Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
लिप्पासण]
आचार्यश्रोआनन्दसागरसूरिसङ्कलित:
[लयातंतुपुडग
लिप्पासण-लिप्पासनं-मषीभाजनम् । जीवा० २३७ । लुक्खकच्छू-रूक्षकच्छु:-खर्जूविशेषः । उत्त० ३०१ । लिप्सा-लब्धुमिच्छा। आव० ८२५ ।
लुक्ख बंधणपरिणाम-रूक्षस्य सतो बन्धनपरिणामः-रूक्ष. लिम्ब-लिम्बं कोमलं नमनशीलं च । राज. ३७। बन्धनपरिणामः । प्रजा. २८८ । लिवी-लिपि:-पुस्तकादावक्षरविन्यासः । भग० ५ । लुक्खया-रूक्षता । भग० ३०६ । दोहि मिलिउ उप्पाइया अधवा दुमिडमाइ । नि० चू० लुटुंतो- लुठनु-गच्छन् । आव• ३५१ । प्र. २५२ अ ।
लुद्ध-लुब्धः । ओघ० १५० । लोध्र-गन्धद्रव्यम् । दश. लिसति-दर्शनीयत्वातिशयतः श्लिष्यति । जीवा. १९६ । २०६ । आचा० ३६३ । लिसिस्सामो-श्लेषयिष्यामः । सूत्र. ४१३ । लुदिटुंता-
।नि० चू० प्र० २०२ अ । लिसी-ऋषयः । बृ० द्वि० २८३ अ ।
लुद्धणंद-लुब्धनन्दः वणिग्विशेषः । लोभे उदाहरणम् । लिहइ-लेढि । विशे० ६३५ ।
आव• ३९७ । लुब्धनन्दः-लोभवशात् शूलायां भिन्नः । लोनता-तिरोभावः । विशे० १०६२ ।
आव० ३६७ । लोलट्टियसालभंजिया-लीलास्थितशाल भञ्जिका - लीलालुद्धणंदी-लोभे इमं उदाहरणम् । नि० चू० प्र० ३५२ स्थितपुत्रिका | जीवा० २०४, ३०६ ।
आ। लोला-ललिताङ्गनिवेशरूपा । जं० प्र० ५१ । ललिता- लुद्ध नंद-लुब्धनन्द:-पञ्चमाणुव्रते उदाहरणम् । आव० ङ्गनिवेशरूपा । जीवा० २०६ ।
८२६ । लीलाकट्टय-लीलाकाष्ठम् । आव. २२४ ।
लुद्धय-लुब्धक:-व्याधः । प्रश्न. १३ । लीलाकम्बिका-लोलावेतः । लीलायष्टिः । नंदी० १४८। | लुप्ततेजा-अर्डीभूततेजाः । भग० ६५४ । लुंक
। नि० चू० द्वि० १५७ आ । | लुप्पंत-लुप्यमान:-छिद्यमानः । उत्त० २६४ । टुंग-भेजकम् । भग० ८८ ।
लुप्पई-लुप्यत-कर्मणा क्लेशमनुभवति । आचा० ३०५ । - रुग्ने जीर्णतां गतः । ज्ञाता० ११५ ।
लुप्पति-लुप्यते-दारिद्रयादिभिर्बाध्यते । उत्त० १६२ । लुग्ग-लुग्नः जलसेचना करणतः । व्य० द्वि० ११५ अ। लुब्धक-वागुरिकः । सूत्र. ३२१ ।.. . लुचिसु-अलुञ्चिषुः । आचा० ३१२ ।
लुब्धकदृष्टान्तभावितः-श्रमणोपासक भेदः। भग० २२७ ॥ लटग-विलोलगा । नि० चू.द्वि० २१ अ । लुभ्यति-प्राणिनि स्निह्यति संश्लिष्यतीति वा । प्रभ० ७ । लुंपणा-लोपना-छेदनं प्राणानाम् । प्राणवधस्यकोनविंश- लुलिय-लुलितं-तीरभुवि लुठितम् । प्रश्न० ५० । त्तमः पर्यायः । प्रश्न० ६ ।
लुलिया-लुलिता-मदवशेन चूर्णिता, स्खलत्पदेत्यर्थः । लुपणा धणाणं-धनानां लोपनां-परद्रव्याणां अवच्छेदनं उपा० ५० । लुलिता-अतिकान्तप्राया । ज्ञाता० ९७ । अधर्मद्वारस्य षोडशमं नाम । प्रश्न० ४३ ।। लुस्सेल्लय-शाकम् । नि० चू० द्वि० ४० आ । लुक्क - उन्नः, स्थिरः । नि० चू० द्वि० ७३ ।। लूडित-लुण्डितः । आव० ३६५ । लुञ्चितः । पिण्ड० ७६ ।
लूणावेइ-लावयति । आव० २१२ । लुक्ख-रूक्ष-स्नेहजितम् । आव० ७२६ । रूक्ष:-काका-लूणेति
। ज्ञाता. ११६ । दिशब्दवत् । ठाणा० ४७१ । रूक्ष-धूसरवर्णम् । बुभु-लता-कुष्ठभेदः । आचा० ७५ । अवरद्धिगा । ओघ० क्षावशेन रूक्षीभूतत्वम् । भग० १२५ । रुक्खो-वृक्षः। १३० । विसकुम्भो । नि० चू० प्र० ४८ अ । उत्त० १३८ । रूस:-पुद्गलद्रव्याणामेवाबन्धनिबन्धनं | लूया-लूता-कोलिकपुट म् । बृ० प्र०२७८ अ । लूता-कोलि. भस्माद्याधारो रूक्षः । अनु० ११० । रूक्षः स्नेहकार्या- | यकः । ओघ० १२६ । करणात् । ज्ञाता० १६५ ।
'लूयातंतुपुडग-लूतातन्तृपुटकम् । उत्त० ३२५ । ( ९१४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286