Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
भाइल्ल ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ .
[भाव
भाइल-भागिकः यः षष्ठांशादिलाभेन कृष्यादी व्याप्रि. भाजनोद्ग्रहण-भाजनाद्भाजने यावत्पतनम् । आव० यते । सूत्र० ३३१ । भाइलएइ-भागिको-द्वितीयाद्यंशमाही । जं० प्र० १२२ । भाटि-मैथुनाथं यन्मूल्यम् । आव० ८२५ । भाइलग-यो भागं लाभस्य लभते स । ज्ञाता० ८९ । ।
भाड
। नि० चू० तृ० ४५ आ । भागो विद्यते यस्य सो भागवान् । शुद्धचातुर्थिकादि । | भाडीकम्म-भाटोककर्म । आव० ८२९ । ठाणा. ११४ ।
भाण-भाजनम् । ओघ० ११७ । आव २८९, ४२७, भाइल्लगत्ता-कृण्यादिलाभस्य भागग्राहकत्वम् । भग० ४३६ । पात्रम् । ओघ० १५५ । भाण्डम् । ठाणा०
भाउजा-भ्रातृजाया । भग० ५५८ ।
भाणक-वाद्यविशेषः । ठाणा० ६३ । भाउज्जाइया-भ्रातृजाया-भ्रातृकलत्रम् । आव० ८२४ ।। भाणगो-उद्घोषक: । नि० चू० प्र० ३४४ आ । भाए-भाग:-विभागः । ज्ञाता० २३० । भागः-अर्द्धपोषः। भाणगं-भाजनद्वितीयं-पतद्गृह मात्रकं वा । मोघः 'आचा० ३२६ । भाग:-अचिन्त्या शक्तिः। आव०६.। भायणं-विभज्य समर्पणम् । बृ० द्वि० २०६ ब। भाणभूमी
। नि० चू० प्र० १४१ अ । भाएति-भाजयति-विश्राणयति । राज. १०३ । । भाणाधावणा-भाजनादिधावनं-क्षालनं पात्रादेः। ओघ० भाओया-
। नि० चू० प्र० २७१ अ । ६६ । भाग-भागः अवकाशः । सूर्य० १०४ । भागः । सूर्य० | भाणिऊण-अभिधाय । आव० ३३० । १६ । दशा । उत्त० १४४ । पूजा। सूत्र० १७४ । भाणिय-माणिकं अनन्तजीववनस्पतिभेदः । आचा० ५६ । पलिकामात्रम् । उत्त० १४२ । लब्धद्रव्यविभागः । भाणीअ-अभाणीत् । जं० प्र० २०० । ज्ञाता० ४१ । नि० चू० प्र० १४२ आ। भागः भाणमित्त-बलमित्तकणिटुभाया । नि० चू० प्र० ३३६ अवसरः । विशे० १४२ । भाग:-अचिन्त्या शक्तिः ।। । आ । ज्ञाता० १५२ । प्रभावः । विशे० ४८८ ।
भाणुसरी-भाणुमित्तस्स भगिणी । नि० चू० प्र० ३३६ । भागवए-
।नि० चू० प्र० २५७ आ। | भाण-धर्मनाथजिनस्य पिता । आव० १६१ । सम. भागवओ-भागवतः-पौराणिकः । आव० ४१९ । । १५१ । भागवतः-भागवतपाठकः । नंदी० १५२ । आचा० भाण्डागारं-श्रीगृहम् । विशे० ६१५ । कोशः । नंदी. १४६ ।
१६७ । श्रीगृहम् । आव० ६६ । भागसहस्साई-बहवोऽसङ्ख्यया भागाः । प्रज्ञा० ५०८। भातिसमाण-भ्रातृसमान:-अल्पतरप्रेमत्त्वात् तत्त्वविचाभागावडिओ-भागापतित:-भोग्यः । आव० ७०९ ।। रादौ निठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सभागिल्लओ-भागिक:-द्वितीयांशस्य चतुर्थांशस्य वा ग्राहकः | लत्वाच्चेति । ठाणा० २४३ । जीवा० २८० ।
भादुगं-उत्कटस्पर्शरसगन्धतयाऽन्यद्रव्यपरिणामकम् । बृ० भागिणीली-
। नि० चू०प्र० ७ आ । तृ० १६४ म । भागिणेय
। नि० चू० प्र० २६६अ। भामण्डल-जनकराजपुत्रः सीतासहजातः । प्रश्न. ८६ । भागी-भाजनम् । उत्त० ५९० ।
भामरं-भ्रामरं-मधुविशेषः । आव० ८५४ । महुणो भागीरथी-गङ्गा । उत्त० ३७८ ।
तईओ भेओ । नि० चू० प्र० १९६ था। भगोणीज्जी- । नि० चू० प्र. ७ आ। भामुंडणा-भ्रंशना । बृ० द्वि० १३ अ । भाङ्कारः-भेरीशब्दः । नंदी० ६२ ।
भाय भाग:-लाभस्यांशः । विपा. ७७ । लाभांश: (७९१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286