Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
मृषा क्रिया
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
__ [ मेय
शेषः । जीवा. २६५ ।
मित्यर्थः । भग० १२७ । मृषाक्रिया-आत्मज्ञात्याद्यर्थं यदलीकभाषणम् । ठाणा | मेघनाद-कालगते जागरणनिमित्तमध्ययनम् । व्य० द्वि०
२५८ आ । पत्रशाकविशेषः । ज० प्र० २४४ । मृषावाक्-उन्नम्यमानः केनचित् दुर्विग्धेनाहोऽयं महाकुल- मेघमालिनी ऊर्ध्वलोकवास्तम्या दिक्कुमारी । आव. प्रसूत आकृतिमान् पटुप्रशः । आचा० २१६ । मृष्टा-अमृता पथ्या वा । आव० ५६५ । मृष्ट इव मृष्टा:- मेघवती-ऊर्ध्वलोकवास्तव्या दिक्कुमारी । आव० १२२ । सूकूमारशानया पाषाणप्रतिमेव शोधिता वा प्रमार्ज- | मेघस्सरा-मेघस्वरा-धरणेन्द्रस्य घण्टा। ज० प्र०४०७ । निकयेव । ठाणा० २३२ ।
मेघोघरसियं-मेघौधरसितं-शब्दविशेषः । आव० २९२ । मृष्टान्नार्थी-मृष्टान्नं अर्थते । ओघ• ४६ ।
मेचकमणि-मणिविशेषः । विशे० १५६, ७६३ । मेंढ-मनादनम् । बृ० तृ• ६६ आ ।
मेझ-मेध्यम् । व्य० द्वि० ४१८ आ। मेंढमुह-मेण्ढमुख:-अन्तरद्वीपविशेषः । जीवा. १४४ । मेढओ-मेष:-औत्पत्तिको दृष्टान्ते मुख्यः । आव० ४१६ ।
मेंण्ढमुखनामा अन्तरद्वीपः । प्रज्ञा० ५० । मेढक-मेढक:-मुण्डकः । प्रश्न ८ । मेंढमुहदेव-अन्तरद्वीपविशेषः । ठाणा० २२६ । | मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा । में ढिय-ढिका । आव० २२२ ।
ज्ञाता० १५७ । खलकमध्यवत्तिनी स्थूणा यस्यां नियः मेंढियगाम-शालकोष्टकस्यस्थानम् । भग० ६५५ ।
मिता गोपंक्तिर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलमन्त्रित मेंढविसाण-मेण्ढविषाणं-मेषशृङ्गम् । ठाणा० २१९ ।
मण्डलं मन्त्रणीयानि धान्यमिव विवेचयति सा मेढी। मेंढविषाणा-मेषशृङसमानफूलावनस्पतिजातिः । ठाणा. ज्ञाता० ११ । खलकमध्यवत्तिनी स्थूणा । भग०७३९ । १८५ ।
मेढी-खलकस्तम्भः । ग० । मे-माम् । उत्त० ३६७ ।
मेढीपमाण
। उत्त० ३२३ । मेअन्न-मीयत इति मेयं-ज्ञेयं जीवादिवस्तु तज्जानातीति- मेत-मेद:-चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न १४ ॥ मेयशः । उत्त० ४४३ ।
मेतज्ज-मेतार्य:-नवपूय॑नगारः । आव० ३६६ । मेई-मातङ्गी । आव० ३६७ ।
मेतार्य:-दुःखसम्बोध्ये दृष्टान्तः । आचा• ३५। मेए-श्वपच:-चाण्डाल: । दश० ३५ ।
मेत्त-मात्रा-द्वात्रिंशत्तमांशरूपा। भय० २९२ । बुध्यादिन मेएणं
। अन्त०१३ ।
परिणामस्याभिनवस्वख्यापनपरः । औप० १०२। क्रिया मेखला-भूषणविधिविशेषः । जीवा० २६९ । मेखस्य
याः दशमभेदः । आव. ६४८ । मात्रशब्द:-तात्पर्यात माला । अनु० १५० ।
र्थविश्रान्तेस्तुल्यवाची । व्य० प्र० ७२ आ। मेघंकरा-ऊर्ध्वलोकवास्तव्या दिवकुमारी । आव० १२२ । मेत्ता
। नि० चू. द्वि० ११ । मेघ-मेघः । उपा० २६ ।
मेत्तायं-मात्रकम् । आव. ४०७ । मेघकुमार-श्रेणिकधारिण्योः पुत्रः महावीर भगवतः शिष्यः। मेदगधाउ-हरिद्वर्णाभो धातुः । दे० । ज्ञाता० (१) ११८ । मेघकुमारः । ज्ञाता० १५३ । | मेवा-गृहीतचापा दिवा रात्री जीवहिंसापरम्लेच्छविशेषः । मेघकुमायः ज्ञातायां प्रथमाध्ययनेऽभिहितः । ज्ञाता. १२६ । बृ० द्वि० ८२ आ । अन्त०.२, १० ।
मेद्ध-अंगादानं । नि० चू० द्वि० ३० था। मेघकुमारतवो-उपाशकदशाया यानन्दाध्ययने तपोवर्णने मेधा-शीघ्र ग्रन्थग्रहणम् । नि० चू० प्र० १७४ अ । दृष्टान्तः । उपा. १८।
अपूर्वश्रुतग्रहणशक्तिः । सम० १२८ । मेघघणसंनिवास-घनमेषसहशं-सान्द्रजलदसमान कालक- मेय-मेदः । ज्ञाता० १७३ । मे-देहे धातुविशेषः । प्रम.
(८७१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286