Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 88
________________ महथणी] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा०४ [ महसेण ऽर्थः-अभिधेयं यस्य-तन्महाथ रूप-स्वरूपं न तु चक्षु. | महयाम्बसिकछत्तसमाणं-मेहावार्षिकछत्रसमानं महान्ति ग्राह्यो गुणः, ततो महाथ रूमं यस्याः सा तथा, महतो महाप्रमाणानि वा । (१) १८२ । वाऽर्यानु-जीवादितत्त्वरूपान् रूपयति दर्शयतीति महार्थः | महयाभड-महता-बृहता प्रकारेणेति गम्यते महाभटः । रूपाः । उत्त, ३८५ । भग. ४६४ । महथणी-अथस्थणी । नि. चू० द्वि० ६४ अ । महया महया-अतिशयेन महान् । जीवा० ३६० । महद्दी-महती-ज्ञानोपष्टम्मादिकारण विकलत्वादपरिमाणा महरगा ।नि० चू० प्र० २७। आ । ऋदिऽमहाद्दि याञ्चा, परिग्रहस्य चतुर्दशमं नाम । प्रश्न महरिह-महाघ-बहुमूल्यं, अथवा महानु-चक्रवर्ती तस्य अहं-योग्यम् । जं० प्र० २४१ । महं-उत्सवमहतीतिमहद्दुमे-पदानीकाधिपतिः । ठाणा० ३०२ । महाहः । जं० प्र० २७३ । महाह:-महाघम् । जं.प्र. महफ्त्थाणं । निरय० २७ ।। २ । महाहा:-महोत्सवार्हाः । . प्र. १.२ । महपम्हा । ठाणा. ८० । मह उत्सवमहतीति महाहः । जीवा० २४३ । महाह:महपरिणा-महापरिज्ञा-आचारांगप्रथमश्रुतस्कन्धस्य नव- महोत्सवाहः । जीवा० २६७ । महं-उत्सवमहतीति ममध्ययनम् । प्रभ० १४५ । आचाराङ्गस्य नवममध्यय- महाहः । राज. १०२। महतां योगः। शाता. ५६ । नम् । सम० ४४ । उत्त० ६१६ । महलयसीहणिक्कोलियं-महासिंहनिक्रीडितं तपोविशेषः । महप्प-महासावधा । बृ० प्र० ९३ अ । अन्त. २८ । महब्बल-महाबल:-विपाकदशानां द्वितीयश्रुतस्कन्धे सप्तमः | महलू-तपनीयपट्टम् । जं० प्र० २१ । मध्ययनम् । विपा० ८९ । महाबल:-बलराजस्य पुषः। | महल्ल-महान् । आव० १०६, ३५८, ६५४ । महानु विपा. ९५ । महाबल:-महाविदेहे अधिपतिः । बाव. वृद्धः । उत्त० १९३ । वृद्धः। भाव. ७६ । बृहत्तरम् । ११५ । महाबल: शारीरप्राणापेक्षया । भप. ८६ । बृ० तृ. ६४ मे । महत् । आव० ३०५ । महत्कुमारः । भग० ५७८ । महाबल:-भगवत्यामतिदिष्टः। महाप्रमाणम् । दश० २१७ । महत्तमम् । भक्त। अनुत्त० ३ । महाबलः-पुरिमतालनपराधिपतिः । विपा• | महलए-महति । आव० ५५७ । मार्यरक्षितपिता । ५५ । भगवत्त्यामुक्तो महाबलातिदेशः । अन्त० ४।। उत्त० ८४ । बलधारण्योः पुत्रः । ज्ञाता० १२१ । रोहीटकनगरे राजा। | महल्लपयोयण-महत्प्रयोजन:-महत्तराकारः। आव०८४३। निरय० ३९ । महलपिड-पितव्यः । आव० १७३ । महब्भयं-महदूभयं-महतो भयमस्मादिति महदुभयम् । महल्लया-महता भण्डकेन । ओघ० १६९ । महत्प्रमाणंभग. १७१ । भाजनम् । ओघ० १६६ । महमरुय-महामरुत-अन्तकृद्दशानां सप्तमवर्गस्य सप्तम- महल्लि-महतो । बाव० २०० । मध्ययनम् । अन्त० २५ । महल्ली-महतो । आव० ४१६ । महय-महत-अपरिमितम् । आचा० १०. महत-दिव्य- महन्वाइ-महावादी । दश० ५३ । ' भावेन यद् व्यवस्थितम् । आचा० १६६ । महतु-स्फूति- महसिव-षष्ठबलदेववासुदेवयोः पिता । सम० १५२ । मान् । जीवा० २४५ । महसुक्क-महाशुक्र:-वासुदेवागमनकल्पः । आव० १६३ । महयण-महाजन:-विशिष्टपरिषत् । दश० १४ । महसेण मुकुटबद्धराजा । भग० ६१८ । मल्लीसहप्रवाजमहयरग-महत्तरक:-अन्तःपुरकार्यचिन्तकः । ज्ञाता० ३७। कोऽटमकुमारः । ज्ञाता० १५२, २०७ । बलवर्गशाहमहया-अन्त कृद्दशानां सप्तमवर्गस्य पञ्चमाध्ययनम् । अन्त• स्रोकः । अन्त० २ । चन्द्रप्रभजिनपिता। सम० १५० । २५ । महया-अतिशयेन महान् । जीवा० २०५। महासेनः-सुप्रतिष्ठनगरनृपतिः । विपा० ५२ । महासेनः (८३५ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286