Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
रेचक ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
रोग
रेचक-भ्रमरिका । ज० प्र० ४१८ ।
रेवतीणक्वत्त-रेवतीनक्षत्रम् । सूर्य० १३० । रेचितं-निध्पन्नम् । ज० प्र० ४१८ ।
रेवययं-रेवतक-उज्जयन्तम् । उत्त० ४६२ । रेणा-कल्पकवंशप्रसूतशकटालस्य सप्तमा पुत्री । आव० रेहंत-शोभमानम् । ज्ञाता० १८ । ६६३ ।
रेहा-रेखा:-पादपर्यन्त वतिनो सीमा । जं. प्र. ५१७ । रेणुगा-रेणुका-अनन्तव यंभायो । आव० ३९२ : रोअए-रोचयेत-विनिश्चयं कुर्यात् । दश० १७७ । रेणुगुंडिय-रेणुगुण्डित- रेणुधूरितम् । ओघ० ११० । | रोअणागिरि-रोचनागिरि:-रोहणागिरिः, हस्तिकूटनाम । रेणुय-रेणुः- भूवर्ती तु रेणुः । सम० ६१ ।। जं० प्र० ३६० । रेणुया-स धारणबादरवनस्पतिकायविशेषः । प्रज्ञा० १६ । | रोइअ-रोचयित्वा-प्रियं कृत्वा । दश० २६५ ।। भग० ८०४ ।
रोइआवसाणं-रोचितावसानं-गेयविशेषः । जं. प्र. रेणू-रेणुः-स्थूला रेणु पुद्गला: । जीवा० २४५ । रेणुः- | ४१२ । स्थूलत मर नः पुद्गलः । ज• प्र० ३८६ । रेणुः-रजः। रोइए-चिकोषितः । भग० १०१ ।
ओघ. २१५ । रेणु:-स्वपतः शरीरे लगति । ओष० रोइज्जंत-रोच्यमान-प्रशस्यमानं-दीयमानं वा । आचा० २१७ । रेणुः-वालुका । भगः ३०७ । जं० प्र० १६९ ।। ३६६ । धूलिः । ओष० २१३ । रजः त एव स्थूला रेणवः । रोइत-रोचितः-चिकर्षीतः । ठाणा० ३५६ । राज. १८ । भग० ६६५ ।
रोइयं-रोचितं-सम्यग्भावितम् । जीवा० १९४ । रेभित-कलस्वरेण गीतोद्गातृत्वम् । जं० प्र० ४१७ । रोइयावसाण-रोचितं-यथोचितलक्षणोपेततया भावित रेरिज्जमाण-हरिततया देदीप्यमानः । राज० १४५ ।। सत्यापितमवसानं यस्य तत् रोचितावसानम् । जोवा. रेरिज्यमाण:-देदीप्यमानः । भग० ३०० ।
२४७ । रोचितावसानं-रोचितं अवसानं यस्य तत् । रेलग-रेल्लक:-पूरः । आव० ५८१ ।
शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तत् । रेलण-प्लावनम् । पिण्ड० १२ ।
नं० प्र० ३९ । रेल्लुका
। प्रज्ञा० ४६४ । रोएइ-रोचितं-अभिलाषातिरेकेणा सेवनाभिमुखतयेति । रेवई-बलदेवस्य राजी । निरय० ३९ । महाशतकगाथा- ठाणा. २४७ । श्रद्धते चिकोषंति वा । भग० १३३ । पतेर्भार्या । उपा० ४८ । सम० १५४ ।
रोएज्जा-रोचयेत्-चिकोर्षामीत्येवमध्यवस्येत् । प्रजा०३६६। रेवए-उद्य नविशेषः । ६० प्र० ३० अ । द्वारवत्या पर्वत- रोएत-रोचयति चिकीविषयोकगेत । ठाणा० १७६ . विशेषः । निरय० ३९ ।
रोएमाण-रोचयन-सात्मीभावेनानुभवन् । आव० ४ (१)। रेवतए-यत्र नन्दनवनोद्यानम् । अन्त० १८ । रोएमि-चिकीर्षामि । भग० १२१ । चिकीर्षामि । भग. रेवतग-रेवतक:-उज्जयन्तः । ज्ञाता० ६६, १००।
४६७ । रोचयामि-अभिलाषातिरेकेणासेवनाभिमुखतया। रेवतत-रेवतकः- द्वारवत्यां पर्वतविशेषः । अन्त० १।
आव० ७६१ । रोचयाभि-करणरुचिविषयीकरोमि द्वारवत्यामुत्तरपश्चिमे पर्वतः । अन्त ०.१८ ।
चिकीर्षामीत्यर्थः । ज्ञाता० ४७ । रेवतय-रवतक-द्वारवत्या मुद्यानविशेषः । अन्त० १८ । रोग-रोग:-उद्योघाती जरशूल दिः । प्रभ० १६ । रोग:रेवताः-गान्धर्वभेदविशेषः । प्रज्ञा०७०।
ज्वरादिः । प्रश्न० २५ । रोग:-व्याधिः । विपा० ४० । रेवति-पर ग्रामदूतीत्वदोषविवरणे सुन्दरदुहिता । पिण्ड. रोग काल महाव्याधिः । और०६६ । रोग:-शीघ्रतर१२७ । नक्षत्रविशेषः । ठाणा ७७ ।
घाती ज्वरादिः । प्रश्न. ११७ । रोग:-रुजा, सद्योरेवतिया-रेवतिका-ष्टिकुले कन्याविशेषः । उत्त.१०८।। घ.तिगदो वा । प्रश्न० १६२ । रोगः । आव० ५८५ । रेवती-मे गिढ़क ग्राम गाथापतिपत्नी। 'भग० ६८५ । रोगः-चिरकालिको रोगः । आव० ७५९ । रोगः अन्ता
(९०१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286