Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 99
________________ महुरोलण] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [महेसि चिरप्रतिष्ठितापुरी, इन्द्रदत्तपुरोहितवास्तव्यानयरी । उत्त० महेंदज्झया-महेन्द्रध्वजः । जीवा० २२९ । १२५ । मथुरा-जितशत्रुराजधानी । उत्त० १४८ । महेइ-मथ्नाति-धर्षयति । भग० ५२० । महति । आव. मथुरा-यत्राक्रियावादीनिन्हव उत्पन्नः । उत्त० १७३,१७९।। १६७ । शङ्खयुवराजराजधानी । उत० ३५४ । मथुरा-नगरी- | महेन्द्रसिंह-कुवलमालागतराजपुत्रः । ठाणा० ५१६ । विशेषः । दश० ३६ । मथुरा-जिनदासवास्तव्यानगरी। महेयक्षा-महोरगविशेषः । प्रज्ञा० ७० । आव० १९८ । मथुरा । आव० ३० । मथुरा-पर्वतगज- महेलागुण-महेलागुणः - प्रियंवदत्वभर्तृचित्तानुवर्तकस्वप्रनगरी । आव० ३४४ । मथुरा-चक्षुरिन्द्रियोदाहरणे | भृतिः । जीवा० २७४ । जितमा राजधानी । आव० ३९८ । मथुरा-परलोक- महेसक्ख-महेशाख्यः इति महानु ईश:-ईश्वरः इस्याख्या नमस्कारफल दृष्टान्ते पुरी । आव० ४५४ । असत्याकारे | यस्य महेशाख्यः ईशं-ऐश्वर्यमात्मन: ख्याति-अन्तर्भूतण्यनिर्व्याघाते नगरी । आव. ६२२ । तितिक्षोदाहरणे थतया ख्यापयति-प्रथयति महांश्वासावीशाख्यश्च । जीवा० जितशत्रुराजधानी । आव० ७०२ । नि• चू० प्र० | १०६ । महान् ईश-ईश्वर इत्याख्या-शब्दप्रथा यस्य लोके ३५२ आ । मथुरा-श्रमणीप्रभृतीना मानुष्योपसर्गे नगरम् ।। स महेशाख्यः, अथवा ईशानमीशो, 'भावे धन' प्रत्ययः, व्य० प्र० १९६ अ। श्रमण्युपसर्गकृतोधिकनिवारिकः ऐश्वर्यमित्यर्थः, "ईश ऐश्वर्य' इति वचनात् तत्र ईशं क्षपकस्थानम् । ६० तृ० २४० अ। चन्द्रप्रभगायापतिः | ऐश्वर्यमात्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति प्रकावास्तव्या नगरी । ज्ञाता० २५३ । तिविहं सुत्तअस्थअभि- शयति तथा परिवारादिको वर्तते इति ईशाख्य: हाणमहुरं । दश० चू० ३५ अ । मथुरा-योगसंग्रहे | - महांश्वासावीशाख्यश्च महेशाख्याः । प्रज्ञा० ६०० । भावापरसु दृढधर्मत्वदृष्टान्ते नगरी, यमुनराजधानी। माद. महेसक्खा-महेश:-महेश्वर इत्याख्या-अभिधानं यस्या असो ६६७ । देवनिमितस्तुभस्थानम् । ध्य० प्र० १६७ । महेशाख्यः महेशाभिधा । भग०८६ । महान् ईश:-ईश्वर: मधरा-शरसेनजनपदे आर्य क्षेत्रम् । प्रज्ञा० ५५ । मथुरा- इत्याख्या येषां ते महेशाख्याः । सूर्य० २८६ । इतिकृष्णपुरी । आव० १६२ । मथुरा-त्रिपृष्ठवासुदेवनिदा- | महानु ईश-ईश्वर इत्पाख्या-प्रसिद्धिर्येषां ते महेशाख्याः, नभूमिः । आव० १६३ टो० । अथवा ईशानमीशो भावे 'पञ्' प्रत्ययः ऐश्वर्यमित्यर्थ:महरोलण- . नि० चू०प्र० ३२३ मा ।। 'ईश ऐश्वर्य' इति वचनात् तमोशं-ऐश्वर्यमात्मानं-ख्यान्ति महला-पादे गंडं । नि० चू० प्र० १३७ आ । अन्तर्भूतण्यर्थतया ख्यापयन्ति-प्रथयन्ति इति ईशाख्या महवयण-वनस्पतिविशेषः । भग० ८०२। महान्तश्च ते ईशाख्यश्च महेशाख्याः । प्रज्ञा० १८ । महस-नगरीविशेषः । नि० चू• प्र० २४१ । महेसरा-महेश्वर:-जिनदासः । आव० ३९६ । महेश्वर:-- मसिगिणिलहा-वृक्षविशेषः । भग० ८०४ । विद्याचक्रवर्ती । आव० ६८५ । महेश्वर:-रुद्रापरनामा । महसिगी-साधारणबादरवनस्पतिकायविशेषः। प्रजा० ३४।। आव० ६८५, ६८६ । महेश्वर:-श्राद्धकुलोत्पन्नस्य सत्यमहसिस्थ-येन प्रदेशेनालक्तकामिन्याः पाल्यते तावन्मात्रं | किनाम । दश० १०७ । महेश्वरः-व्यन्त राणामिन्द्र. यो लिम्पति कर्दमः स मधुसिस्थः । मोष० २६ । विशेषः । प्रज्ञा० ८९ । मधुसिक्थं-औपपातिक्यां दृष्टान्तः । उत्त० ४२१ । मद- महेसरवत्ते-महेश्वरदत्तः-जितशत्रुराजपुरोहितः । विपा० मम् । भग० ३९९ । मधुसिक्थः-तलयोर्यः कर्दमो लगति ।। ६८ । बृ• तृ. १६३ अ । | महेसरीए-विन्ध्यपिरिपादमूले नगरम् । भग० ६५२ । महसित्थगी-तोलातगमेत्तो । नि० चू.द्वि. ८० म। महेसि-महान्-बृहनु शेषस्वर्गाधपेक्षया मोक्षस्तमिच्छतिमसित्थजलं-मधुसिस्थकजलं-यद् बलत्तकमार्गावगाहि- अभिलषति महदेषी महर्षि वा । उत्त० ३६६ । महर्षिः*मस्योपरि वहति । बोध० ३२ । । महषी वा महांश्चासो ऋषिश्रेति महर्षिः-महान्तं एषितुं (४६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286