Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
महसेणवणुजाण ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ महाकाल
चन्द्रप्रभापता । आव०१६१ ।
महाकप्पसुयं-महाग्रन्थं महार्थम् । नंदी० २०४ । महसेणवणुजाण-महसेनवनोद्यान-क्षेत्रम्, अनन्तरनिर्गम- | महाकप्पसूया- । नि० चू० तृ० ६७ । सामायिकक्षेत्रम् । आव० २७६ ।
महाकम्मतर-विधायमानानलापेक्षयाऽतिशयेन महान्ति महांधकार-महान्वकारं-महातमोरूपम् । भग० २७०। कर्माणि-ज्ञानावरवणादोनि बन्धमाश्रित्य यस्यासो महामहा-अष्टमं नक्षत्रम् । ठाणा० ७७ । मघा:-महामेघाः। कर्मतरः । भग० २२९ । जीवा० ३८७ । मघा-मण्डिकपुत्रजन्मनक्षत्रम् । आव० | महाकल्प-श्रुतधरविशेषः । आव० ५३१ । २५५ । महानु-प्रधानः प्रभृतो वा । आव० ५९६ । महाकहापडिवन-महाकथाप्रतिपन्नः-महाकथाप्रबन्धः । बृहत् । उत्त० ३६६ । महत्-प्रभूतम् । जीवा० १२८।। भग० ३२५ । महत-भवनपति व्यन्तरेभ्योऽतिप्रभूतम् । ओघ० २५८ । महाकाए-महोरगेन्द्रः । ठाणा० ८५ । महाकायः-उत्तरमहत्-प्रशस्तमास्यन्तिकं वा । ठाणा० १७१ । महान्- निकाये सप्तमो ब्यन्तरेन्द्रः । भग० १५८ । अविचिन्त्यशक्त्युपेतः । नंदी० २३ । महानू-कषायोप- | महाकाओ-पंचिदिओ । नि० चू० १० ७२ ब । महासर्गपरिषहेन्द्रियादिशत्रुगणजयादतिशायी । नंदी० २३ ।। कायः-मूषकादिः । आव० ७४१ । महत पूर्वम् । दश० चू० ४० अ । बाहुल्ले । दश० | महाकादम्बा:-गन्धर्वभेदविशेषः । प्रज्ञा० ७० । चू० ११।।
महाकाय-महाकायः-महोरगः । जीवा० १७२ । महामहाओहस्सरा-महोघस्वरा-बलीन्द्रस्य घण्टा । ज० प्र० | काय:-महोरगेन्द्रः । श्रीवा. १७४ । महाकाय:-सञ्जातः ४०७ ।
प्रीणितश्च । दश० २१७ । महाकदिय-महाकन्दितः-व्यन्तरनिकायानामुपरिवर्तिव्यन्त- महाकाया-महोरगभेदविशेषः । प्रशा० ७० । रजातिविशेषः । प्रशा० ९८ । महाक्रन्दितः-वाणमन्तर. | महाकाल-मौतपरिगृहीताऽहत्प्रतिमा । भाव० ८११ । विशेषः । प्रज्ञा. १५
देवविमानविशेषः। सम०३५। श्मसानविशेषः । अन्त. महाकच्छ-विजयविशेषः । ज० प्र० ३४६ । महाकच्छ:- ११ । महाकाल:-पञ्चदशसु परमाधामिकेषु अष्टमः । ऋषभप्रभोः शिष्यः। आव. १४३ । श्रीऋषभस्वामिनो उत्त० ६१४ । महाकाल:-अष्टमपरमाथामिक: । आव. महापाम तः । ज० प्र० २५२ ।
६५० । महाकाल:-केयूपाभिधपातालकलशे देवविशेषः । महाकच्छकूड-महाकच्छकूट-पद्मकूटवक्षस्कारे तृतीय कूट. जीवा० ३०६ । अवन्त्यां महाकालश्मशानः । व्य०प्र० नाम । ज०० ३४६ ।
१४६ आ । महाकाल:-लोकीकः परिग्रहितं चैत्यम् । महाकच्छा
। ठाणा० ८० । अति. आव० ६७० । निरयावल्यां प्रथमवर्ग तृतीयमध्ययनम् । कायमहोरगेन्द्रस्य तृतीयानमहिषी । ठाणा० २०४ । अति. निरय० ३ । महाकाल:-अष्टमपरमाधार्मिकः । सूत्र. कायस्य तृतीयानमहिषी । भग० ५०५ । धर्मकथायाः १२४ । अष्टाशितीमहाग्रह एकोनषष्ठीतममहाग्रहः । ठाणा० पञ्चमवर्गस्य सप्तविंशतितममध्ययनम् । ज्ञाता० २५२ । ७६ । पिशाचेन्द्रः । ठाणा०८५। वायुकुमारस्य द्वितीयो महाकण्ह-निरयावल्या प्रथमवर्गे षष्ठममध्ययनम् । निरय० लोगपाल: । ठाणा० १९८ । त्रिपलियोपमस्थितिको देवः ।
ठाणा० २२६ । चकवतः सत्तमनिधिः । ठाणा० ४४८ । महाकण्डा-महाकृष्णा-अन्तकृशानामघमवर्गस्य षष्ठम
महाकाल:-उत्तरनिकाये प्रथमो ब्यन्तरेन्द्रः। भग० १५७ । मध्ययनम् । अन्त०२५ । मह कृष्णा-सर्वतोभद्रप्रतिमा. महाकाल:-पिशाचेन्द्रः । जीवा० १७४ । महाकाल:कारिका । अन्त० २९ ।
तमतमापृथिव्यां द्वितीयो महानिरकः । प्रज्ञा० ८३ । महाकप्पसयसहस्सा-। भग० ६७४ महाकल्पशतसहस्रम् ।। महाकाल:-अष्टशीतो सप्तपञ्चाशत्तमो महाग्रहः । ज० प्र० भग ६७४।
५३५ । (८३६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286