Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 151
________________ रुपए ] रुपए - रुचकः - रुकाभिघानस्त्रयोदश द्वीपान्तर्गत: प्रकाराकृती रुचकद्वीपविभागकारितया स्थितः । सम० ६२ । रुचकःमणिविशेषः । जीवा० २३ । रुचकः- रत्नविशेषः । प्रज्ञा० २७ । आचायो आनन्दसागरसूरिसङ्कलित: यता - भूतानन्दस्य पश्चमी अग्रमहिषी । भग० ५०४ । दयग- रुचकः । आचा० १३ । रुचकः - रुचिः । औप० १९ । रुचकः- कुण्डलाकृतीक : पर्वतः । ठाणा० १६७ । रुचकः- मणिविशेषः । ओप० ४६ । रुचकः-वर्णः । ओप० ५४ | रुचकः- रुचिः । जीवा० २७१ | रुचकःकुण्डलवरावभास समुद्रपरिक्षेपी द्वीपः । रुचकद्वीपपरिक्षेपी समुद्रश्च । जीवा० ३६६ । सूर्य० ७८ । रुचकः पृथिवीभेदः । माचा० २९ । रुचकः- मणिभेदः । उत्त० ६६९ । अष्टानामपि प्रदेशानां रुचकः इति समय: परिभाषा | विशे० १०७३ | रुचक - कान्तिः । प्रभ० ८१ । रुचकःकृष्णमणिविशेषः । गांव० १८६ । रूयगवर - रुचकसमुद्रपरिक्षेपों द्वीपः । रुचकवरद्वीपपरि क्षेपी समुद्रश्च । जीवा० ३६८ | रुचकः - रुचकवरे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६६ । रुचक:- जम्बूपात्रयोदशमरुचकवराभिधानद्वीपान्तर्वर्ती मण्डलाकार पर्वतः । प्रभ० ९६ । रुचकवर:- त्रयोदशमद्वीपवर्ती पर्वतविशेषः । प्रश्न० १३५ । १४८ । रुविज्जमाण- श्लक्ष्णखण्डीक्रियमाणः । जीवा० १९२ । ठहिर- रुधिरशब्दो रक्तार्थः । जं० प्र० २०६ ॥ रुहिर माविकण्ण - विक्षिप्तरुधिरः । अनु० १३७ । रुहिरवरिस - रुधिरवर्ष: । आद० ७३४ । रुयगवर भद्द - रुचकवर भद्रा - रुचकवरे द्वीपे पूर्वार्द्धाधिपति ठहिरोग्गलंत मुद्धाण- गलदुधिरमूर्धा । उत्त० ५० । देव: । जीवा० ३६८ । [ रूतथ्यभा वरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ । रुयगवरावभासबर- रुचकवरावभासवर:- रुचकवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ । ortant - भूतानन्दस्य चतुर्थी अग्रमहिषो । भग० ५०४ । रुर्या गिंदेरुयजोणीत- रुदितं योनिः -जातिः समानरूपतया यस्य तद् रुदितयोनिकम् | ठाणा० ३९३ । । भग० ७१८ । ठागा० ४५२ । रुयप्पभा - भूतानन्दस्य षष्ठी अग्रमहिषी । भग० ५०४ । रुरु - रुरु:- मृगविशेषः । प्रभ० ७ । जं० प्र० ४३ । भग० ४७८ । रुरु. - चिलात देशनिवासी म्लेच्छः । प्रश्न● १४ । साधारणबादरवनस्पति कार्याविशेषः । प्रज्ञा० ३४ । रुरु: - द्विखुर विशेषः । प्रज्ञा० ४५ । माचा० ७३ । रुरुयज्भया - रुरुध्वजा । जीवा० २१५ । रुरू- रुरु. - द्विखुरश्चतुष्पदो मृगविशेषः । जीवा० ३८ | रुलित- वलति - भूमौ लुठति । प्रभ० ४६ । रुव सहगय-रूपसहगतं सजीवं भूषणसहितं वा । दश रायगवरावभासभद्द - रुचकवरावभासभद्रः- रुचकवरावभासे द्वं पे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ । रुयगवरावभास महाभद्द - रुचकवरावभासमहाभद्र:- रुचकवरावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ । रायगवरावभास्रमहावर- रुचकवरावभासमहावर:- रुचक Jain Education International जं० प्र० ३१० । । जं० प्र० ३९१ | जं० प्र० ३९१ । जं० प्र० ३६१ + ठाणा० १६७ रूए - रूएइ - रूतं - कर्पास पक्ष्म । ज० प्र० ३६ । रूक्ष-स्नेहोपदर्शन रहितम् । व्य० प्र० ५६ आ । स्पर्शभेदः । प्रज्ञा० ४७३ | रायगवरमहा भद्द - रुचकवरमहाभद्र:- रुचकवरे द्वीपेऽपरार्द्धा- रूअगावई - धिपतिर्देवः । जीवा० ३६८ । रूअग- रूचकः- चक्रवालगिरिविशेषः । रूआ रूपगवर महावर- रुचकवर महावरः - रुचकवरे समुद्रेऽपरा रूआसिआदधिपतिर्देवः । जीवा० ३६८ । गवरावभास- रुचकवरावभासः - रुचकवरसमुपरिक्षेपी द्वीपः । रुचकवरावभासद्वीपपरिक्षेत्री समुद्रश्च । जीवा० ३६८ । रूढ - चिरप्ररूढम् । नंदी० ४६ । रूढा प्रादुर्भूता । दश० २१६ । रूतंसा। ठाणा० ३६१ । रूत-लोढितो बीजरहितः कर्पासः । बृ० द्वि० ११६ म । । ठाणा० ३६१ । रूतप्पभा ( ८९८ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286