Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
रसमान ]
अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४
[ रहवीरपुर
रसमान-कर्षादि । ठाणा० १९८ । चतुःषष्टिकादि । ज. रथश्च । अनु० १५९ । रथ:-क्रीडारथः सङ्ग्रामरथश्च । प्र० २२७ ।
जीवा० १८९ । रथः-द्विप्रकारः यानरथसङ्ग्रामरथभेररसमुच्छिए-तत्पिशितास्वादस्तत्र मूच्छितो-गृद्धो रस- भिन्नः । जीवा० २८१ । रथ:-शकटः । ६० प्र०७४ मूच्छितः । उत्त० ४३८ ।
आ। भग० २३७ । रसमेह-रसजनको मेघो रसमेघः । ज० प्र० १७४।। रहकार
नि० चू० प्र० १२० अ । रसया-रसाजाता रसजा:-तकारनालदधितीमनादिषु पायु- रहघणघणाइय-रथघणघणायितम् । जीवा० २४७ । कृम्याकृनयोऽति सूक्ष्मा जीवा: । दश० १४।। रहचरियं
।भग० ६८९। रसवती-शालनकादि । व्य० प्र० ८१ अ ।
रहछाया-रथच्छाया । प्रज्ञा० ३२७ । रसवाणिज्ज-रसवाणिज्यं-रसव्यापारः । आव० ८२६ ।
रहजोही
। ज्ञाता. ३८ । रसहरणो-रसो ह्रियते-आदीयते यया सा रसहरणी- रहट्ठाण-रहःस्थान-गुह्यापवरकमन्त्रगृहादि । दश० १६६ । नाभिनालम् । भग० ८८ ।
रहण
। ठाणा० ४६६ । रसा:-पृथगेव शृङ्गारादयो वा । उत्त० २९६ । रहणेमी-रथनेमिः । दश० ९६ । रसाञ्जनम्
। दश० ११८ । रहनेउर-रथनूपुरं-विद्याधरनगरविशेषः । बाव० १४४ । रसातण-रस:-अमृतरसस्तस्यायन-प्राप्तिः रसायनम् । रहनेउरचक्कवालपामोवखा-रथनूपुरचक्रवाल प्रमुखा:ठाणा० ४२७ ।
विद्याधरनगरविशेषाः । ज० प्र० ७४ । रसायण-रस:-अमृतरसस्तस्यायन-प्राप्तिः रसायनम् । रहनेमिज्जं-उत्तराध्ययने द्वाविंशतितममध्ययनम् । सम.
आयुर्वेदस्य सप्तमाङ्गम् । विपा. ७५ । रसालू-मज्जिका । प्रभ० १६३ । रसालूः-मज्जिका रहनेमियं-उत्तराध्ययनेषु द्वाविशतितममध्ययनम् । उत्त.
भग० ३२६ । रसाल:-मजिका । सूर्य० २९३ । रसावण-मज्जावणो । नि० चू० प्र० १५४ आ । मद्या- रहनेमी-रथनेमिः-समुद्रविजयस्य द्वितीयः सुतः । उत्त०
पणम् । वृ० द्वि०.१८६ अ । रसिए-रसिक:-स्निग्धमधुरः । ६० प्र० २१७ अ । रहपहकर-रथनिकरः । औप० ४ । रसणी-रसिनी-सौवीरिणो । ६० प्र० २७३ आ।
।ज्ञाता० २२४ । रसितं-रसिक-माधुर्याद्युपेतम् । ठाणा० ३७५ । रहमुसल-रथमुशलः सङ्ग्रामविशेषः । भग. ३१७ । रसिय-रसितं-शूकरादिशब्दितमिव करुणोत्पादकम् । प्रश्न रथमुशल:-यत्र रथो मुशलेन युक्तः परिधावन महाजन
१६० । रसितं-रसयुक्तं दडिमाम्रादि । आव० ७२६ । क्षयं कृतवान असौ रथमुशलः सङ्ग्रामः । भग० ३२२ । रसुंठ
।भग ८०२ रथमुशलम् । आव० ८१२। रथमूशल:-सङ्ग्रामविशेषः। रसेसि-रससी पानार्थी । आचा० ३१४ ।
आव० ६८४ । स्थमुशलम् । निरया० १८ । रसोतीए
।नि. चू० प्र० १९७ आ। रहरेणू-रथगमनोत्खात-रथरेणुः । ठाणा० ४३५ । रथरसोदए-पुष्करवरसमुद्रादिषु रसोदकम् । प्रज्ञा० २८ ।। रेणु:-रथगमनोखात रेणुः । अनु० १६३ । रपगमनातू रस्सी-रश्मि:-प्रग्रहः । उत्त० ५०७ ।
रेणू रथरेणुः । ज० प्र० ६४ । रथगमनोरखात रेण रस्सीमंडल-रश्मिमंडल:-सूर्यः । आव. १९२।
रथरेणुः । भग० २७५ । रह-कोडारथादयः । जं० प्र० ३० । रणरथः । जं.प्र. रहवोरपुर-रथवीरपुरं-बोटिकोत्पत्तिस्थानम् । आव. ३७ । विजनम् । ठाणा० ४६६ । रथः । प्रश्न ८। ३१२ । रथवीरपुर-यत्र बोटिकानां दृष्टिरुस्पन्ना तन्नग. रथः-रथाङ्गः चक्रम् । प्रन्ना० ६.० । यानरय : सङ्ग्राम- रम् । आव० ३२३ । स्थवीरपुर-यत्र बोटिकदृष्टिरुत्पन्ना
(८८७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286