Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 75
________________ 1 मणसं ] मणसंखेवो - मनः संक्षोभ :- चित्तचलनम् ब्रह्मणो दशमं नाम । प्रश्न० ६६ । मणसमाहारणा - मनसः समिति - सम्यग् आङिति - मर्यादागमाभिहितभावाभिव्याप्त्याऽवधारणा-व्यवस्थापनं आचार्य श्री आनन्दसागरसूरि सङ्कलितः - मनः समाधारणा । उत्त० ५६२ । ४१४ । मणसमिए-मनःसमितः - कुशल मनोयोगप्रवर्तकः । ज० प्र० मणिकाञ्चनकूट - नीलवर्षधरपर्वतेऽष्टमकूटः । १४८. मणसमनाहरणया-मनसः समिति सम्यक् अन्विति स्वा वस्थानुरूपेण आङिति मर्यादया आगमाभिहितभावाभि व्याप्त्या वा हरणं सङ्क्षेपणं मनः समम्वाहरणं तदेव मनःसमन्वाहरणता । भग० ७२७ । मसाप उट्ट - मनसा प्रदुष्टं वन्द्यो होनः केनचिद् गुणेन तमेव च मनसि कृत्वा सासूपो वन्दते तत् कृतकर्मणि नवमो दोष: । आव० ५४४ । मणसावेग-मणसाचेतसा वा शब्दो विकल्पार्थो अवधार [ मणिलक्खण णीनि तान्येवाङ्गानि अवयवा येषां ते मण्यङ्गाः- भूषण सम्पादकाः । जं० प्र० १०५ । मण्यङ्गाः- आभरणदायिनः । सम० १८ । मणिकम्म-विचित्रमणिनिष्पादितस्वस्तिकादिः । आचा● मणाग - मनाक् । आव० ३५६, ३८४ । मणाम- मनोममिति मनसामन्यं मनामम् । आव ० ७२६ । मन आप:- सदैव भोज्यतया जंतूनां मनांसि आप्नोतीति । जीवा० ४६ । मणि-मणिः- मरकतादिः । उत्त० २६५ । मणि:- इन्द्रनीलादि: । उत्त० ३१६ | मणिः - चन्द्रकान्तादिः । जीवा० १६४ । मणिः - चन्द्रकान्तादिकः । आव० १८४ । मणि:- पारिणामिक्या मुदाहरणम् । नंदी० १६७ | चन्द्रकान्तादि, स्थूलसमुद्भवः । आव० २३० । मणि: चन्द्रकान्तादिः । भग० १६३ । स्थलजाता मणयः । जं० प्र० १२४ । मणिगंगा- मणिमयानि आभरणान्याधेये आधारोपचारान्म Jain Education International णार्यो वा । ठाणा० ४३ । मणसिलाइ - मणशिलाका । प्रज्ञा० ३६४ | मणसिलाग - मनःशिलाकः- चतुर्थी वेलन्धरनागराजः भुजग. मणिपेढियं राजः, भुजगेन्द्रः । जीवा० ३११ । मर्णा सिलासमुग्गय - मनःशिलासमुद्गकः । जीवा० २२४ । मणसोएगत्तीकरण | ज्ञाता० ४६ । मणहर - मनांसि श्रोतॄणां हरति आत्मवशं नयतीति मनो हरः । ज० प्र० २४ । ७२ मणिकार- मुक्तिमाकाशे प्रक्षेपकः । नंदी० १६५ । मणिजाल - मणिसमूहः भूषणविधिविशेषः । जीवा ० २६८ ॥ मणिणाग-मणिनागः - नागविशेषः । आव० ३१८ | मणिनाग:- नागविशेषः । उत्त० १६७ । मणित - मणितं - रतकूजितम् । ज्ञाता० १६८ । मणिदत्त - मेघवर्णोद्याने यक्षायतनम् । निस्य० ४० । मणिनाग - राजगृहे नदविशेषे नागविशेषः । ठाणा० ४१३ । मणिनागनाम्नो नागस्य चैत्यम् । विशे० ९२७० मणिपीठिका - मणिमया पीठिका | जीवा० २२३ । मणिपुर - नागदत्तगाथापतीनगरम् । विपा० ९५ । ठाणा० । ज्ञाता० १२६ । मणिपेढिया पीठिकाविशेषः । ठाणा० २३० । मणिध्वभ- मणिप्रभः - अज्ञातोदाहरणे धारिण्याः साध्या जातः पुत्रः, अजितसेनस्य पुत्रत्वेन प्रसिद्धः | आव० ६६६ । मणिपभोभास - मणिप्रभयाचितः । म० । मणिमेखला - रत्नकाची । ज्ञाता० २७ । मणियंगा - भूषणदायक वृक्षविशेषः, अष्टम कल्पवृक्षः | ठाणा ५१७ मङ्गाः- मणीनां - आभरणभूतानामङ्गभूताः -कारभूता मणयो वा अङ्गानि - अवयवा येषां ते मण्यङ्गाःभूषणसम्पादक: । ठाणा० ३६६ । मणियए-मणियुक्तम् । आव० ५६० । मणियाए-मणिकारः - परलोकफलविषये श्रेष्ठी । आव० ८६३ । मणिरयण - चक्रवतैः षष्ठमेकेन्द्रियं रत्नम् । ठाणा० ३९८ । मणिरत्नम् । ज० प्र० २२५ । मणिरयणक उज्जोय - मणिरत्नकृतोद्योतः । आव० ५५९ । मणिलक्खण- कलाविशेषः । ज्ञाता० ३८ ३ ( ८२२ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286