Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 153
________________ आचार्यश्री आनन्दसागरसू रिसङ्कलितः रुवओ ] प्रश्न० नेपथ्यं शरीरसुन्दरता वा । भग० १३६ । रूरं - अनवबद्धास्थीनि कोमलफनरूपम् । आचा० ३९१ । रूपं - निर्जीवं प्रतिपारूपम् । ठाणा० २९१ । रूपं मूर्तिवर्णा दिमत्त्वम् । ठाणा० १३३ । रूपं सुसंस्थानता । रत्त० २६७ । रूपं - आकारसौन्दर्यम् । उत्त० ४९५ । रूप्यंयदि ला सुवर्ण मणिवस्त्र चित्रः दिषु रूपनिर्माणम् । सम० ८४ । रूपं आकृतिः । प्रश्न० ३ । रूप- आकारः । अनुत्त० ४ । रूपं रूपकम् । जीवा० १८० । रूपंआकार विशेषः । प्रभ० ८५ रूपं आकृतिः । ११७ । रूपं - शरीर सुन्दरता, सुविहितसाधुनेपथ्यं च । प्रभ० १२५ । रूपं - सौन्दर्यवती आकृतिः । प्रज्ञा० ५५१ । रूपं मूर्ति । ठाणा० ३६ । नरयुग्मादि । सूर्य ० २६४ । रूपं - अङ्गप्रत्यङ्गावयवसन्निवेशविशेषः । सूर्य ० २९२ । रूपं - काष्ठकर्मादि । आव० १२८ । रूपअन्यूनाङ्गता । उत्त० १४५ । आव० ३४१ । रूपं - आकृति: । आव० ५६६ । रूपं रूपमद:- यद् रूपस्य मानम् । आव० ६४६ । रूप- लेप्यशिला सुवणं मणिवस्त्र चित्रादिषु रूपनिर्माणम् । जं० प्र० १३७ | रूप-स्वभावः । प्रज्ञा० ३५६, ३७१ । रूपं महाराष्ट्रिकादि । उत्त० ४२४ । रूपं - कटाक्षनिरीक्षणादि चित्रादिगतं वा । उत्त० ४२७ । रूपं पिशितादिपुष्टस्य शरीरशोभात्मकम् । उत्त० ४४० । रूपं रूपस्पर्शाद्याभया मूर्तिः । उत्त० ६७२ । रूपं निर्जीवं, प्रतिमारूपम्, भूषणविकलं वा रूपम् । दश० १४८ । रूपं - सदाकारसंस्थानम् । ज० प्र० २३६ । रूवओ-रूपकः- कः - भङ्गत्रयान्तर्गतः । आब० ५२७ । रूव सहगय - रूपसहगतः स्तन-नयन- जघनादि । विशे० १०५१ । रूपसह गतम् । प्रज्ञा० ४३८ । रूस हिय तदेवाभरणसहियं । नि० चू० प्र० ७७ अ । बहे उ । ज्ञाता० ६० । रूवा रूपं - राजहंसचक्रवाकसारसादीणि, गजमहिषमृगयूथादोणि वा, जलान्तर्गतं करिमकरादीणि वा । सूत्र० २७२ । रुवाणुवाए-अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एवं परेषां समीपानयनार्थं स्वशरीररूपदर्शनं रूपानुपात: । आव० ८३५ । रूपानुपातः- रूपदर्शनम् । आव० ६३४ । रूत्रियं सुरूपम् । आव ०७१५ । रूवकम्म-रूपकर्म-पुतलिकादिकम् । विशे० १-७४ । रूवकहा- अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशमादिवियलिंग-रोदनं चिह्नम् । मर० । सा रूपकहा । ठाना० २९ । रूपकथा - रू सम्बन्धेन रुवी - गुच्छाविशेषः । प्रज्ञा० ३२ । बाहिरभतरकरणवस्त्रीणां कथा | प्रश्न० १३९ । रूवखंधे - रूस्कन्धः - पृथिवीधारवादयो रूपादश्च । मत्र २.५ । रूपस्कन्धः - पृथिवी धात्वादिको रूपादिश्र्व प्रश्न० ३१ । जितो सा रूवी, मुडो सुविकल्लवासधारी कच्छ ण बघत, असंभवारी, अभज्जगो भिक्ख हिडइ । नि० चू० तृ० ३१ आ । 1 रूह - रुक्ष:- निःस्नेहः । ज्ञाता० १११ । रे-लघोगमन्त्रणं साक्षेपवचनः । उत्त० ३५८ । रेक्का-रेखा । आव० ४३२ । रेगा-रेको विविक्तः । व्य० द्वि० १५७ आ । ( ९०० ) रूवग- रूप्यक: । उत० २७६ । आव० ४१७ । रूवगदोस - रूपकदोषः- स्वरूपावयवव्यत्ययः, सूत्रदोषवि शेषः । आव० ३७४ । Jain Education International [ रेगा रूवजवखा-रूपयक्षा: - घर्म्मपातकाः । व्य० ० १६६ अ । रूपयक्षा: - रूपेण मूर्त्या यक्षा इव रूपयक्षाः मूर्तिमंतो धर्मिकनिष्ठा देवाः । व्य० प्र० १७१ अ । रूवतेण - रूपवन्तमुपलभ्य स त्वं रूपवानित्यादि भावनया रूपस्तेनः । प्रश्न० १२५ । रूपस्तेन :- राजपुत्रादितुल्यरूपः । दश० १६० । रूव परियारगा। ठाणा १०० । रूववती-धर्मकथायां पञ्चमवर्गेऽध्ययनम् । ज्ञाता० २५२ ॥ भूतेन्द्रस्य प्रथमाऽग्रमहिषी । भग० ५०४ । ठाणा० २०४ । रूवसंघाट-रूपसङ्घाट :- रूपयुग्मम् । जीवा० १८० । रुवसच - अतद्गुणस्य तथारूपधारणं रूपसत्यम्, यथा प्रपञ्चयतेः प्रव्रजितरूपधारणम् । दश० २०८ । रुवसच्चा-रूपसत्त्या पर्यासिकसत्याभाषायाः पञ्चमो भेदः । प्रज्ञा० २५६ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286