Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 74
________________ हिं] अल्पपरिचित सैद्धान्तिकशब्दकोषः भाग ४ [ मणसं किले से ययोजनान्तर्ग्रामा नास्ति । उत्त० ६०५ । ठाणा० ८६ । मणगुत्त-मनोगुप्तः - अकुशलमनोयोग रोधक: । ज० प्र० सर्वतो दूतिसन्निवेशान्तरम् । अनु० १४२ । मडम्बः । सूत्र० ३०९ । १४८ । मडगगिहं- मेच्छाणं घरव्यंतरे मतयं छोदु विज्झति न डज्झति तं मडगगिहं । नि० पू० प्र० १६२ अ । मडफरो - गमनोत्साहः । व्य० द्वि० २० अ । मडम - तत्कुष्णस्थानम् । प्रज्ञा० ४१२ । मडभः- कुब्जः । व्य० प्र० २३१ आ । कुब्ज: कुष्टव्याध्युपहतः । व्य० प्र० २५५ अ । मडम्ब - अर्द्ध तृतीयगय्युतान्तर्ग्रामरहितम् । जीवा० २७६ । उत्त० १०७ । मणगुती - कलुस कि लिट्टमप्प संतसावज्जमणकिरियसं कप्पणगोवणं मणगुत्ती । नि० ० प्र० १७ अ । मणजोग-मनोद्रव्यसमूहस्तेन सहकारिकारणभूतेन वस्तु चितनाय योऽसौ जीवस्य व्यापारः स मनोयोगो भव्यते, मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति तुरपत्तेः । विशे० २१२ । मक्का-मनोदुष्कृता प्रद्वेषनिमित्ताम् । आव० ५४८ । मणपज्जव - मन:पर्ययः - मनसि मनसो वा पर्ययः सर्वतस्तत्परिच्छेदः । प्रज्ञा० ५२७ । मनः पर्यवं 'पज्जवणंति' 'अवगत्यादिषु' इति वचनादवन गमनं वेदनमित्यवः, परि:- सर्वतोभावे, पर्यंधनं समन्तात् परिच्छेदनं पर्यवः, क्वाऽयम् ? इत्याह- 'मणम्पि' बणसो वत्ति' मनसि-मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धि पर्यवो मनः पर्यवः । विशे० ५५ । मनसि मनसो वा पर्ययः मन:पर्ययः । मनांसि पर्येति-सर्वामना परिच्छिनत्ति मन:पर्याय 'कर्मणोऽण' मनःपर्याय, मनसः पर्यायाः मनःपर्यायाः । प्रज्ञा० ५२७ । मडयपूयणा - मृतक पूजना | आव० १२९ । मडह - स्थूलत्वात्पदीर्घत्वम् । उपा० २२ । महकुटु - मडभकोष्ठ, संस्थोनविशेषः । आव० ३३७ । मडाई - मृतादी - प्रासुक भोजी - एषणीयादी च । भग० १११ । मडासयं - मडयं जत्थ मुच्चति तं मडासयं । नि० चू० प्र० १६२ अ । मडे - मरणं - आयुः पुद्गलानां क्षयः । भग० १६ । महु - बलात्कार: । आव० ९५ । बल: । आव० १७५, २२४ | मडुः - बालः । उत्त० १०१ । मडुका - भूषणविधिविशेषः । जीवा० २६८ । मण - मन:-मनस्कार:- रूपादिज्ञानलक्षणानामुपादानकारणभूतः । प्रश्न० ३१ । मन:- अन्तःकरणम् । आव० ५८५ । मन:- चित्तं सङ्कल्पो वा । उत्त० २२७ । मनः स्मृत्यादिशेषमतिभेदरूपम् । भग० ६० । मनं - चित्तम् । ठाणा० २४७ । मनः - चित्तम् । ठाणा० ४६६ । मणआईणं निरोहो-मन आदीनां निरोधः- मनोवाक्कायानामकुशलानामकरणं, कुशलानामनिरोषश्च श्रय एतेन मणपज्जवनाण- मनः पर्यायेषु ज्ञानम्, तत्संबन्धि वा ज्ञानं मन: पर्यायज्ञानम् । आव० १६८ । ज्ञाता० १५२ । मणप्पओस- मनःप्रद्वेषः- चित्तानुशयलक्षणः । उत्त० ३६८ मणध्वन्भ- अनात्मवशग्रहगृहीतः । नि० चू० प्र० ११७ Jain Education International अ । मनहास - मनः प्रहर्षकारी । अनु० १३६ । मणभक्खी - मनसा भक्षयतीत्येवंशीलो मनोभक्षी । प्रज्ञा० ५१० । मणयोग- औदारिकवै क्रियाहा यकशरीरव्यापाराहुतमनोद्रव्य साचिव्याज्जीवव्यापारः मनोयोगः । आव ० ६०६ । मणवयणकाय गुत्ते। आचा० ४२४ । मणवलिय-मनोवलिकः- निश्चलमनः । प्रश्न० १०५ । मणविपरियासिया-मनसाऽध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोपर्यासिकी । आव० ५७५ । मणसंकप्पा-मनसंकल्पा:- मनस्काः । जं० प्र० २३२ । । ठाणा ४६५ (?) गारगुणाः । आव ० ६६० । मणइच्छिय चित्तत्य-मनसः - चित्तस्य, इप्सित - इष्टश्चित्रः अनेक प्रकारोऽर्थ:-स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्यां तत् मनईच्छित चित्तार्थः । उत्त० ६०१ । मग सिज्जंभवतो । नि० चू० द्वि० २८ अ । मनाक्ईषत् । दश० ११ । मणगपिअर - मनकविता - मनकाख्या पत्यजनकः । दश०१० | मणसंकिले से - ( ८२१ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286