Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 152
________________ रूता ] -ख्तारुद्रकंते रूपभ [ रूब रूययं सा - रुचकांशा - मध्यरुचकवास्तव्या दिक्कुमारी । आव० १२३ । रूपया - रुचका - मध्यरुचकवास्तव्या दिनकुमारी । भाव० १२३ । | ठाणा ३६१ | रूपक - रूप्यम् | नंदी० १५६ | आचा० १६७ । रूपकथा-रूपस्य प्रशंसनं द्वेषणं वा स्त्रीकथायास्तृतीयः भेद: । आव० ५८१ । रूयवडिसए - स्तादेव्या भवनम् । ज्ञाता० २५१ । रूया रुचकगाथापतेर्दारिका । ज्ञाता० २५२ । धर्मकथायो चतुर्थ वर्गे प्रथममध्ययने देवी । ज्ञाता० २५२ । भूतानन्दस्य प्रथमाग्रमहिषो । भग० ५०४ । ठाणा० १९८ । रूयाणंदा-रूतादेव्या - राजधानी । ज्ञाता० २५२ । रूयावती। ठाणा० १९८ । उत्त० ४३६ । रूपक दोष-स्वरूप भूतानामवयवानां व्यत्ययः । अनु० २६२ । रूवंधर - रूपं रजोहरणादिकं वेषं धारयती रूपधयः । रूपकार - आकारमात्रम् । विशे० ६१५ । रूपयक्षा: - यक्षभेदः । प्रज्ञा ७० । रूपवती रूपं आकारः । उत्त० ६२६ । । ठाणा० ३६१ । रूपशालिनः - किन्नर भेदविशेषः । प्रज्ञा० ७० । रूपसप्तकक- आचाराङ्ग द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् । ठाणा० ३८७ । रूपसहगत - सजीवं भूषणविकलं वा रूपं भूषणसहितं । रूपसहगतम् । ठाणा० २६१ । रूप्प - भेशकसुतः । ज्ञाता० २०९ । रूप्यकूला-नदीविशेषः ठाणा० ७४ । प्रपात हृदविशेषः । ठाणा० ७५ । रूव-रूपं - आकृतिः । उत्त० ४४२ । उत्त० ४५२, ४७३ । सुसंस्थानता । रूप्यत इति रूपं वर्णः संस्थानं वा । उत० ६ । रूप्यते - अवलोक्यत इति रूपं आकारश्चक्षुविषयः । ठाणा० २५। रूपं स्वभावः नेपथ्यादि । ठाणा० १०८ । रूपं - मूर्तिवर्णादिमत्वम् । ठाणा० ११६ । रूपकः- रूप्यम् । नंदी० १६५ । रूपापेक्षया सत्यं रूपसत्यम् ठाणाο ४८९ । रुदन्ति । पिण्ड० ११० । रुतम् । ओष ० १४० । रूपः तियं मनुष्य देव स्त्रीपण्डकादिलक्षणः मूर्तवस्तुः । विशे० १०५१ । रूपं । रूवं णाम जं कटुचित्तलेप्पकम्मे वा पुरिसरूवं कर्यं ब्रहवा जीववित्यमुक् पुरिससरीरं तं । नि० ० ० १ अ । रूपं - अनुतरसुररूपादनंतगुणम् । ज्ञाता० ६ । बलाविशेषः । द्वाशतिकला तृतीया । ज्ञाता० ३८ । सुविभत्तगोवंग अहीणपंचेंदियत्तणं । नि० ० प्र० २९० अ । उद्वत्तनस्नान रूयंसा - धर्मकथायां चतुर्थवर्गेऽध्ययनम् । ज्ञाता० २५२ । ठाणा० १९८ | भूतानन्दस्य द्वितीयानामहिषी । भय० ५०४ । ठाणा. १६७ । रूय- रूतं - कर्पासपदम । सूर्य० २६३ । रोगो । नि० पू० अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ । ठाणा० ३६१ । । ठाणा० १६७ । । ठाणा ० १६७ । रूद्वारो-रूद्वार:- अपवादः । व्य० द्वि० ३०३ भा । रूप- शरीरसौन्दर्यम् । ज्ञाता० २११ | आकारः । सम० १३६ । रूपकंता प्र० ७७ था । रूयर्कता - धर्म कथायां चतुर्थवर्गेऽध्ययनम् । ज्ञाता० २५२ । रूपग-रुतादेव्याः सिंहासनम् । ज्ञाता० २१२ । रूयगगाहावई - चम्पाया पायापती । ज्ञाता० २५२ ॥ रूयगसिरी- रूचकगाथापतेर्भार्या । शाता० २५२ । रूयगावती-धर्मकथायां चतुर्थ वर्गेऽध्ययनम् । शाता० २५२ । रूचकावती - मध्यरूचकवास्तव्या दिक्कुमारी । बाव० १२३ । रूपभा-धर्मकथायां चतुर्थवर्गेऽध्ययनम् । ज्ञाता० २५२ । Jain Education International पास्वेदकरणणहदन्तवालसंठावणादियं आभरणवत्याणि वा णाणादेसियाणि विविहाणि । नि० पू० तृ० ८ आ णिजीवं, भूषणवज्जियं वा । ६० चू० ६६ । रूपंभूषणरहितं जीववियुक्तं वा । बृद्वि० ४१ अ । रूप:तिर्यग् मनुष्यदेवस्त्रीपण्डकादिलक्षणः । विशे० १०५१ रूपं - मूर्तिः । व्य० प्र० १७१ अ । रूपं नाम-स्पर्शरूपादिसम्मूर्च्छनात्मिका मूर्तिः । प्रज्ञा० ८ । रूपं नामसंकटविकटादिरूपम् । बाचा० २४ । रूपं - सुविहित I 1 ( ८९९ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286