Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ यशोधर
क्रमेण चरन्तीति यथालन्दिकः । विशे० १४ । यथालन्दिककल्प
विशे०१०। य-च: वाच्याम्वरद्योतनार्यः । ज० प्र० २४३ । यकारो- | यथालघुस्वक-एकान्तलघुक-जधन्यं मध्य में वा। व्य. विकप्पदरिसणे । नि० चू० प्र० ६२ अ । य:- प्रति. द्वि० ३०७ आ। समयमनुभूयमानायुषोऽपरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलि- यथाश्रुतार्थव्याख्या
। विशे० १६६ । कविच्युतिलक्षणावस्था यस्मिस्तदाऽऽवीचि । (?)। यथासङ्ख्यदोषः
। ठाणा० ४६६ 1 यक्षदिन-मालापहृतद्वारविवरणे जयन्तपुरे गृहपतिः । यथासंस्तृत-काष्ठं चासो शिलेवायतिविस्तराभ्यां शिला पिण्ड० १०८ ।
चेति काष्ठशिला यथासंस्तृतम् । (?) । यक्षा:-श्वानः । बृ० प्र० ७४ आ ।
यन्त्र-अधिकरणविशेषः । भग• १८२ । यक्षोत्तम-यक्षभेदविशेषः । प्रज्ञा० ७० ।
यन्त्रक तिलादिनिष्पीडनयन्त्रम् । शस्त्रविशेषः । भग.. यज्ञ-प्रतिदिवसं स्वस्वेष्टदेवत्तापूजा । जीवा. २८१ ।। २१३ । यज्ञायुधि-स एष यज्ञ एव दुरितवारणक्षमत्वादायुध- यन्त्ररूपकपाट-यन्त्रसंयुक्तकपाटम् । पिण्ड० १०६ ।
प्रहरणं यस्यासी यजमानः । विशे० ७७९ । यमक-विचित्रचित्रकूटपर्वती । ठाणा० ३२७ । यज्ञोपवीतं
। आव० १५७ । यमदीय-सूत्रकृताङ्गस्य पञ्चदशमध्ययनम् । उत्त० ६१४ । यतना-जयणाइ-उपयुक्तस्य युगमात्रदृष्टित्वम् । आचा० यमनिका
। ठाणा० ४०२। ३७२ (?)।
यमलपदं-वर्गद्वयस्य सामयिकी परिभाषा । अनु० २०६। यतितव्यं-प्राप्तेषु तदवियोगार्थ यत्नः कार्यः । ठाणा० अष्टानामष्टानामङ्कस्थानानां सामयिकी संज्ञा । अनु. ४४१ ।
१०६ (?)। यत्कडिल-अयो-लोहं तन्मयम् । ओघ० ५० । यमा
। ठाणा० २०२ । यदुः-यादवः । उत्त० ४९० ।
यमुनराजः
। भग० ४६१ । यादृका-अभिनवप्रसूतागौ । व्य प्र० २२५ अ । यव-उबयिनीनगरे गर्दभपिता । वृ० प्र० १६१ । यदृच्छा-यथेच्छा । आव० ८१७ । सम० १११ । यवधान्य-धान्यविशेषः । ओघ० १६३ । ठाणा० २६८ ।
यवन-देशविशेषः । उत्त० ३३७ । यदृच्छावादिमत-मतविशेषः । भग० १०५ । यवनालक-कन्याचोलकः । विशे० ३५३ । कन्याचोलकः। यदृच्छावादी-मतविशेषः । भग० १०५ ।
आव० ४२ । यमति-बध्नति । व्य० प्र० १६० आ ।
यवनिका-वस्त्रम् । उत्त० ४२५ । यथाप्रवृत्तिकरण-इह गम्भीरभवोदधिमध्यविपरिवर्ती । यवमध्व-प्रकीर्णतपोविशेषः । उत्त० ६०१ । जन्तुरनाभोगनिवत्तितः गिरिसरिदुपलघोलनाकल्पः यथाप्रवृ- यवसः-आवसिका। बृ० प्र० २४७ आ। पौष्टिकाहार: । त्तिकरणः । ठाणा० ३१ । यथैव प्रवृत्त करणं-परिणाम- नदी. १४७ । विशेषः । आव० ७५ ।
यवोराजा-अनिलनरेन्द्रसुतः । बृ० प्र० १६० आ। यथार्थ-आहोश्चित् पलाशाभिधानवत् । आव० ५१ । । यशस्वन्त:-कि पुरुष भेदविशेषः । प्रज्ञा० ७० । यथालन्द-उत्कृष्टलन्दं पंचरात्ररूपमेकस्यां वीथ्यां चरण- यशोजीवित-कोत्तिजीवितं यथा महावीरस्येति । ठाणा० शीला यस्मात्ततोऽमी उत्कृष्टलन्दानतिक्रमः । ७. प्र०। ७ । २२६ अ ।
यशोधर-दुर्गाद्युपयाचिते पिष्टमयकुक्कुटबलिदाता । आचा० यथालन्दिक-पञ्चरात्रिद्विालक्षणस्योत्कृष्टस्य लन्दस्यानति- २७ ।
(८७७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286