Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 162
________________ ललइ ] ललइ - ललति-मन ईप्सितं यथाभवति तथा वर्त्तते । जीवा० २०१ । ललति मनईप्सितं यथाभवति तथा वर्त्तते । जं० प्र० ४६ । अल्पपरिचित संद्धान्तिक शब्दकोषः, भा० ४ ललाट- भालम् । आचा० ३५ । ललिअ - ललितम् । आव० १७२ । तलिन: मनोज्ञचेष्टा. कलितः । जं० प्र० १५ । ललित प्रसन्नता । जं० प्र० २५४ । ललितं - पाशकादिक्रीडा । संप्रास्कामस्य पश्चमो भेदः । दश० १६४ । ललिअमित्त - ललितमित्र:- दत्तवासुदेवपूर्व भवः । आव० १६३ । ललिइंदिय - ललितेन्द्रिय:- गर्भेश्वरः, राजपुत्रादिः । दश० २४९ । ललिइंदिया - आग भाउ ललियाणि जेसि ते, अन्वंतसुहितत्ति । दश० ० १३६ । ललिए - ललितः - सुदर्शन बलदेव पूर्वभवः । आव० १६३ । ललित - इट्ठ । नि० चू० प्र० १५८ आ । ललियंग - ललिताङ्गः - ईशानदेवलोके इन्द्रः । आव० ११५ । ललियंगअ - ललिताङ्गकः - ईशाने श्रीप्रभे विमाने ऋषभ देव पूर्वभवः । आव० १४६ । ललिय - ललितं - प्रसन्नता । औप० १३ । ललितं- सलीलगतिः । जं० प्र० ४१६ | ललितं श्रुतिसुखम् । जं० ५२८ । ललितं - प्रसन्नता । ज्ञाता० २५ । ललितईप्सितम् । १६८ । ललियघडा - जलबूदिता मुनयः । सं० । उलियमित्त - सप्तम वासुदेवस्य पूर्वभवनाम | सम० १५३ । ललिया - क्रीडाप्रघाना । ज्ञाता० २०५ । अन्त० १६ । अकुटिलत्वम् । व्य० प्र० २६० मा । ललिता - दुर्ललितगोष्ठी । भुजङ्गममुदाय: । अत १९ । ललिया गोडी - ललितागोष्ठी-उदयो मारणान्तिक इति विषये गणिका । आव० ७२३ । उलियास णिओ - इष्टासनभोजन परिवेषिकः द्विभागश्च घटाय बृ० द्वि० १९० आ । अविधिपुरः कर्मवारकः । अविधिना पुर: कर्मकारिणों वारयति तदा ललितासनिकः । बृ० प्र० २८५ अ । Jain Education International लल्ल - लल्ल:- अव्यक्तः । प्रश्न० ४१ । लल्लक्क - नरकावास विशेषः । भक्त० । सीतपडतं ण सहति । नि० चू० तृ० ३५० (?) । ललिव्याकरण-बल रञ्जनम् । दश० १८६ | लवंग तंबोलपत्तसहिया खायइ तं । नि० चू० द्वि० ६० अ । लवङ्ग - फल विशेषः । जीवा० १३६ । प्रश्न० १६२ लवंगरुवखलवंगविट्ठ- दाणफल अपना कहेति कहावेता जो पार्द उप्पादेति एयं । नि० चू० प्र० १४१ आ । लवंगुरुक्ख-वलयविशेषः । प्रज्ञा० ३३ । । भग० ८०३ । टव - एकोनपञ्चाशदुच्छ्वासप्रमाणः । ३४५ । सप्तप्राण.. निष्पन्न एकः स्तोकस्तैः सप्तभिः । अनु० १७९ । कर्म । सूत्र० ६६ । सप्त स्तोका यः स लवः । जं० प्र० ६० । अलापी:- उक्तवती । उत्त० १३७ । लपतीति लप:- वाचाल' घोषिताने कतक्र्कविचित्रदण्डकः । सूत्र● ३९३ । लवः - सप्तस्तोकाः । जीवा० ३४४ । लवःसप्तस्तोक ( सप्तप्रमाण ) रूपः । भग० २११ । लवःसप्तस्तोक प्रमाणः । भग० २७६ । सप्तस्तोकरूपः । ज्ञाता० १०४ । लवः - बिन्दुः | आव० २३६ ॥ वइय-लव कितं सञ्जातपल्लवलवमङ्कुरव दिस्यर्थः । भग० ३७ । पल्लवितः । ज्ञाता० ५ । पल्लवितः । ओप० ७ ॥ लवकितः - सञ्जातपल्लवलवः । जं० प्र० २५ । पल्लवितः । जीवा० १८२ । [ लवणसमुद्दत लवक्षणम् | आचा० १६५ / वङ्ग - औषधिविशेषः । आव० ८११ । लवङ्ग दलम्। जीवा० १६१ । लवण - सान्निपातिकरसोपेतत्वात् लवणम् । जीवा० ३०३ । जीवा० ३७० । ऊषभेदः । मृत्तिकाभेदः । आचा० ३४२ । प्रकृतिक्षा, तथाविधि शाकादि लवणोत्कटं वा अभ्यत् । दश० १५० । लवण पंचय-लवणपञ्चकं सैन्धव सौवर्चल बिड मसामुदल • क्षणम् । सूत्र० १५६ । लवणसमुद्द - प्रसङ्ख्यातद्वीपसद्रेषु प्रथमः समुद्रः । ज्ञाता०, १२१, १३२ । उवणसमुद्दत-लवणसमुद्रान्तः- लवणसमुद्रदिक् । जीवाο ( ९०९ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286