Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 144
________________ [ रायपुर राजगृहाख्यं यत्र श्रेणिकराजा । निरय० १ । श्रेणिकराजधानी । उपा० ४८ । श्रेणिकराजधानी । ज्ञाताο ११ | द्रौपद्याः स्वयंवरे सप्तमद्रुतप्रेश्यस्थानम् । ज्ञाता २०८ | ज्ञान० २५३ । घनसार्थवाहवास्तव्यं नारम् । ज्ञाता० २३५ । यत्र चतुष्पुत्रको धन्नो श्रेष्ठिः । व्य द्वि० ३६ आ । यत्र श्रेणिकराजा । व्य० प्र० १९ अ । सुलसा वास्तव्यं नगरम् । व्य० प्र० १८ आ । राजगृहंअपरनाम क्षितिप्रतिष्ठितं चणकपुरं वृषभपुरं कुशाग्रपुरं च । आव ० ६७० | नगरीविशेषः । नि० ० तृ० १५ अ । श्रेणिकराजनगरी । बृ० प्र० ३१ अ । वीरसमवसरणस्थानम् । बृ० प्र० ४६ आ । रोहिणिधन्य सार्थवाहनगरी । ज्ञाता० ११५ । राजगृहः - अपरंनाम काम्पिल्यपुरनगरम् । विशे० ९६० । रायग्गल - अष्टाशीतो महाग्रहे षडशीतितमः | ठाणा० रायणा - राज्ञा । आव० ३४३ । उत्त० १४८, ३०२ । रायणिओ - रनिक:- रत्नाधिकः । बृ० प्र० १०० अं । रत्नाधिकः - पर्यायज्येष्ठः । ओघ० १५० । रायणित- रत्नानि भावतो ज्ञानादीनि तंव्यवहरति इति रानिकः पर्यायज्येष्ठ इत्यर्थः । ठाणा० २४२ । रानिक:-. रत्नाधिकोऽनुभाषकः । व्य० द्वि० १७१ अ । रावण्ण - राजन्य:- वयस्यः । आव ० १२८ । राजन्य:वयस्यः । बृ० द्वि० १५२ अ । रायदारिए - राजामात्य महत्तमादिभवनेषु मच्छद्भिर्यद् परिभुज्यते तद् राजद्वारिकम् । वृ० प्र० १०४ अ । रायदारिय-रायकुलं पविसंतो जं परिहति तं रायशरियं । नि० चू० द्वि० १६२ अ रायदुट्ट - राजद्विष्टं राजा द्विष्ट इति । आव० ६२६ । रायधम्म- राजधर्मो निग्रहानुग्रहादिः । जं० प्र० १६७ ॥ राजधर्म :- दुष्टे तर निग्रहपरिपालनादिः । दश० २२ । रायन - राजन्य: - तत्रैव वयस्यः । ठाणा ११४ । रायपसेणी - राजप्रश्नीयम् । भग० १९६ । रार्यापंड - राजपिण्डः- राजसम्बन्धी पिण्डः । भग० २३१ । रायपडेइ- साधुनामकलप्यम् । भग० ४६७ । रायपुर-राजपुर - अरजिनस्य प्रथमपारणकस्थानम् । आव ० १४६ । राजपुरं - परलोक फलविषये दामनक दृष्टान्ते ( ८९१ ) Jain Education International रामहिं ] ७५० । राजगृहं - नगरविशेषः । विपा० ५६ राजगृहं श्रेणिक राजधानी । दश० १०२ । राजगृहं । दश० १० । राजगृहं - जयराजधानी । आ० ( ? ) । धन्यसार्थवाहवास्तव्या नगरी । ज्ञाता० ७६ । गौतमस्वामिवक्तव्यतायां नगरम् ज्ञाता० १७०, १७१ । यत्र गुणशील चत्यम् । श्रेणिकराजधानी । ज्ञाता० १७८ । नंदमणिकारवास्तव्यनगरम् । ज्ञाता० १७८ । राजगृहं-संवरोदाहरणे नगरम् । आव० ७१३ । राजगृहं- अप्रमादविषये जरासन्घराजधानी । आव० ७२१ । राजगृहं-साधुजुगुप्साविषये नगरम् । आव० ८१६ । राजगृहं परलोकफलविषये नगरम् । आव० ६६३ । राजगृहं - नगरम् । उत्त० ८९, १०४ । राजगृहं - क्षितिप्रतिष्ठितस्य चतुथं नाम । उत्त० १०५ | राजगृहं-अर्जुनमालाकरवास्तभ्यं नगरम् । उत्त० ११२ । राजगृहम् । उत्त० १५८ । राजगृहम्अर्थसिद्धदृष्टान्ते नगरम् । आव० ४१३ । राजगृहं- पारि मिकी बुद्धिविषये नगर विशेष: । आव० ४२८ । राजगृहं द्रव्यभ्युत्सर्योदाहरणे नगरम् । आद० ४८७ । राजगृहं - शुद्ध विषये वस्त्रद्दष्टान्ते नगरम् । श्रेणिकराजधानी । आव० ५६२ । राजगृहं संवेगोदाहरणे नगरम् । आव ० ७०६ । राजगृहं - नगर विशेषः, श्रेणिकराजधानी | आव० ९५ । राजगृहं - मुनिसुव्रतस्वामिनः प्रथमपारणकस्थानम् । आव० १४६ । राजगृहं -नारायणपुरम् । आव० १६२ । राजगृहं - मुनिसुव्रतस्वामिजन्मभूमिः । आव ० १६० । राजगृह - पुरुषसिंहवासुदेव निदानभूमि: । आव० १६३ । विश्वनन्दोवास्तव्यं नगरम् । आव० १७२ । राजगृहं-नय रम् । आव ० १९९, २११, २१२ । राजगृहं - नगरविशेषः । बाव० ३१४ । राजगृहं यत्र मौर्यवंशप्रसूतबलभद्रराजस्य नगरी । आव० ३१५ । उत्त० १६२ । राजगृहं - नगरम् । आव० ३५२, ३६७ । धनसार्थवाहवास्तव्यं स्थानम् । आव० ३७० | रायगृहं समवसरणस्थानम् । ज्ञात० ११३ । राजगृहं । उत्त० २५८, ३७६, ३८० । राज गृहं - भावोपायोदाहरणे नगरम् । दश० ४१ । राजगृहं• मायापिण्डदृष्टान्ते नगरम् । पिण्ड० १३३, १३७ । राजगृहं - नगरम् । महावीरसमवसरणस्थानम् । भग० १३४ । राजगृहं - क्षत्रीयनगरम् । प्रज्ञा० ५५ । नगरं अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286