Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 125
________________ मैयज्जे] आचार्ययोआनन्दसागरसूरिसङ्कलित: [ मेहमुह ८ । मेदः । प्रज्ञा० ८० । मयः । उत्त० ४७५ । मेरुप्पभ-हस्तिविशेषः । ज्ञाता० ६४ । मेयज्जे-मेदार्य:-एतद्गोत्रोल्पन्नव्यक्तिविशेषः। सूत्र. ४.६। | मेहप्रभः-किंपुरुषभेदः । प्रज्ञा० ७० । कोंचदयालुमुनिः । मर० । मेतार्य:-दशमगणधरः । मेरुमती-नदो । व्य० प्र० २८० आ। आव. २४० । मतार्यः । माव. ३६८ । मेव्यालवण-एकोरूकद्वीपे वृक्षविशेषः । जीवा० १४५ । मेयझऋषि- निचू० द्वि० ३६ । मेरू-सकलतिर्यग्लोकमध्यभागस्य मर्यादिकारित्वान्मेकः । मेया- ।नि० चू० दि. ४३ मा । सूर्य० ७८ । मिन्दरः । ठाणा० ६८ । मेरए-मेरक-मद्यविशेषः । प्रज्ञा० ३६४ । मेलक-समवायः । आचा० ३२८ । मेरओ-मेरक:-मद्यविशेषः । जीवा० २६५, ३५१। मेलणदोष-मीलनदोषः-संसर्गदोषः । आव० ५२१ । मेरग-मेरकं तालफलनिष्पन्नम् । विपा० ४९ । पसन्नो मेलणा-मिलना-संसर्गः । ६० द्वि० ५ अ । सुरापायोगेहिं दम्वेहिं कारह । दश० चू० ८८ आ । | मेलिमिदा-दकिराहिभेदविशेषः । प्रज्ञा० ४६ । मेरक-मद्यविशेषः । उपा० ४९ । मेरक:-मद्यविशेषः । | मेल्हे -त्यजसि । आव० ३५१ । ज० प्र० १०० । मेरक-प्रसन्नाख्या, सुराप्रायोग्य- मेस-मेष:-यथा मेषोऽल्पेऽम्भसि अनुद्वालयन्नेवाम्भः पिबति, द्रव्यनिष्पन्नमन्यं वा । दश० १८८ । एवं साधुनाऽपि भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन मेरय-मेरक:-स्वयम्भूवासुदेवशत्रुः । आव० १५६ । भिक्षा ग्राह्या, साधोरुपमानम् । दश०१८ । “मैरेयं-सरकः । उत्त० ६५४ । | मेसर-लोमपक्षीविशेषः। प्रज्ञा० ४९ । लोमपक्षिविशेषः । मेरा । सम० १५२ । मुञ्जसरिका । प्रभ० १२८ । मर्यादा-चारित्ररूपा । आव. २६४ । | मेहंकरा-मेघरानाम्नी राजधानी ज० प्र० ३६६ । हरिषेणमाता । आव० १६१ । मर्यादा-सीमा। बाव० मेघङ्करा-प्रथमा दिक्कुमारीमहत्तरिका । ज० प्र० ३८८॥ .६२९ । सामाचारी। आव० ७४४ । मर्यादा-विभाग- | मेहंता-अणुभवंता । दश० चू० १३५ आ । रूपा । प. प. २१८ । मर्यादा । ओष० १२१ । । मेह-सुमतिनाथ जिनस्य पिता । सम० १५० । मेघःसमाचारी । नि• चू० १० ७३ अ । मर्यादा । ठाणा० अन्तकृद्दशानां षष्ठमवर्गस्य चतुर्दशममध्ययनम् । अन्त. ३३१ । मर्यादा । ठाणा० ४१६ । १८ । मेघ:-राजगृहे कुमारः । अन्त० २३ । मेष:मेरामेहावी-मर्यादामेधावी-चरणकरणप्रवणमतिमानु। बृ. सुमतिपिता । आव० १६१ । मेघा-मेघकुमारः माता'प्र० १२५ आ। पितृसम्बोधकः । अन्त० १० । मेघः-मेषकुमारः । मेरु-पर्वतः । बाचा० ४११ । मेरुदेव योगात् मेरुः । विपा० ६० । मेघः-कलम्बुकसन्निवेशषवास्तव्यः । आव. ज. प्र. ३७५ । ज्ञाता० ३१ । कैलासपर्वतो मेरुः । २०६ । निरयावल्यां द्वितीयवर्ग उदाहरणम् । निरय. 'नि. चू० द्वि० ९८ अ । २० । मेघानगारः । ज्ञाता० ७३ । स्थावच्चापुत्रे मेरुक-व्यग्रम् । आचा० ३५४ । दृष्टान्तः । ज्ञाता० १०१। श्रेणिकपुत्रः । ज्ञाता• ५६ । मेरुकान्त-महोरग भेदविशेषः । प्रज्ञा० ७० । आमलकल्पानगर्यां गाथापति । शाता० २५५ । मेलगिरतुंगसरिस मेरुगिरितुङ्गसहश:-मेरुगिरेस्तुङ्गानि- मेहकुमार-श्रेणिकपुत्रः । ज्ञाता० ३७ । उच्छितानि तैः सहमः कैलासर्वतो मेरु-उच्छित इत्यर्थः।। मेहणाओ-मेघनादः-विद्याधरविशेषः । आव० ३९३ । आव० ५६६ । मेहमालिनी-मेघमालिनी चतुर्थी दिक्कुमारीमहत्तरिका। मेरुताल-वृक्षविशेषः । ज. प. ६७ । जीवा० ३८८ । मेरुदेवीस्वामी-दशविरते रसयभागेन न स्पृष्टे दृष्टान्तः।। मेहमुह-मेघमुखः । ज० प्र० २३९ । मेघ मुख:-कुमारः। * विशे० ११०६ । आव० १५० । मेघमुखः-अन्तरद्वीपविशेषः । जीवा (८७२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286