाह्यो धनहिरण्यलोभहेतोः वधाद्विरतः । आचा० १६४ ।
मातृपित्रादिः. आन्तरस्तु रागद्वेषादिस्तकार्य वा अष्टलोभातिरेग-लोभातिरेक:-लोभाभिप्रायः । ओघ० १९३ । प्रकारं कर्म । आचा० १४५ । असंयतलोकः । माचा० लोभिल्ल- लोभवान् । ओघ० ६८ ।
१४४ । इन्द्रियानुकूलं रसाधुपेतमुच्यते । आचा. लोमंथिय-मल्लः । नट: । आव० ४२६ ।
३३६ । लोकः-गृहस्थलोकः । आचा० १४८ । लोक:लोम-आहारभेदभिन्नः । ठाणा० ६३ । लुनं लीयते भूतग्रामः । आचा० १६५ । लोक:-यथावस्थितजन्तु
वा तेषु यूका इति लोमानि | उत्त० २५४ । लोकः, तदाधारं वा क्षेत्रम् । आचा. १५४ । ज्ञाता. लोमठिक-कोकन्तिकः । आरण्यजीवविशेषः । जीवा. ६० । लोक:-षड्जीवनिकायः । आचा० १५३ । लोक:
पञ्चास्तिकायात्मक:-लोक्यते-प्रमीयत इति लोक इति लोमपक्खी-लोमात्मको पक्षो विद्यते यस्य सः लोमपक्षी। व्युत्पत्त्या लोकालोकरूपः । ठाणा. ३६ । .जीवा० ४।। लोमपक्षी-लोमात्मको पक्षी लोमपक्षी लोयइ-रोचते । ७० द्वि. २८३ अ । तद्वन्तः । प्रज्ञा० ४९ । लोमपक्षी-हंसादिः । ठागा. लोयग-लोवगं-निपामशनादि । बृ० द्वि० १७८ अ । २७३ । लोमपक्षी । सम. १३५।।
लोयग्ग-लोकाग्रं लोकाने वर्तमानत्वात् । प्रज्ञा० १०७ । लोमपक्षः-लोमात्मकः पक्ष: लोमपक्षः । प्रज्ञा० ४६ । लोकाग्रं-ईषत्प्राग्भारख्यम् । आव० ७८६ । लोमसिया-चिटिका । आव० ४१७ ।
लोयग्गयूभिया-लोकाग्रस्तूपिका-लोकाग्रस्य स्तूपिकेव । लोसियाओ-त्रपुष्यः । नि० चू० द्वि० १५१ अ ।। ईषत्प्रारभाराया नवमं नाम । प्रज्ञा० १०७ । लोमसी-अपया । नि० चू० प्र० ३ अ ।
लोयग्गपइट्टाण
। ज्ञाता० १.५॥ लोमहत्थ-लोमहस्तक:- मयूरपिच्छपुअनिकः । जं. प्र. लोयग्गपडिवाहिणी-लोकाग्रप्रतिवाहिनी लोकाग्रेण प्रत्यू. ८२ | लोमहस्तक-मयूरपुच्छपुञ्जनिकः । राज. ६६ । । ह्यत इति । ईषत् प्रारभाराया दशमं नाम । प्रज्ञा० लोमहत्यग-लोमहस्तकः-मयूरपिच्छपुञ्जनिकः । जीवा० १७।। २३४ ।
| लोयट्टिई-लोकस्थितिः लोकव्यवस्था । भग० १८६ । लोमहत्थचंगेरी-लोमहस्तचङ्गेरो-मयूरपिच्छपुअनिका चं- लोयणा-ौचना-सर्वकामविरक्तताविषये देवलासुतराज्ञी। ङ्गेरी । जीवा० २३४ ।
आव० ७१४ । लोमहत्थय-लोमहस्तकम् । जीवा० २५६ । 'लोयनामो-लोकस्य-तियंग्लोकस्य स्थालप्रख्यस्य नाभि{ अल्प० ११६)
( ९२१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286