Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
लगंड
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ लट्ठ
लच्छोगिह-लक्ष्मीगृह-मिथिलायां चैत्यविशेषः । उत्त. लगंड-दुःसस्थितं काष्ठम् । प्रश्न० १०७ । दुःसंस्थितंकाष्ठम् । ६० तृ० २०० अ । लगण्डं-वककाष्ठम् । | लजुणिलाए-लज्यते यस्याः सा लजनीया । ज्ञाता० १४३ । औप, ४० ।
लज्जुनास-असंप्राप्तकामभेदः लज्जानाश:-गुर्वादिसमक्षमपि लगंडसाई-बक्रकाष्ठशायो । आव० ६४८ ।
तद्गुणोत्कीर्तनम् । दश० १९४ । लगंडसाती-लगण्डशायी-भूम्यलग्नपृष्ठः । ठाणा० ३९७ । लजमाण-लज्जमानः-संयमानुष्ठानपरः । आचा० ३६ । लगणादोरट्टगं- ।नि० चू० प्र० ३५७ आ। लज्जमान:-लज्जां कुर्वाणः। आचा९४५ । लज्जमानःलगण्ड-किलदुःसंस्थित काष्ठं तद्वन्मस्तकपाणिकानां स्वागमोक्तानुष्ठानं कुर्वाणः, सावद्यानुष्ठानेन वा लज्जा
भुविलगनेन पृष्ठस्य चालगनेनेत्यर्थः । ठाणा० २६६ । । कुर्वाणः । आचा. ४५ । लगेहितो-लगिष्यति । आव० ६८५ ।
लज्जा-लज्जा-व्रीडा सयमो वा प्रसिद्धा । भग० १३६ । लग्ग-लग्नः । आव० ३४३ ।
लज्जा-अपवादभोरुता संयमो वा। औप० ३२ शिरसोलग्गइ-भवति । आव० ७०२ ।
ऽधोऽवनमनं गात्रसंङ्कोचादिका । अनु० १३८ । लज्जालग्गाराई
। ओघ० १३७ ।। संयमः । दश० १६९ । मनोवाक्कायसंयमः । राज. लग्गिया-लग्ना । आव० ५५५ ।
११८ । लघु-प्रायस्तिर्यगूध्वंगमनहेतुः । ठाणा० २६ । स्पर्शभेदः। लजाते-दशविघदाने पञ्चमप्रकारः । ह्रियादानं यत्तल्लज्जाप्रज्ञा० ४७३ ।
दानम् । ठाणा० ४६६ । लघुपराक्रमः
। भग० ७०० । लजायित-लज्जापितः-प्रापित लज्जः । प्रश्न० ६. । लघुभूत अनुपधित्वेन गौरवत्यागेन । ठाणा० ४६५ ।। लज्जावण-लज्जामापयति-प्रापयतीति लज्जापनः । प्रश्न लघुलाघवोपेत-शीघ्रतरः । जं० प्र० ५२६ । लघुशाटिका-गन्धकाषायिकी । ज० प्र० ४२० । लज्जासंजए-लज्जया सम्यग् यतते-कृत्यं प्रत्याहतो भवलघुस्सग-लघुस्वकः । उत्त० ३३० ।
तोति लज्जासंयतः । उत्त० ८६ । च्छिघर-मिथिलानगर्या लक्ष्मीगृहनामचत्यः । विशे० । लज्जासमा लज्जासमा लज्जा-संयमः तेन समा-सदृशी ६६० ।
तुल्या संयमाविरोधिनी । दश० १९६ । लच्छिमई-जयचक्रिणः स्त्रीरत्नम् । सम० १५२ । षष्ठ- लज्जिए-लज्जितः वीडितः । ज्ञाता० १४३ । ज्ञाता. वासुदेवस्य माता । सम. १५२ । लक्ष्मीवती-दक्षिण- २०२ । भग० ६८।। रुचकवास्तव्या पञ्चमी दिवकुमारी महत्तरिका । जं० प्र. | लज्जू-संयमवानु रज्जुरिव वा रज्जु:-अवक्रव्यवहारः । ३६१ । लक्ष्मीमती-षष्ठवासुदेवस्य माता पुरुषपुण्डरीक- भग. १२२ । रज्जुरिव रज्जुः-सरलत्वात् । प्रश्न माता । आव० १६२ ।
१५७ । लज्जा-संयमः । उत्त. २६९ । रज्जुरिवावक्रलच्छिमती-लक्ष्मीवती-दक्षिणरुचकवास्तव्या दिक्कुमारी ।। ध्यवहारात् । ज्ञाता० ७२ । आव० १२२ ।
लटहा-सलवणिमा। जीवा० २७५ । लच्छिहर-लक्ष्मीगृह-मिथिलायां चैत्यविशेषः । आव० लट्टाशाक-शाकविशेषः । कोसुभशालनकम् । बृ० प्र.
२१४ आ। लच्छो-चतुर्थवर्गे षष्ठमध्ययनम् । निरय. ३७ । लटू-लष्टः-मनोज्ञः । ज्ञाता० १ । लष्टः-मनोजः । लच्छीकूड-लक्ष्मीकूट-पुण्डरीकद्रहसूरीकूटम् । जं० प्र० जावा० २२९ । लष्टः । आव० ४१५ । लष्टः-सौभाग्य
वान् । प्रभ० ११६ । ( ९०६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286