Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 79
________________ बपुरानगरो] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ मध्यम यक्षयात्रास्थानम् । नि० चू० द्वि० ७८ अ । वृ० तृ० | प्रेरिता न सम्यगनुष्ठानं प्रति प्रवर्तन्ते किन्स्वलसा एव । १६० आ। अव्यक्तबालमुक्त्वा निष्क्रान्तवणिकवास्तव्या | उत्त० ५४९ । नगरी । व्य० प्र० १९६ अ । नगरीविशेषः । ब्य० | मदुए-मटुक:-श्रमणोपासकः । भग० ७५० । प्र. १४६ अ । सूत्र० ३४३ । दक्षिणा उत्तरा च पुरी- | मद्यं-मज्जानम् । व्य० वि० ४१६ ।। द्वयविशेषः । आव० ३५६ । मन्दश्रद्धाविषये नगरी, | मद्यव्यसनं-मद्यपान केन मूनिम् । बृ० १५७ अ । यत्र मङ्गुराचार्याः । आव० ५३६ । यत्र साधुभगिनी. | मधु-मद्यविशेषः । जीवा० ३५३ । खण्ड, शर्करा वा। दासीभूता । बृ० तृ. २४२ मा। जीवा० २६८ । मथुरानगरी-आर्यरक्षितसूरिविहारभूमिः। विशे० १००३। मधुक-महावृक्षम् । जीवा० १३६ । नास्तिकवादप्ररूपकवाद्युत्पत्तीस्थानम् । विशे० १००४ । मधुकरवृत्ति-भ्रमरवृत्तिः । उत्त० ११७ । मथुरापुरी-नगरीविशेषः । बृ० प्र० २७६ आ। अविधि मधुकरवृत्त्या भ्रमत इहमेव । उत्त० ६६७ । प्रशंसायां दृष्टान्ते नगरी । विशे० ४१३ । मधुगुटिका-क्षौद्रवटिका । ठाणा० २०६। मथुरावाणिओ-मथुरावणिक्, रहस्याभ्याख्याने वणिग्- | मधुबिन्दूदाहरणम्- . । दश० १६६ । विशेषः । आव. ८२१ । मधुर-सुखावहः । नि० चू० प्र० १०६अ। नि० चू० मद-मदः-सुरापानादिजनितविक्रियारूपः । विशे० १३६ । प्र० २७८ अ । पञ्चमरसः । प्रज्ञा० ४७३ । मधुरस्वरं, हर्षमात्रम् । भग० ५७२ । कोकिलारुवत् । ठाणा० ३९६ । त्रिधा शब्दार्थाभिमवणा-बलेन्द्रस्य पञ्चमाऽप्रमहिषी। भग० ५०३ । सोम. धानतः । ठाणा० ३६७ । श्रवणमनोहरम् । अनु० महाराज्ञो द्वितीयाऽग्रमहिषी । भग० ५०५ । २६२ । तृणफलम् । अनु० १७२ ।। मदन-कामः । नंदो० १५५ । मधुरकोण्डइला- ।नि० चू० द्वि० ३६ अ । मदनकामा मोहनीयभेदवेदोदयातु प्रादुष्यन्ति । आचा० मधुरतृण-तृणविशेषः । दश० १८५। मधुररसा-वनस्पतिविशेषः । भग० ८०४ । मदनत्रयोदशी-तिथिविशेषः । भग० ४७६ । प्रभ० षः । भग० ४७६ । प्रभ० | मधुरवचनता-मधुरं रसवत् यदर्थतो विशिष्टार्थवत्तयाऽर्था१४० । वगाढत्त्वेन शब्दतश्चापरुषत्वसोस्वर्यगाम्भीर्यादिगुणोपेतत्वेन मदनफल-वमनकारकं फलम् । आचा० ३१३ । श्रोतुराल्हादमुपजनयति तदेवंविधं वचनं यस्य स तथा मदनशलाका-शारिका, कोकिला वा । जीवा० १८८।। तद्भावो मधुरवचनता । उत्त० ३९। . मदमूढो- । नि० चू० द्वि० ४३ अ || मधुराकोंडइल्ला-भावसुण्णा, परपितिणिमित्तं बाहिरकिमदुग्ग-मद्गवो-जलवायस: भग० ३०६ । रियासु सुठु उज्जुत्ता । नि० चू० तृ० ८३ अ । मद्द-हठः । बृ० प्र० ३० बा । मधुला-पादगण्डम् । बृ० द्वि० २२४ आ । महणा पर्दना-ग्रामविशेषः । आव० २१० । मधुसित्थ-मधुयुतं सित्थं । नंदी० १५५ । मद्दब-मादव-अनुच्छ्रितता । दश० २३४। मार्दवं-अहङ्क. मधुसित्थु-मदनम् । ठाणा० २७२ । ति व्यः । भग० ८१ । मृदवः-अलसतया कार्याकरणम् । मधूक-वृक्षविशेषः, पुष्पविशेषः । सूर्य० १७३ । उत्त० ५४६ । मार्दवं-माननिग्रहः । ज्ञाता० ७ । मधूर-कलम् । ज्ञाता० २५ । मद्दवत्त-मार्दवत्वं-भावनम्रता । आव० २६४ । मध्यजीह्वा-जीव्हाया मध्यभागः । ठाणा० ३९५ । मद्दवय-मार्दवः । उत्त० ५६१ । मध्यदेश-गुर्जरादि । अनु० १३९ । मद्दवया-अणुस्सितया । दश० चू० १२४ आ। मध्यप्रदेश-देशः । दश० २८१ । माया-मार्दवेन चरन्ति मार्दविका, शतकृत्त्वोऽपि गुरु- मध्यम-आद्यन्तयोश्चान्तरम् । अनु० ५४ । सप्ततिरेकोन (८२६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286