Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 143
________________ रातिणि ] रातिणि-अपरिभाषी रानिकपरिभाषी - आचार्यादिपूज्य पुरुषपराभवकारी, पञ्चममसमाधिस्थानम् । सम० ३७ । रातिणिय-रश्नः - ज्ञानादिभिव्यवहरतीति रानिक:- बृहस्पर्यायो ज्येष्ठो वा । ठाणा० ३०१ । राती राजि:- रेखा । ठाणा० २३५ ॥ ईशानेन्द्रस्य द्विती याप्रमहिषी । ठाणा० २०४ । राजि:-पद्धतिः । प्रभ० ८३ संज्ञा । नि० चू० प्र० २६५ ओ । रात्री- रज्जत इति रात्री, स च रामस्वभाव्या उभयोरपि विद्यते । नि० चू० तृ० १४० अ । रात्रीभोजनम् - तृतीयः शबलः । प्रभ० १४४ । | आचा० ३३१ । रात्रौ - राद्धान्तोपन्यासःराम सिया - | आचा० ४७ । । व्य० प्र० २२४ म । 1 राम - रामः - नवमबलदेवः । आव० १५९ । रामः - वसु देवभ्येष्टसुतः । उत्त० ४८९ । रामः - तापसीपुत्रः परशुरामः । बाव० ३६२ । ज्ञाता० २५३ । रामः- । नंदी० २१५ । रामकहा- अन्तकृद्दशानामष्टमवर्ग स्थाष्टममध्ययनम् अन्त० २५, ३० । प्रथमवर्गेऽष्टममध्ययनम् । निरय० ३ । राम केसीणं - रामकेशवाभ्याम् । पउ० २६ । राम केसी हि - रामकेशवाभ्याम् । पउ० १० २४ । रामगुत्त - रामगुप्तः - राजर्षिः, योऽशनादिकं भुञ्जान एव सिद्धि प्राप्तः । सूत्र० ९५ । रामदेव - अयोध्याधिपतिदशरथ राजपुत्रः पद्मापरनाम । प्रश्न० ८७ । रामपुत्त - अनुत्तरोपपातिकदशानां तृतीयवर्गस्य पञ्चममध्ययनम् । अनुत्त० २ । रामरविखया-धर्मकथायां दशमवर्गेऽध्ययनम् । ज्ञाता० २५३ । ईशान देवेन्द्रस्य चतुर्थाऽप्रमहिषी । भग० ५०५ । रामरविख्यात - जम्बुद्वीपप्रमाणा राजधानी । ठाणा० २३१। रामरक्षिता- ईशान देवेन्द्रस्य चतुर्थ्याऽग्रमहिषी । जीवा० आचार्यश्री आनन्दसागरसूरिसङ्कलित : ३६५ । रामा-धर्मकथायां दशमवर्गेऽध्ययनम् । ज्ञाता० २५३ । ईशान देवेन्द्रस्य तृतीयाऽग्रमहिषी । जीवा० ३६५ | भग० ५०५ । सुविधिनाथ माता । सम० १५९ आव० Jain Education International [ रायगिहं.. १६० । जम्बुद्वीपप्रमाणा राजधानी । ठाणा० २३१ । रामादि| नंदी० २१८ । रायंसी - राजांसो - राजयक्ष्मा सोऽस्यातीति राजांसी, क्षयी । आचा० २३३ । राय-राग:-विषयाभिष्वङ्गः । दश० ८६ । रायकरं डग - राजकरण्डकः - अमूल्य रत्नादिभाजनस्वास्सारतम इति । ठाणा० २७२ । 1 रायकरण - न्यायालयम् । नि० चू० तृ० १०१ अ । रायकहा- राज्ञः - नृपस्य कथा राजकथा । ठाना० २०६ । दाज्ञः सम्बन्धी कथा राजकथा। आव० ५८१ । राज्ञ:- अमुकशोभन इत्यादिका । दश० ११४ । रायकेर - राजकीयः । ओघ० ६७ । रायगिर। व्य० द्वि० १६६ म । रायगिहं- राजगृहं - जितशत्रुनगरम्। आचा० ७५ । राजगृहं श्रेणिकराजधानी । सूत्र० ४०७ । आव० ६५, १६६ । राजगृहं भगवत्यां द्वितीयशतके पञ्चमोद्देश केऽघ हृदप्रश्ने नगरम् । भग० १४१ । राजगृहं विकुर्वणाऽधिकारे नगरम् । भग० १९३ । राजगृहं श्रेणिकराजधानी । अनुत्त० ७, ८, १५, २३ । भग० ३७९, ५०२ । राजगृहं - नगर विशेषः । अन्त० २३ । राजगृह-मगधजनपदे आर्यक्षेत्रविशेषः । प्रज्ञा० ५५ 1 राजगृहं- नगर विशेषः । भग० १०६ । राजगृहं स्कन्दकचरित्रे नगरम् । भग० ११२, १२६ । राजगृहं नगरम् । भग० १३९ । राजगृहूं - ईशानेन्द्रस्य वैक्रियरूपकरणतेजोलेश्यासाध्यपदर्शने नगरम् । भग० १६० । राजगृहंअसुरकुमाराणां गतिशक्तिप्ररूपणायां नगरम् । भग० १६६ । राजगृहं चमरोसात क्रियानिरूपणे नगरम् । भग० १५१ । राजगृहं योनिसङ्ग्रह वक्तव्यतायां नगरम् । भग० ३०३ । राजगृहं आयुष्कादिनिरूपणे नगरम् । भग० ३०४ । राजगृहं परमतनिरासे नगरम् । भग० ३२३ । राजगृहं - इन्द्राणां लोकपालनिरूपणे नगरम् । भग० १९४ । राजगृहं - असुरकुमाराणां देववक्तव्यतायां नगरम् । भग० २०० राजगृहं दिक्षु वातप्रतिपादने नगरम् | भग० २११ । राजगृह - संसारिणः शाश्वतादि • स्वरूपनिरूपणे नगरम् । भग० ३०२, ७३१, ७३६, ( ८९० ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286