Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 117
________________ मुणिइ ] आचार्यश्रीमानवसागरसूरिसङ्कलित: [ मुतालिवरावरभासभद्द ४८८ । परित्यक्तलोकव्यापारः मुनिः । आव. ४००। मुत्कल- अपवर्तनादिकरणयोग्यः । उत्त० ५८५ । सूर्य ० मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मनि: सर्वश ७१ । स्वात् । आव० ६० । मुनि:- वाचंयमः । भग० ४६० । | मुत्कलाप्य । नंदी १५८ । मुनि:-विपश्चित् साधुः । आव• ५६३ । मन्यते जगत- मुत-मुको-बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तः महावीरः । त्रिकालावस्थामिति मुनिः-साधुः । आव० ५८६ । भग० ६ । भग० १११ । मुक्तो-मुक्त इव मुक्तः । मुणिइ । आव० २१४ ।। सूत्र० २६८ । मूत्रम् । ज्ञाता० ४६ । मुक्त:-कृतकृत्यः मुणि(पिसा)ऊ -पिशाचः । आव० ५२ (ओघ०) । निष्ठितार्थः । जीवा. २५६ । मुक्तं-यत्पूर्व भवेषु परिमुणिओ-मुनित:-पिशाचः । आव० २०६ । त्यक्तं तत् । प्रज्ञा० २७० । मुणिचंद-मुनिचन्द्रः-पापित्यः स्थविरः । आव० २०२। मुतम उड-मुक्तोच्छितबाहुद्वयरूपः । बृ० तृ। १६७ आ। मुनिचन्द्र:-चन्द्रावतंशकराज्ञः सुदर्शनायाश्च कनिष्ठपुत्रः । मुत्तसक्करा-पाषाणकः । नि० चू० प्र० ११७ अ । आव. ३६६ । मुनिचन्द्रः-चन्द्रावतंसकराजकुमारः । मुताजाल-मुक्ताजालं-मुक्ताफलमय दामसमूहम् । जीवा. उत्त० ३७५ । राजगृहे परिषहकर्ता । मर० । १८१ । मुक्ताजालः । जीवा० २६० । मुणिज्जह-जानीयाः । ओघ० २१ । मुत्ताधारपुडक-मुक्ताधारपूटक-शुक्ति संपुटम् । प्रभा मुणिणो-मुनयः मुनिवेषविडम्बिनः । आचा० ११३ ।। १५२ । मुणिय-मुणित-ज्ञानम् । प्रश्न० ३६ । मुणित:-ज्ञातः । मुत्तालत-मुक्तानामात्रयस्वान्मुक्तालयः । ठाणा० ४४० । आव० ५९।। मुतालय-मुक्तालयः-इषप्रारभारायाः सप्तम नाम । प्रशा. मुणियपुग्वसार-मुणितपूर्वसारः । आव० ५३६ । १०७ । ईषत्प्राग्माराया अष्टमनाम । सम० २२ । मुणिसुब्बए-जम्बूद्वीपे भरतक्षेत्रे आगमिन्यामुत्सपिण्यां | मुतालि-मुक्तावली-केवलमुक्ताफलमयो । भग० ४७७ । एकादशमतीर्थकरः । सम० १५३ । चम्पायां तीर्थकृत् । मुतावलिभद्द-मुक्तावलिभद्रः-मुक्तावलिद्वीपे पूर्वार्धाधिपति. जाता० २२२ । अहंन्तः । भग ७०७ । विशतितमो देवः । जीवा० ३६९ । जिनः, तस्मिनु गर्भगते सति माताऽतीव सुव्रता जातेति | मुत्तावलिमहाभद्द-मुक्तावलिमहाभद्र:-मुक्तावलिद्वीपेऽपरामुनिसुव्रतः । माव. ५०५ । धिपतिर्देवः । जीवा० ३६६ । मुणसुव्वयसामी- । नि० चू० तृ० ४४ अ । | मुत्तावलिमहावर-मुक्तावलिमहावर:-मुक्तावलिवरे समुद्रे मुणी-मुनि:-कालत्रयवेदी। सूत्र६१ । मुनिः-तपस्वी। परार्धापतिर्देवः । जीवा० ३६९ । उत्त० २२३ । मनुते जयतस्त्रिकालावस्थामिति मुनिः । मुत्तावलिवर-मुक्तावलिवर:-मुक्ताव लिवरे समुद्रे पूर्वार्धासूत्र. २९८ । मुणति-प्रतिजानीते सर्वविरतिमिति | धिपतिर्देवः । जीवा० ३६६ । मुक्तावलिवर:-मुक्तावलिमुनिः । उत्त० ३५७ । मुणिति-प्रतिजानीते सर्व सावध- समुद्र पूर्वार्धाधिपतिर्देवः । जीवा० ३६६ । विरतिमिति मुनिः। उत्त० ५५० । सावज्जेसु मोणं मुत्तावलिवरमह-मुक्तावलिवरमद्रः-मुक्तावलिवरे द्वीपे सेवतित्ति । दश. चू० ३३ था। ओष. १२ । पूर्वार्द्धाधिपतिर्देव । जीवा० ३६९ । मुणयन्व-मुणितव्यः-प्रतिज्ञातव्यः । उत्त० ५२७ । मुणि. | मुत्तावलिवरमहाभद्द-मुक्तावलिवरमहाभद्रः-मुक्तावलिवरे तव्य:-प्रतिज्ञातव्यः । उत्त० ४२७ ।। द्वोपेऽपगाधिपतिर्देवः । जीवा० ३६६ । । आचा० ६७ । मुत्तावलिवरावभास-मुक्तावलिवरावभास: द्वीपः समुद्रश्च। मुण्डमालहय-द्रुमगणविशेषः । जीवा० २६६ । । जीवा० २६८ । मुण्डामुण्डि । ज० प्र० १३६ । | मुत्तालिवरावभासभद्द-मुक्तावलिवरावभास भद्रः मुक्तामुतव-वनस्पातावशेषः । भग० ८०२ । व लवरे द्वीपे पूर्वार्धापतिर्देवः । जीवा० ३६९ । (८६४ ) मुण्ड Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286