Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 98
________________ महिया ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [महुरा ९५ । गोरसं । आव० ६२४ । तक्रम् । बृ० प्र०२८ | महीयांस-पूज्याः । नंदी० ६५ । अ। मोहितं-जर्जरितम् । ज्ञाता. ८६ । सेव्यतया महंडिमा ।निचू० द्वि० २३ अ । वाञ्छितः । उपा० ४० । मथितः माननिमंथनतः । महु-मधम् । आव० ४०२ । मधु-मद्यविशेषः । जं० प्र० भग० ३१९ । १००। मधु-शर्करापरपर्यायम् । ज० प्र० १०४ । मधुमहिया-महिका-धूमिका । दश० १५३ । महिका- मद्यविशेषः । प्रज्ञा० ३६४ । मधु-ब्रह्मदत्तस्य द्वितीयधूमिका । आचा० ३३३ । धूमिया-सायं कत्तियमग्ग- प्रासादः । उत्त० ३८५। मधु-अतिशातिशायिशर्करादि. सिरादिसु गम्भमासे भवति । नि० चू० तृ० ६६ आ।| मधुरद्रव्यम् । विशे० ३८४ । मधु-क्षौद्रम् । उपा० महिका-गर्भमासेषु गर्भ सूक्ष्मवर्षा । उत्त• ६६१ । ४६ । मधु-मद्यविशेषः । उत्त० ६५४ । धूमिका । ओघ० १४१ । महिका-धूमिका । ठाणा० | महुआसव-मध्वाधवः । औप० २८ । २८७ । जो सिसिरे तुसारो पडह सो। दश० चू०६८ | महुकेढव-मधकैटभः-पुरुषोत्तमवासुदेवशत्रुः । आव० १५६ । था। महिका-धूमिका । विशे० १०२६ । गर्भमासादिषु | महकोसय-मधुकोशक:-क्षोद्रोत्पत्तिस्थानम् । प्रश्न० ३८ ।। सायं प्रातर्वा धूमिकापाती महिका । आचा० ४० । महुघात-मधुधात:-मधुग्राहकः । प्रज्ञा० १३ । महिका-धूमिका। सूत्र. ३५८ । महिका-आपाण्डुरा । महुत्त-कालविशेषः । मग. ८८८ । भग० १९६ । महिका-गर्भमासेषु सूक्ष्मवर्षम् । जीवा० महुपुग्गल-मधुपुद्गलम् । आव० ८५७ । २५ । स्निग्धा-घना घनत्वादेव भूमो पतिता सार्द्रतृणादिद. | महुमहण-मघुमथनं-आक्रष्टुम् । आव० ४८ । शनद्वारेणोपलक्ष्यमाणा महिका । जीवा. २८३ । महिका- महुमुह-दुर्जनः । ६० द्वि० २५५ बा। गर्भमासेषु सूक्ष्मवर्षा । प्रशा० २८ । महुमेहणि-मधुमेहो-बस्तिरोगः स विद्यते यस्यासौ मधु.. महिला-मिथिला-बकम्पिकपणघरजन्मभूमिः । आव० मेही, मधुतुल्यप्रस्राववानित्यर्थः । आचा० २३६ । २२५ । मिथिला-द्रव्यव्युत्सर्गे विदेहजनपदे नगरी । महुर-मधुरं-मधुरस्वरेण गीयमानम् । जीवा० १९४ । आव० ७१९ । मधुरस्वर-कोकिलारुत्वत् । ज. प्र. ४० । मधुरंमहिलाथूम-महिलास्तूभ-कूपादितटम् । विशे० ८५३ ।। भवणमनोहरम्, अष्टमो सूत्रगुणः । आव० ३७६ । मधुरंमहिलास्तूपं-कूपतटम् । आव० २७५ । सूत्रार्थोभयः श्राव्यम्, पद्यलक्षणविशेषः । दश० ८८ । महिलाभाव-महिलाभवम् । आव० २१३ । . महर:-चिलातदेशवासीम्लेच्छविशेषः । प्रश्न १४ । महिवइपहा-महीपतिपथा-राजमार्गः, महोपतिप्रभा ।। मधुरं-क्षीरमध्वादि । दश० १८० । मयुरा । आव० १७३। ज्ञाता०३ । महीपतिपथ:-राजमार्गः । राज. ३ । मधर-कर्ण सुखकरणम् । ज्ञाता० २११ । मधुरः-श्रवण. महिषानीक-पञ्चमोऽनीकभेदः । जीवा० २१७ । सुखकरः । ज्ञाता० २३२ । षष्ठ दूतप्रेषणस्थानम् । महिस-महिष:-द्विखुरचतुष्पदः । जीवा० ३८ । महिस:- ज्ञाता० २०८ । मधुर:-ह्लादनवृंहणकृत । ठाणा० २६ । सौरमेयः । जीवा० २७२ । महुरग-मधुरम् । पाव० ६२० । महिसपोहो- छगणपोहः-गोमयम् । पिण्ड० ८३ ।। महरतण-तृणविशेषः । प्रज्ञा० ३३ । महिसमड-महिसमृतः-मृतमहिषदेहः । जोवा० १०६ । | महुररस-मधुररसः-साधारणवादरवनस्पतिकायविशेषः । महिसा-द्विखुरविशेषः । प्रज्ञा. ४६ । प्रशा० ३४ । महिसिंदुरुक्स-खजूरीवृक्षः । आव० १९४ । महुरसर-मधुरस्वरं मधुमतकोकिलारुतवत् । अनु० १३२। महिसी-कृताभिषेका देवी महिषी । राज. १४ ।। महुरस्सरा-मधुरस्वरा-द्वीपकुमाराणां घण्टा । ज० प्र. महिस्सर-भूतेन्द्रः । गणा० ८५ । ४०७ । नदीविशेष: । ठाणा. ४७७ । महरा-मथुरा-जीत राजधानी । उत्त० १२० । मथुरा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286