Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 145
________________ रायपेसिया ] आचायोआनन्दसागरसूरिसङ्कलितः [रायाणि नगरम् । आव० ८६३ । लोमपक्षिविशेषः । जीवा० ४१ । लोमपक्षिविशेषः । रायपेसिया-राजप्रेष्याः-दण्डपाशिकप्रभृतयः । आचा० प्रज्ञा० ४९ । उत्त० ६६६ । रायहाणिरूव-राजधानीरूपम् । भग० १६३ । रायमच्च-राजाऽमात्यः-मन्त्री । दश. १९१ । -राजधानी-राजाधिष्ठानं, राज्ञः पीठिकास्थारायमास-राजमाष:-चपलकः । दश. १९३ । राज- नम् । आचा० २८५ । राजा धीयते-विधीयते अभि. माषा:-सामान्यतश्चपलः, श्वेतचलिक बा। पिण्ड. षिच्यते यस्यां सा गजधानी, जनपदानां मध्ये प्रधान१६८ । पंडरचवलगो। नि० चू० प्र० १४४ आ। नगरी । ठाणा० ४७९ । राजधानी-यत्र राजा अभिरायरुक्ख-राजवृक्षः-एकोरुकद्वीपे वृक्षविशेषः । जीवा० षिच्यते । ठाणा० ३१४ । राजधानी। सूत्र ३०६। यस्यां राजाऽभिषिच्यते राजधानी। ठाणा०६६ । रायलज्खणसंजुए-राजेव राजा तस्य लक्षणानि चक्रस्व. राजधानी-यत्र राजा स्वयं वसति । भग. ३६ । स्तिकाकुशादीनि त्यागशौचशौर्यादीनि वा तैः संयुतो- राजधानी-राजाधिष्ठान नगरम् । जीवा० ४० राजधानी युक्तो राजलक्षणसंयुतः । उत्त० ४८६ । यत्र स्वयं राजा वसति सा । जीवा० २७६ । राज. रायललिए-नवमबलदेवस्य पूर्वभवनाम । सम० १५३ । घानी-राजाधिष्ठान नगरम् । प्रज्ञा० ४८। जस्थ राया राजललित:-रामबलदेवपूर्वभवः । आव० १६३ टी०। वसइ सा रायहाणि । नि० चू० द्वि०७० आ। रायारायललिओ-राजललितः-वासुदेवपूर्वभवः । आव० ३५८१ धिडिया रायहाणी । नि० चू० प्र० २२९ । राजा. रायवंसट्टिया-राजवशे स्थिता-राज्ञो मातुलभागिनेयादयः। ऽनया धीयत इति राजधानी, राज्ञः पीठिकास्थानम् । आचा० ३३४ । उत्त. ६०५ । रायवत्ती-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। राया-राजा-चक्रवत्तिबलदेववासुदेवप्रभृतिः। सूत्र० ५६ । रायबरसासण-राजवरशासनं-आज्ञा । ज्ञात. १३३ । राजा-चक्रवादिः । सूत्र. ८७ । राजा-माण्डलिकः । रायवर-राजवर:-आबद्धमुकुटराजः । जं० प्र० २००।। औप० ५८ । भग. ३१८ । राजा-मण्डलिकः । औप. रायवाल ।भग. ८०४ । १४ । राजा चक्रवर्ती । जीवा० १२६ । राजारायविट्ठो-राजवेष्टिः-नृपतिहठप्रवत्तितकृत्यम् । उत्त चक्रवर्ती बलदेववासुदेवो महामाण्डलिको बा । जीवा. ५५३ । २८० । राजा-अष्टाशिती महाग्रहे पञ्चाशीतितमः । ज. रायवुग्गह-राज्ञां सङ्ग्राम उपलक्षणत्वात् सेनापतिग्रामभो- प्र. ५३५ । राजा-पृथिवीपतिः । प्रज्ञा० ३३० । गिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकम् । ठाणा० राजा-उभययोनिशुद्धः-मातृपितृपक्षपडिशुद्धः । १० प्र० ४७७ । १६६ आ । राजा । आव० २४३ । मडबिनो । नि. रायसंमत-रायबल्लभो । नि० चू० प्र० १६ अ । चू० प्र० २७० आ । राजा-चक्रवतिमण्डलिकादिः । रायसंमय-राजसंमतः मन्त्र्यादिः । दश० १०३ । आव० २३८ । राजा-बद्धमुकुटः । आव० ५१६ । रायसंसारिया-राजान्तरस्थापना । बृ० तृ० १५५ आ।। राजा । आव० ४२६ । रायसत्थाणि-सस्थमादियाणि । नि० चू० प्र० २७७ अ। रायाएण-राशा । आव० ३४३ । रायसभा-राजसभा । आव. ३२० । रायाणो-वितिउरायराया समं पव्वाइया । नि• चू.द्वि. रायसुयसेटुिमच्चासत्थवाहसुया-राजसुतश्रेष्ठ्यमात्यसा- ४९ आ । चर्तिवासुदेवाः । ठाणा० १२६ । र्थवाहसुता:-उत्तरकुरुसौधर्म महाविदेहाधिपतिमहाबलसुत- रायाणर-राज्ञा । बाव. ३६० । राज्ञा | आव० ३५. । स्य वयस्याः । आव० ११५ । रायाणि-राजानम् । आव० ६७६ । राज्ञा । आव.. रायहंस-राजहंस-मरालः । उत्त• ६६९ । पबहंस:- ८१६ । (८९२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286