Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 109
________________ मिमद्दवसंपन्न ] वम् । ज्ञाता० ७७ । मिठमद्दव संपन्न - मृदुः यन्मादेव - अत्यर्थ महङ्कृतिजयस्तत्सं पशः - प्राप्तः । भग० ८१ । मृदुः द्रव्यतो भावतश्चावन मनशीलस्तस्य भावः कर्म वा मार्दवं यत्सदा मार्दवोपेतस्यैव भवति तेन सम्पन्न: - तदभ्यासात्सदा मृदुस्वभावो मृदुमार्दवसंपन्नः । उत्त० ५९१ । मिउमद्दवसंवण - मृदुमादेवसम्पन्नः - मृदुः - मनोज्ञं परिणाम सुखावहं यन्मादेव तेन सम्पन्नः, न कपटमार्दवोपेतः । जीवा० २७८ । मिए - मृग: - अश: । दश० २४७ । मिगंडक -- । नि० चू० प्र० २७६ आ । मिग- मृग: - अरण्यप्राणी । उत्त० ३४९ । मृग:- बाटव्यपशुविशेषः । प्रश्न० १३५ । मृग:- श्वापदः । सूत्र० १५० । मृग:- अज्ञः बालशैक्ष्यकादि । व्य० प्र० २५० अ । मिगको टुक - मृग कोष्ठकं नगरं यत्र जितशत्रुराजा । आव ० ३६१ आचार्यश्री आनन्दसागरसू रिसङ्कलित: . ४६२ । मिगदेवी - मृगादेवी - वलश्रीमाता, राशी । उत्त० ४५० । : मिगपरिसा - अधिसत्ता अगीतत्था । नि० चू० द्वि० १६ अ । अधीतिनः परमगीतार्थाः । बृ० द्वि० १०२ । । मृगपबंद | नि० चू० तृ० ३८ मा । मिगलुद्धगा। नि० ० द्वि० ४३ मा भिगवण - सावस्या मुद्यानम् । राज० ११४ । मिगवालुंकी - मृगवालु रौंगी लोके प्रसिद्धा । प्रशा० ३६४ ॥ मिगवितीए - मृगंः- हरिणं वृत्तिः - जीविका यस्य स मृगवृत्तिकः । भग० ९३ ॥ मिगचरिय- मृगाणां चर्या इतश्चेतश्चाल्लवनात्मकं चरणं मिच्छकोट Jain Education International प्र ४६७ । मिगा- अज्ञाः । व्य० प्र० २५० । मिगावई - मृगावती - प्रजापतिपत्नी । आव ० १७४ । मृगावती - त्रिपृष्ठवासुदेवमाता । आव० १६२ | मृगावति:भावप्रतिक्रमणोदाहरणे तदुपयुक्तो व्यक्तिविशेषः । आव० ४८५ । क्षामणे ज्ञातम् । भक्त० । मिगावती - उदायनमाता । भग० ५५६ । मृगावतीशतानीक राजपत्नी । आचा० ६३ । । नि० पू० द्वि० १८ आ मिच्छगद्दभ म्लेच्छयर्दभः । ओष० ८४ | मृगचर्या । उत्त० ४६२ । मिगचरिया - मितचारिता-परिमितभक्षणात्मिका । उत्तः मिच्छस्वं मिथ्यात्वं विपर्यासः । प्रभ० ६२ । मिथ्यात्वं तस्वार्थाश्रद्धानरूपम् । आव० ८११ | मिथ्यात्वमोहatriyoसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वम् । आव० ५६४ । मिध्यात्वं क्रियादिनामसम्यग्रूपता, मियादर्शनाना भागादिजनितो विपर्यासो दुष्टत्वमशोभनत्वं इति भावः । ठाणा० १५३ । मिथ्यात्वं-तत्वार्थाभद्धानम् । उत्त० २६१ । तत्त्वार्थाभिद्धानरूपं मिथ्यात्वम् । विशे० ८७४ । मिच्छत किरिया - मिथ्यात्वक्रिया - सर्वाः - प्रकृति विशस्युक्तरशतसंङ्ख्यास्तीर्थं कराहावकशरीरतदङ्गोपाङ्गत्रिकरहिता यया बध्नानि सा । सूत्र० ३०४ । मिथ्यात्व क्रिया-' असुन्दराध्यवसायात्मिका क्रिया । जीवा० १४३ मिच्छतवेयणिल - जिन प्रणीततश्वाश्रद्धानात्मकेन मिथ्यास्वरूपेण वेद्यते तन्मिथ्यास्ववेदनीयम् । प्रशा० ४६८ मगव्वं - मृगव्यं - मृगया । उत्त० ४३८, ४३९ । ब्राहेडगो । नि० चू० द्वि० १३६ आ । मृगया व्यसनं अनेकेषां मृगा दिजन्तूनां वधं करोति तत् । बृ० प्र० १५७ अ । ॐ मिगसिंग- मृगशृङ्ग- समासतो द्रव्यशस्त्रम् | आचा० ३३ । । मिच्छताभिणिवेस-मिथ्यात्वाभिनिवेषः । उत्त० १५७ । मिसिर - मृगशिर:- अचल जन्मनक्षत्रम् । आव ० २५५ । मिध्यात्वाभिनिवेश:- बोधनविपर्यासः । ठाणा० २८५ । मृगशिरः । सूर्य० १३० । मृगशिरः - संस्थानम् । जं० मिच्छविट्ठी मिथ्या विपरीता दृष्टिर्यस्याऽसो मिथ्यादृष्टिः, ( ८५६ ) [ मिच्छदिट्ठो मिसाई - मीयते - सोल्यते स्वीक्रियते । आचा० ४३० । मिच्छं पडिवल नाणा-तं गुरूहि कयं मेरं अभिक्कमतित्ति, सूयाए जहा जइ वयंडहरया न होता । दश० चू० १३२ अ । मिच्छ - वैपरीत्यम् । ठाणा० ४७३ । मिध्याभावं - विनयभ्रंशमित्यर्थः । ठाणा० ३६६ । मिथ्यात्वं म्लेच्छ्यं वा अनार्यस्वम् । भग० ६७५ । मिथ्यात्वम् । दश २४४ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286