Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
मक्कडासंताणा]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[मग्ग
मक्कडासंताणा-मकंटकसन्तान:-कोखियकः । आचा० ३५६ । ३२२ । मर्कटसन्तान:-कोलिकजालम् । आव० ५७३ । मगरंडग-जलचरविशेषाण्डकम् । ६० प्र० ३१ । । मर्कटसन्तानक:-लूतातन्तुजालम् । आचा० २८५ । मगर-मकरो-स्थूलदेहो जलजन्तुविशेषः । आव० ८१९ । मर्कटसन्तानकः । आचा० ३२२ ।।
मकरः । प्रज्ञा० ४३ । मकर:-जलचरविशेषः । उत्त. मक्कार-मा इत्यस्य-निषेधार्थस्य करणं अभिधान-माकार: ६९९ । मकर: मकर इव मकरो जलविहारिवाद्धिवरः । द्वितीया दण्डनीतिः । ठाणा० ३९९ । द्वितीया दण्डनीतिः। प्रभ० ३७ । राहोः षष्ठं नाम । भग० ५७५ । मकरःठाणा० ३९८ ।
राहुदेवस्य षष्ठं नाम । सूर्य० २८७ । मकर:-सुण्डामक्कोह-मर्कोटकः । ओघ० १८४ ।
मकरमत्स्यमकरभेदभिन्नो जलचरविशेषः । प्रश्न. ७ । मक्खणं-बहुणा मक्खणं । नि० चू० प्र० १८८ ब। मकर:-ग्राहः । ज्ञाता० १६५ । मक्खिओ-म्रक्षितः । आव० २२७ ।
मगरपुट्ठ-मकरपुष्टिः । आव० ८१६ । मक्खियं-महुणो बीओ भेओ। नि० चू० प्र० १९६ | मगरासणं-मकरासन-यस्यापोभागे नाना स्वरूपा मकराः । आ। म्रक्षितं-उदकादिना संसृष्टम् । प्रजा. १५४ । जीवा० २००। म्रक्षितं-सचित्तपृथिव्यादिनाऽवगुण्डितम्, द्वितीय एषण- मगरिआ-मकरिका-मक राकासाभरणविशेषः । जं. दोषः । पिण्ड० १४७ ।
प्र० १०५ । मक्खेत्ति-बहुणा मक्खणं । नि० चू० प्र० ११६ आ। मगरिमच्छ-मत्स्यविशेषः । प्रज्ञा० ४४ । मक्षिका-सम्पातिमजीवविशेषः । आचा० १५ । संमूच्छं
जीयनक्षत्रः । ठागा० ७७ । नजीवविशेषः । दश. १४१ ।
मगसिरा-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । मक्षिकापदं-मणिलक्षणभेदः । जं. प्र. १३८ । मगसीसावलिसंठिते-मृगशीर्षावलिसंस्थितः। सूर्य० १३०॥ मखः-अध्वरः, वेपः, वेषः वेदाः, वितथः यागपर्यायः । मगह-मगधः-जनपदविशेष: । प्रज्ञा० ५५ । जनपदविउत्त० ५२५ ।
शेषः । भग० ६८० । मगदंति-मोग्गरत्ति मगदंति पुप्फा । नि० चू० द्वि० | मगहग-मगधकम् । ओघ० ५५ । १४१ आ।
मगह विसया-उदायनस्स रटुं । नि० चू० द्वि० १४५ अ । मगदंतिआ-मगदन्तिका-मेत्तिका, मल्लिका वा । दश | मगह सिरी-मगधभी:-अप्रमादविषये राजगृहे राज्ञो जग. १८५ ।
सङ्घस्य सर्वप्रधाना द्वितीया गणिका । आव० ७२।। मगदंतिय-मुद्गरका पुष्पम् । बृ० प्र० १६२ मा ।। मगहसुंदरी-मगधसुन्दरी-अप्रमादविषये राजगृहे राज्ञो मगदंतिया-गुल्मविशेषः । प्रशा० ३२ ।
जरासङ्घस्य सर्वप्रधाना प्रथमा गणिका । आव० ७२१ । मगदंतीआगुम्मा-मगदन्तिकागुल्मा: गुल्मविशेषः । जं. | मगहापुरनयरं-मगधपुरनगरं-राजगृहम् । उत्त० ३२१ । प्र. ९८ ।
मगहाविसए-जणपदविसेसो । नि० चू• तृ० ५५ म । मगधसेणा-लोगुत्तरिया कहा । नि० चू० प्र० २५७ मग्गंतराय-मार्गान्तरायः-मोक्षाध्वप्रवृत्ततद्विघ्नकरणम् । आ । मगषसेना कथाकथको ग्रन्थः । व्य० द्वि० ११३ ठाणा० २७५ । आ ।
मग्ग-मार्गः प्रष्ठः । आव० २३२ । पूर्वस्माद्विशुद्धया मगधा-जनपद:-यत्र कुचिकणे धनपतिः । आव० ३४ । विशिष्टतरो मार्गः-सम्यग्ज्ञानावातिरूपः । सूत्र० १६७ । मगधाविसओ-मगधाविषयः यत्र पुष्पशालगाथापतिः । मार्गः-पूर्वपुरुषक्रमागता समाचारी । भग०६१। मार्ग:आव० ३५५ ।
विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशम. मगधाजणवय-मगधाजनपदः यत्र शिवो राजा । आव. विशेषः । जीवा० २५५ । सम० ३।। प्रष्ठः । आव.
(८१६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286