Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
मग ]
१०८ मार्ग:- अर्हतां नमस्कारार्हत्वे, मार्ग:- सम्यग्दर्शनादिलक्षणो हेतुः । आव० ३८३ । मार्गः - सूत्रकृताङ्गा· एकादशममध्ययनम् । आव० ६५१ | मागंसूत्रकृताङ्गस्यैका दशम मध्ययनम् । उत्त० ६१४ । मागंमोक्षमार्गमात्मानुचीर्णम् । सूत्र० १६७ । मार्गः - विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाहीक्षयोपशम विशेषः । राज० १०९ । ग्रामानुग्रामपरस्परयावसिमं भवति स सग्रामो मार्गः । बृ० द्वि० १२२ अ । मोक्षपुरप्रापकत्वाद् मार्ग इव मार्गः । विशे० ४१५ । नि० चू० प्र० २४१ अ । मार्गः - उपायः । प्रश्न० १३६ । मृज्यते शोध्यतेऽनेनात्मेति मार्गः, मार्गणं वा - अन्वेषणं शिवस्येति । आव० ८६ । मार्ग:-क्षयोपशमिको भावः ऊर्ध्वमार्गादुन्मार्गः । मव० ५७१ । मार्ग:- सम्यग्दर्शनादिः । आव० ७६२ । मार्ग:मोक्षपुरप्रापकत्वादेव | अनु० ३२ । मार्ग:- पृष्ठः । नंदी० ८४ । मार्गः - मार्गणं मार्गोऽन्वेषणं पन्थाः शिवस्येति, प्रवचनं मार्गः । विशे० ५६१ । मार्ग : - मोक्षपथः आचा० २०५ । मार्गः - नरकतियं मनुष्यगमनपद्धतिः । आचा० २०७ । मागं - चरित्रप्राप्तिनिबन्धनतया दर्शन ज्ञानाख्याम् । उत्त० ५८३ । मार्ग - मुक्तिमागं क्षायोपशमिक दर्शनादि । उत्त० ५८३ । मार्ग- सम्यग्दर्शनज्ञान. चारित्रात्मकं परमपदपथं पथिच्छेदनम् । सम० ४ । मार्गो-गीतमार्गनृत्यमार्गंलक्षणो । भग० ६५९ । मार्ग:ज्ञानप्रातिहेतु सम्यक्त्वम् । उत्त० ५८३ । मग्गइ - मार्गयति । अव० ३२३ । मग्गओ - मार्गयति - पृष्ठतः । भग० ६३, ३१२, ३२२ । मार्गतः - पृष्ठतः । शोष० ३२ | नंदी० ८४ | मार्गतःपृष्ठतः । घ० ७४ । निप्पच्छिमो - निष्पश्चिमः । ओोष०
।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ४
Jain Education International
३३ ।
मग्गण - मार्गणं - प्रन्वयधर्मेरन्वेषणम् । औप० ६५ । मार्गणंअन्वयधर्मालोचनम् । औप० ६९ । मार्गणं - अन्वेषणम् । जोवा० १६ । प्रज्ञा० ५०१ | भग० ६६३ । मार्गणंइह वल्लपुत्सर्पणादयः स्थाणुधर्मा एव प्रायो घटन्ते इत्याद्यन्वयधर्मालोचनरूपम् । ज्ञाता० ११ । मार्गण - सभूतार्थं विशेषाभिमुखमेव तदूष्वं मन्वयव्यतिरेकधर्मान्वेषणं तद्भावः । नंदी० १७६ । मार्गणं - अन्वयधम्र्मालोचनम् । ( अल्प ० १०३ )
[ मघमघामान
भग० ४३३ ।
मग्गणा - मार्गणा - अन्वेषणा | ओघ० १७० | मार्गणाअन्वयधर्मान्विषणा । नंदी० १८७ । मार्गणमन्वय धर्मान्वेपण मार्गणा । विशे० २२६ । मार्गणा - अन्वयधर्मान्विषणा । आव० २८ ।
मग्गत - पृष्ठतः । आव० ३०६ । मार्गतः पृष्ठतः । ज्ञाता० १६५, १९० | पत्थतो । नि० चू० प्र० ४६ या । मग्गत्थो - मार्गस्थ :- सद्भिराचीर्ण मार्ग व्यवस्थितः । सूत्र० २७३ ।
मग्गद - मार्ग:- विशिष्टगुणस्थानावातिप्रगुणः स्वरसवाहीक्षयोपशमविशेषस्तं ददातीति मार्गदः । जीवा० २५५ । मग्गदए मार्ग - सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपर्थ दयत इति मार्गदयः । सम० ४ । मार्ग- सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः । भग० ६ ।
मग्गदेसिए - मुक्तेर्देशितो - जिनंः कथितः मार्गदेशितः । उत्त० ३३६ । मग्गफल-मार्गफलं तमेवप्रकर्षावस्थं क्षायिकदर्शनादि । उत्त० ५८३ । मार्गफलं चारित्रम् । उत्त० ५८३ । मार्गफलं - ज्ञानम् । उत्त० ५८३ । मार्गफलं - क्षायिकदर्शनादि । उत्त० ५८३ ।
मग्गमाण - मार्गयनु-अन्वयधम्मं पर्यालोचनतः । ज्ञाता ०७६ । मग्गर- म्लेच्छविशेषः । प्रज्ञा० ५५ । मग्गह-याचध्वम् । आव० १२७ । मग्गातिकंत - मार्गातिक्रान्तः--अर्द्धयोजनमतिक्रान्त बाहारः ।
भग० २९२ ।
मग्गिल - पाश्चात्यः । विशे० ५७५ । मग्गी-मार्गयन्- गवेशी । प्रश्न० ३७ ।
मग्गु - मद्गु-जलकाकः । बृ० प्र० ३२ अ । मग्गुगा - मदुगुका : - जलवायसाः । जं० प्र० १७२ । मग्गोवसंपया मार्गे देशनायोपसंपत् मार्गोपसंपत् । व्य ० द्वि० ३७८ आ । नि० चू० प्र० २४१ अ । मघमघंत-मघमघायमानं - अतिशयवान् गन्धः । ज्ञाता० १२ ।
मघमघामान - बहुलसोरभयो यो गन्धः उदूधुतः - उद्भूतः । ( ८१७ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286