Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
रोलितेण ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ रोहितांशा
रोलितेण-विलोडयता । नि० चू० द्वि० ७६ अ ।। रोहिअदीव-द्वीपविशेषः । जं. प्र. ३०२ । रोलिति- लुठति । उत्त० १४८ ।
रोहिअपवायकुंड-रोहिताप्रपातकुण्डः । जं० प्र० ३०२। रोवइ-रोदिति-आरटति । पिण्ड. १२२ ।
रोहिआ-रोहिता-नदीविशेषः । ज० प्र० ३०२ । रोवम-रोपक:-वृक्षः । दश० १७. १६ ।
रोहिडय-रोहिडकं-उदयो मारणान्तिक इतिविषये नगरोवणिया-रोदिनी-बालकरुदनकारिव्यन्तरीविशेष: आब. रम् । आव० ७२३ ।
रोहिणि-नक्षत्रविशेषः । ठाणा० ७७ । सम० १५४ । रोविहिइ ( देशी० ) आद्रतां नेष्यति । नंदी० १८० । रोहिणी-मौर्यपुत्रजन्मनक्षत्रम् । बाव० २५५ । रोवे-रुदन्ति । पिण्ड• १११ ।
रोहिणिया-रोहिणिका-त्रीन्द्रियजन्तुविशेषः । जीवा० रोषण:-दीप्तः । आव. ७१६ ।
३२ । प्रज्ञा० ४२ । रोहिणिका-रोहिणीपर्यन्तानि । रोस-रोष:-क्रोधस्यैवानुबन्धः । भग. ५७२ । सूर्य० ११४ । धनरक्षितभायाँ । ज्ञाता. ११५ । रोसा-रोषात शिवभूतेरिव या सा रोषा । ठाणा. ४७३ । रोहिणी-ज्ञाताधर्मकथायां सप्तममध्ययनम् । सम० ३६ ।। रोह-रोधः-गमनस्य व्याघातः । बोध० ४७ । रोहक:- नवमबलदेवस्य माता । सम० १५२ । ठाणा०२०४ ।
एतन्नामा मुनिपुङ्गवः । भग० ८०, ५०१ । ठाणा. २०४ । भग० ५०४ । शकेन्द्रस्याष्टमी रोहउत्त-रोहगुतः-श्रीगुप्तस्थविरशिष्योऽतिवादः । बाव० अाग्रमहिषी । भय० ५.५ । सोमस्य प्रथमाऽअमहिषी। ३१८ ।
भग० ५०५ । कटुद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिरोहओ-रोहक:-भरतदारकः । नंदी. १४५ । आव. जनिका । जीवा० १२० । दक्षिणपश्चिमरतिकरुपर्वतस्यो
तरस्यां सुदर्शनाराजधान्यधिष्ठात्री शक्रदेवेन्द्रस्य चतुर्थ्यरोहक-एतनामा मुनिपुंगवः । भग० ८० ।
अमहिषी । जीवा० ३६५ । राममाता । प्रश्न० ७३ । रोहग-रोधकः । ओघ० २१० । रोधनं रोधक:-परचक्रेण अरिष्ठपुराषिपतिरुधिरसुता वसुदेवपल्ली च । प्रश्न० ९०. नगरादिवेष्टनम् । ६० प्र० १०९ आ ।
देवदाली । प्रज्ञा• ३६५। ज० प्र० १५६ । जं० प्र० रोहगअसज्झा-रोधकासाध्या । आव• ६४ ।
१६६ । वापीनाम । जं० प्र० ३७० । नक्षत्रनाम। रोहगसञ्ज-रोधकसज्जः । आव० ६८४ ।
सूर्य० १३० । महाविद्यानाम । आव० १४४ । रामः रोहगुत्त-रोहगुप्तः-भीगुप्ताचार्यशिष्यः । उत्त० १६८ । बलदेवमाता । आव० १६२ । रोहिणी-जातायां सप्तमरोहगुप्तमन्त्रिः । आचा० १८७ । रोहगुप्तः-श्रीगुप्ता- मध्ययनम् । आव० ६५३ । रोहिणी-उदयो मारणान्तिक चायंशिष्यः । विशे० ९८१ । त्रिराशिप्ररूपकः । बृ.
इति विषये जीर्णगणिका । ललितागोष्ठयाः पाचिका । प्र० १२४ आ । रोहगुप्तः-षडुलुकः । ठाणा० ४१३ ।
आव० ७२३ । वसुदेवस्य प्रथमा राज्ञी। उत्त० ४८९ । रोहणागिरि-रोचनागिरिः। ज• प्र. ३६५ । रोहिणी-षष्ठले सप्तमं ज्ञातम् । उत्त० ६१४ । रोहणिकः-लौकिकपरिनिर्वत्या दृष्टान्तः । व्य० प्र० त्वग्विशेषः । उत्त० ६५३ । धर्मकथाया पञ्चमवर्गेऽध्य- २०९ मा ।
यनम् । ज्ञाता० २५२ । धर्मकथायां नवमवर्गऽध्ययनम् । रोहति-रोहति-अतिशयेन प्ररूढं भवति । पिण्ड० ३२। ज्ञाता० २५३ । ज्ञातायां सप्तममध्ययनम् । श्रेष्ठिवधूः। रोहसज्जे
। ज्ञाता. १४७ ।। ज्ञाता है। रोहसोस- " ।नि० चू० त०६२ । रोहिणीते
। ठाणा० २३.. रोहस्स
।भग० ६७४ । रोहिणीप्रमृति-विद्यासाधनाभिधायिकानि शास्त्राणि । रोहिअंसकूड-रोहितांशादेवीकूटम् । जं० प्र० २९६ । सम० ४६ । रोहिअंसा
।० प्र० २६५। रोहितांशा-हिमवद्वर्षधरपर्वते सप्तमं कूटम् । ठाणा
( ९०३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286