Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
रोहिता ]
७१ । नदीविशेषः । ठाणा० ७५ ।
रोहिता - महाहिमवति चतुर्थं कूटम् । ठाणा० ७२ ।
रोहित् पातकुण्डरोहिदभिधानकुण्डरोहिनदो
। ठाणा ( ? ) ।
रोहियंस- तृणविशेषः । प्रज्ञा० ३३ । भग० ८०२ । रोहियं सव्वाद्दह - रोहिद्० । ठाणा० ७५ । रोहिय - रोहित: चतुष्पदविशेषः । प्रश्न० ७ । रोहियपवादरोहिय मच्छ - मत्स्यविशेषः । प्रज्ञा० ४४ । जीवा० ३६ । रोहिया-रोहिता- रोहितजातीया । उत्त० ४०७ । रोहीडए - रोहटकं वैश्रमणदत्तराजधानी । विपा० ८२ । नगर विशेषः । महाबलस्य राजधानी । निरय: ४० । रौद्र - भल्लिगृहोपाख्यानाद्रौद्रः । आचा० १४६ । रौद्रंहिसाद्यतिक्रौर्यानुगतं रौद्रम् ठाणा० १६८ । रौप्यकूला - रुक्मिवर्षधरे षष्ठं कूटम् । ठाणा० ७२ । ल लंख - लङ्खः - महावंशाग्र खेलकः । प्रश्न० १४१ । ओप० ३ । लङ्ख:- यो महावंशाग्रमारुह्य नृत्यति । जीवा० २८१ । लङ्खः - महावंशाग्रखेलकः । राज० १। लङ्खः- वंशाग्रखे. लकः । जं० प्र० १४२ । लङ्खः यो महावंशाग्रमारोहति सः । अनु० ४६ ।
खग कुलं - लङ्खककुलम् । आव० ३५९ । लंखा - वंशवरत्तारोहगा । नि० चू० लेखिका - परिधानं । नि० चू० प्र० लंखिया
लंगणी
| ओघ० २०६ । । मोघ १७७ । लंगती - शनैः शनैः खञ्जति । उत्त० ५३ । संगलिय- लाङ्गालिकः- कार्पेटिकविशेषः । ज्ञाता० ५८ । -लंघण - लङ्घन- अतिक्रमणम् । जं० प्र० २३७ । जीवा० १२२ । लङ्घनं - गर्तादेरतिक्रमम् । नं० प्र० २६५, ५३० । लङ्घनं - उत्प्लुत्य गमनम् । उत्त० १३५ । आचा० १०६ । लंचा -लवा- उत्कोटा | प्रश्न० ५८ ।
लंछ- लञ्छ:- चोरविशेषः । विपा० ३९ । 'लंछण-लाइन- कर्णादिकल्पनाऽङ्कनादिभिः । प्रश्न० ३८
Jain Education International
आचायभा आनन्दसागरसूरिसङ्कलितः
-
। ठाणा० ७३ ।
। ठाणा ः ७३ ।
। ठाणा० ७५ ।
द्वि० ४३ आ । १७६ आ ।
लञ्छनं - चिह्नविशेषः । अनु० २१२ ।
लं 'छलइ - लन्छयते - खण्ड्यते । दश० २२६ । लंछिते क्षते । नि० चू० द्वि० १२१ मा । अवलिप्य
[ लभ
कृताक्षरम् । बृ द्वि० १६८ आ ।
लंछिय लाञ्छितं रेखादिकृत लाञ्छनम् । भग० २७४ । लाञ्छितं रेखादिना । ज्ञाता० ११६, ११६ ॥ लंछिया- रेखादिभिः कृतलाञ्छना । ठाणा० १२४ । लछेऊण - लाञ्छयित्वा । आव० ४२१ । लंतगर्वाडसए - लन्तकदेवलोकस्य मध्येऽवतंसकः लम्तकावतंसकः । जीवा० ३६२ ।
लंतगा - लान्तकं - तृतीय वासुदेवागमनदेवलोकः । १६३ टी० ।
तय - महाशु देवविमानविशेषः । सम० २७ । लान्तकःकल्पोपगमानिकभेदविशेषः । प्रज्ञा० ६९ । लंद - अधिगं च पोरिसों लन्दम् । नि० चू० तृ० १८ आ । लंब - लम्बः - भवनपतिषु नवम इन्द्रः । जीवा० १७० । लंबण-लम्बनम् । दश० ३८ | मेण्ढम् । नि० चू० प्र० ११६ आ । लम्बननं - कवल: । ओघ० १०४ । पिण्ड० १७२ | आव० ७२६ । लम्बनकं हस्तः । ओष० १८७ । लंपणभिक्खा -लम्बनैः कवल भिक्षा | ओघ० १०४ । लंबणया- दवरकेन लम्ब्यन्ते-कीलिकादी क्रियन्ते । ओघ ०
९२ ।
लंबणा -लम्बना:- नङ्गराः । ज्ञाता० १५७ लंबिओ-कारिता । भाव० ४१६ । लंबियगा- लम्बितकाः- तरुशाखायां बाही बद्धाः । बीप० ८७ ।
लंबुत्तर- लम्बोसरं कायोत्सर्गे दोष विशेषः । आव ० ७६८ । लंवूरूग-लम्बूमकः - दाम्नामत्रिमभागे मण्डनविशेषः । जोवा ० १५१ । जं० प्र० २४ । लम्बूसग :- दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिः । जं० प्र० ५० । जीवा० २०६ । लम्बूसग: - दाम्नामग्रि मभागे गोलका कृतिमण्डन विशेषः । जोवा० ३६१ । आभरणविशेषरूपः । राज० ३९ । दाम्नामप्रिमभागे मण्डनविशेषः । राज० ६४ ।
लभ-लम्भ:
| ओघ १०१।
( ९०४ )
For Private & Personal Use Only
आव ०
www.jainelibrary.org
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286