Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 133
________________ रइयए] आचार्यश्रोआनन्दसागरसूरिसङ्कलित: [ रङ्गमध्यगतः रचितः-स्वस्वनामकर्मोदयनिर्वतितः । जीवा० २७१ । प्र. ४६१ । राक्षस:-व्यन्तरः । बृ० दि० २६४ आ। रतिदः-रम्यः । जीवा. २७१ । रचितः-स्वकर्मणा व्यन्तरभेदविशेषः । प्रज्ञा० ६६ । निष्पादितः । जीवा० २७२ । रचितं-ज्यस्तम् । ज्ञाता | | रक्खा-रक्षा जीवरक्षणस्वभावरुवात् । अहिंसायास्त्रयस्त्रि२५ । शत्तमं नाम । प्रभ० ६६ । रइयए । ज्ञाता० ४६ ।। रक्खिअज्ज-रक्षितार्यः । आव २९६ । रहयग-रचितक-कांश्यपात्रादि । व्य. प्र. १६४ अ रखिज्जा-रक्षितार्याः । उत्त० १७३ । रइया-रचिता-विरचिता रतिदा वा । जीवा० रक्खिए-रक्षोऽस्यास्तीति रक्षिकः, रक्षायां नियुक्तो राक्षिको रचितः स्वयमेव रचनां प्राप्तः । प्रज्ञा० ८६ । वा । व्य० प्र० १९० अ । रइल-रजोवद्, जलवृद्धिहानियां पङ्कबहुलम् । जीवा० रक्खियज्ज-पितृप्रावाजकः । नि० चू० द्वि० २९ आ। ३०३, ३७० । . नि• चू - द्वि० १०९ आ । रइल्लय-रचितम् । ओघ० १५६ । रक्खियस्सामिणो- । नि० चू• द्वि० १०९ आ। रहालय-रजोयुक्तम् । भग० २५४ । रक्खो -सप्तदशमतीर्थकृत्प्रथमाशिष्या । सम० १५२ । रवक्का-रतिवाक्या-रतिकर्तणि वाक्यानि यस्यां सा | रक्खोपगा । जीवा० २६० । रतिवाक्या चूडा । दश० २७० । रक्खोवगय-रक्षोपगतः-रक्षामुपगतः, सततं प्रयुक्त रक्षः । रई-पद्मप्रभोः प्रथमा शिष्या । सम० १५२ । रतिः- __ भग० १९४ । विषयरागः । प्रश्न. १३७ । रतिः-रमणं रतिः- रक्तं-गेयरागेण रक्तः-भावितः । अनु० १३२ । सयमविषया धूतिः । उत्त० ८२ । रक्तकणवीरं । जीवा० १९।। रउग्घाओ-रज उद्धात:-विश्रसा परिणामतः समन्ताद्रेणु. रक्तकम्बलम् ।जीवा० १६१ पतनम् । आव० ७३५ । रक्तचन्दन-चन्दनविशेषः । सम० १३८ । रउग्धाय-रजोद्धात:-दिशां रजस्वलत्वम् । भग० रक्तफ्टवेष-रक्तवस्त्रवेषः । नंदी० १५७ । १९६ । रक्तपट्टलिङ्ग-तव्वणिय: । आव० ६२८ । रउस्सला-रजस्वला-रजोयुक्ता । भग० ३०६ । रजस्वला- रक्तपाच-दीघंग्रोवो जलचरः । नि० चू० तृ० ५६ आ। रजोयुक्ता । जं प्र. १६७ ।। रक्तबन्धुजीव:- । जीवा० १९१ । रए-रजः-स्पृष्टावस्थो रेणुः । औप० ५६ । रजः-श्लक्ष्ण| रक्तरत्न-पद्मरागरक्तम् । अनु० २५४ । तरा रेणपुद्गलः । जावा. २४५ । रजः-श्लक्ष्णरेणु- रक्तवती-नदीविशेषः । ठाणा० ७५ । प्रपातह्रदविपुद्गलः । ज० प्र० ३८९ । रज:-कठिनं स्वेदामल. | शेषः । ठाणा० ७५ । रूपम् । पांशु वा । उत्त० १२३ । रक्ता-शिखरिणिवर्षधरे पञ्चम कूटम् । ठाणा० ७२ । रएइ-रञ्जयति । ज्ञाता० २०५ । नदीविशेषः । ठाणा• ७५ । प्रपातहृदविशेषः । ठाणा. रएउं-रङ्गयित्वा । ओघ १४३ । ७५ । रओ-पृथ्वीकाय आरण्यं वायूद्धृतमागतं रजः । आव० रक्तावती-वापीनाम । ज० प्र. ३७१ । ७३३ 1 . रक्ताशोक । जीवा० १६१ । रक्ख-रक्षः-वैश्रमणस्य पुषस्थानीयो देवः । भग० २००। रक्तोत्पलम् । जीवा० १६१। रक्खतिया-धनगोपपली । ज्ञाता० ११५ । रक्तोदा-शिखरिणिवर्षधरे अष्टमं कूटम् । ठाणा०७२। रक्खमूलिया- । निरय. २५ । रङ्गमध्यं । भग० ४८२ । रक्खस-राक्षस:-त्रिंशत्तम मुहूर्तः। सूर्य० १४६ । ज० रङ्गमध्य गतः । आव० १६८। (८८०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286