Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
रुति ]
३६१ ।
रुडित - उपचारकः । व्य० द्वि० रुढ - रूढं स्फुटतबीजम् । दश० रुष्टणा-अवज्ञा अनादरः । पिण्ड० ७४
१५५ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
रुण्टनरुती - रुचिस्तु तदुदयसम्पाद्यं तत्वानां श्रद्धानम् । १५१ ।
| आचा० १२६ । ठाणा०
उत्त-ठप्तः - कोपोदयाद् विमूढः । भग० ३२२ । रुतःक्रोधाद्विमूढः स्फुरितकोपलिङ्गः । जं० प्र० २०२ । रुविय- रुदितं - आराटीमोचनम् । प्रश्न० २० ॥ रुद्द - रुद्र - विस्तीर्णम् । ओघ० २१३ | प्रश्न ६३ । सम० १५२ । रुद्रः स्वयम्भूवासुदेवपिता । आव० १६३ । विद्याचक्रवर्ती, अपरनाम सत्यकिः । आव० ६५६ । रुद्र:- पश्चदशसु परमाधार्मिकेषु पञ्चमः । उत्त० ६१४ । रुद्दघरं, गअि महादेवायतमित्यर्थः । नि० चू० प्र० ११ आ । रौद्रं रौद्रध्यानम्, उत्सन्नवघादिलक्षणं ध्यानम् । आव० ५८२ | प्रथम मुहूर्त्तनाम । जं० प्र० ४९१ पञ्चमः परमधार्मिकः । शक्तिकुम्तादिषु नारकानु प्रोतयति स रौद्रस्वाद् रौद्रः । सम० २८ । रुद्रः - महादेवः । भग० १६४ । रुद्रः - नरके पञ्चमः परमधार्मिकः । आव ० ६५० । रौद्रो निस्तृशत्वात् । ज्ञाता० २३८ । रोदयत्यपरानिति रुद्र:- प्राणिवधादिपरिणत बारमेव । उत्त० ६०१ | हरः । अनु० २५ । रुद्द ए - रुद्रक:- आर्जवोदाहरणे ग्रन्थिच्छेदकः कौशिकार्यं लघुशिष्यः । आव० ७०४ ।
रुद्ध
रुद्दपुर- रुद्रपुरम् । अव० ३५० ।
रुद्दमह - रुद्रमहः- रुद्रस्य प्रतिनियत दिवसभावी उत्सवः । जीवा० २८१ । आचा० ३२८ । ज्ञाता० ३९ । रुद्द सोमा रुद्रममा आर्य रक्षितमाता । उत्त० १६ । रुद्र सोमा - आर्य रक्षितमाता | आव० २९६ ।
Jain Education International
। ज्ञाता० १४६ । रुद्धा - रुज्वादिभिः संयमिता:- चारकादिनिरुद्धाश्व । प्रश्न० ५६ ।
रुद्र - यस्य मायाशल्ये दृष्टान्तः । आव० १७६ । ठाणा० २५५ । रुद्रसोमा सोमदेवब्राह्मणस्य भार्या । विशे० १००३ । ( अल्प ० ११३ )
[ रुय
रुधिर-अरिष्ठपुराधिपतिः । प्रभ० ६० । रुधिरः । प्रशा
८० ।
रुधिर बिंदु ठिए - रुधिरबिन्दुसंस्थितम् । सूर्य० १३० । रुधिरवरिस
ठन्न - अश्रुविमोचनम् । प्रश्न० २० । रुदितं प्रलपितम् प्रश्न० ६२ । रुदितं - अश्रु विमोचनयुक्तं शब्दितम् । प्रश्न० १६० ।
। नि० चू० तृ० ७० अ
रुप-रूपम् । आव० ५२६ । रुप्यः । प्रज्ञा० २७ । रूप्य - पृथिवीभेदः । आचा० २९ । रुपकूला - रूप्यकूलानदी, सूरीकूटम् । जं० प्र०३८० ॥ रुपगा-छेदनोपकरणं । नि० चू० प्र० ३२५ अ । रुष्पच्छए- रुप्यच्छवः- रूप्याच्छादनं छत्रम् । जीवा० २१४ । रुष्पच्छद - रजत मयाच्छादनं छत्रम् | जं० प्र० ५६ | रुप्पवालुगा रुयवालुका - नदी विशेषः । आव० १६५ । रुपागर - रूपयाकरः- यस्मिनिरन्तरं महामूषास्त्रयोदलं प्रक्षिप्य रूप्यमुत्पाटयते सः । जीवा० १२३ । रुप्पिणी रुक्मिणी-कृष्णवासुदेवदेवी मुख्या । अन्त० २ । रुक्मिणी- अन्तकृद्दशानां पञ्चमवर्ग स्याऽष्टममध्ययनम् । अन्त० १५ । रुक्मिणी । अन्त० १८ । कृष्णवासुदेवराज्ञी | ज्ञाता० १०० । रुप्पी-अष्टाशीतो महाग्रहे सप्तविंशतितमः । जं० प्र० ५३५ । ठाणा० ७६ । कुन्थुनाथजिनस्य पूर्वभवनाम । सम० १५१ । पञ्चमवर्षधरपर्वतः । ज० प्र० ३७६ ॥ रुक्मिकूटं पञ्चमवर्षधरपतिकूटम् । जं० प्र० ३५० कुणालाधिपती । ज्ञाता० १२४ । रुक्मो- कुणाल जनपदाधिपतिः श्रावस्तीवास्तभ्यः । ठाणा० ४०१ | कुणालाधिपती । ज्ञाता० १४० ।
रुपयेभास - अष्टाशीती महाग्रहे अष्टाविंशतितमः । जं० प्र० ५३५। ठाणा० ७६ ।
रुष्कए - रुष्कं ( रुम्फ ) का । रुभंतो- रुध्यमानः । आव० रुमक
रुय - रुतं - रवः । ज्ञाता० २५ । दश० १४१ । रुतं - कर्पासपक्ष्म कर्पासविकारः । भव० १३४ |
( ८९७ )
For Private & Personal Use Only
रुम्फका । आव ० ७६४ । १७५ ।
| आचा० ३४३ । खणं रुतं - शब्दकरणम् । जीवा० २१० । रुतं
www.jainelibrary.org
Loading... Page Navigation 1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286