Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
मुरुण्डपृथिवी ]
मुरुण्डपृथिवो-शर्करापृथिवी । ( ? ) । मुल्ल भंड-मुल्यभाण्डम् । उत्त० २१० ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४
मुशल- शस्त्रम् । भग० २१३ ।
मुषष्टिः- शस्त्रविशेषः । जीवा० १६३ । वनस्पतिका मुहणन्तकं मुखान्तकं - मुखवस्त्रिका । प्रजा० १५६ ।
यिकभेदः । जीवा० २७ ।
। सूर्य० १३० ।
मुह फुल्ल संठितेमुहबंध - अश्वबन्धनविशेषः । ज्ञाता० २३० । मुहभंडग - मुखभाण्डकं - मुखाभरणम् । ज० प्र० २६५ । मुहमंगलिय- मुखमङ्गलिकः - चाटुकारिणः । ज० प्र०
१४२ ।
मुहभंडग - मुखभाण्डक - मुखाभरणम् । भग० ४८० 1 मुहमंडव मुखे अग्रद्वारे आयतनस्य मण्डपः मुखमण्डवः । ठाणा० २३२ । मुखे अग्रद्वारे आयतनस्य मण्डप : मुखमण्डपः । ठाणा० २३० । मुखमण्डपः । जीवा० २२७ । मुहमक्कडिया - मुखमर्कटिका । आव० २०६, ४३०, ६७७० मुहमाख - मुखस्य परामर्षः - प्रमार्जनम् । ओघ १९० । मुहरि - मुखरि:- नानाविधासम्बद्धाभिधायी । औप० ६२ । मुखारि:- मुधारि:- मुखे नारिमावहति मुखमेव वा इहपरलोकापकारितयाऽस्रिस्य सः । मुधैव वा कार्यं विनैव वारयो यस्यासौं । (?) । मुखमेव अशि:- शत्रुरनर्थं कारि स्वाद यस्य सः मुखारिः । प्रश्न० ३६ । मुखेन - प्रभूतभाषणादिमुखदोषेण भाषमाणं और वैरिणं आहवतिकरोतीति मोखरिकः । बृ० तृ० २४८ अ । मुहवण्ण-मुखवर्णो - मुखच्छाया । उत्त० २८७ । मुहा - मुधा - प्रत्युपकारानपेक्षतया दीयमानम् । प्रश्न० ६८ । मुहाजीवी-मुधाजीवी- सर्वथा अनिदानजीवी । दश० १८१ ।
मुष्टिक - लोकप्रतीतं युद्धम् । अनु० १७७ |
मुसंढि - मुषण्ढि :- शस्त्रविशेषः । जीवा ० १६० । मुसण्ठि:प्रहरणविशेषः । प्रज्ञा० ८६ । मुशुण्ढिः - प्रहरणविशेषः ।
प्रश्न० ८ ।
मुसंढी - धान्यविशेषः । भग० ८०४ । मुसग - | ज्ञाaro १३७ । मुसल - मुशलं चतुर्हस्तम् । अनु० १५४ । मुशलं प्रसि द्धम् । प्रश्न ८ । षण्णवतिरङ्गुलं मुसलं वोढस्कन्धकाष्ठम् । ज० प्र० ε४ । संख्याविशेषः । सम० ९८ । मुसलि मुसली - घट्टना । ओघ० १०९ । कालमानविशेषः । भग० २७५ ।
मुसा - मूषा-स्वर्णादितापनभाजनम् । भग० ५४१ । मुसावाए- द्वितीयं पापस्थानकम् । ज्ञाता० ७५ । मुसावाय सतोऽपलापोऽसतश्च प्ररूपणं मृषावादः । प्रज्ञा०
[ मुहुत्त
मुहणंतए - मुहणंतक:- रजोहरणमुख वस्त्रिका | ओघ० ११७/ मुहणंतग-मुखानंतकं - मुखवस्त्रिका | आव० ७८१ । मुखानन्तकं- मुखवस्त्रिका | ओघ० २०८, २१४ ।
४३८ ।
मुसावायवत्तिए - मृषावादः - आत्मपरो भर्यार्थं मलीकवचनं तदेव प्रत्यय:- कारणं यस्य दण्डस्य स मृषावादप्रत्ययः । सम० २५ ।
मुसुंदि - मुशुण्ढि :- प्रहरणविशेषः । जीवा० ११७ । मुशुण्डि : प्रभ० २१ । मुशुण्ढि :- शस्त्रविशेषः । जं० प्र० ७६ । साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | कन्दविशेषः । उत्त० ६६१ । भग० २३१ । मुस्सा- मूलविशेष: । जीवा० १३६ । मुह-मुख:- समुद्र प्रवेशः । जं० प्र० २९४ । मुखं- अग्रभागः । सूर्यं • ७१ । मुखं- आस्यम् । प्रश्न० ८ । मुखं कारणम् । सूत्र० २८३ । मुखं - द्वादशाङ्गुलप्रमाणम् । अनु० १५६ । मुखं - समुद्रप्रवेशः । जं० प्र० ३४९ | मुखं - आभिमुख्यम् । ठाणा० ५२० । मुखं-प्रधानम् । उत्त० ५२४ । मुखं उपाय: । उत्त० ५२४ ।
मुहकाणुआ-लज्जा । नि० चू० द्वि० ६९ अ ।
Jain Education International
मुहात गं - मुखानन्तकम् । आव ०७२३ । महादाइ - मुधादाता-अनिदानदाता । दश० १८१ । मुहालद्ध-मुषालब्धं - कोण्टला दिव्यतिरेकेण प्राप्तम् । दश०. १८१ । जं कोंटलमेंटलादीणि मोत्तूणसितरहा लद्धं तं । दश० चू० ८३ आ । मुहिया - मुधिका - मुधा । दश० ५७ । मुहुत्ततरं-मुहूर्त्तान्तरम् । आव० ३५३ ॥ मुहुत्त - अन्तर्मुहूर्तम् । बृ० द्वि० ७४ आ । सप्तसप्ततिसङ्ख्या लवाः । जीवा० ३४४ । मुहूर्त:-लव
अन्तर्मुहूर्त -
( ८६७ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286