Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
मंदा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ मइमं
मंदा-मन्द:-विशिष्टबलबुद्धिकार्योपदर्शनासमों भोगानु- | मंसचक्खु-मांसचक्षुः- छमस्थः । दश० १२८ । भूतावेव च समर्थो यस्यामवस्थायां सा मन्दा । ठाणा० | मंसपसंगी
। ज्ञाता० ७६ । ५१६ । मन्दा:-मन्दायन्तीति, हिताहितविवेकिनमपि जन- | मंसरसं-मांसरसः-पावविशेषः । आव० ८२८ । मन्यतां नयन्तीतिकृत्वा । उत्त० २२७ । यद्वा मन्दबुद्धि- मंसलकच्छभ-मांसलकच्छप:-कच्छपविशेषः । जीवा. स्वान्मन्दगमनत्वाद् स्त्रियः । उत्त० १२७ । दशदशायो । ३६ । तृतीया दशा । नि० चू० दि० २८ आ । दशदशायां मंसला-मांसला-उपचितरसाः । प्रज्ञा० ३६४ । तृतीया । ठाणा• ५१९ । मन्दा-जन्तोस्तृतीया दशा। मंसवरिसं-मांसवर्षः । आव० ७३४ । उत्पातविशेषः । दश० ८।
नि० चू० तृ०७० । मंदाणुभाव-मन्दानुभावः-परिपेलवरसः । भप० ३५ । मंससोलय-मांसशुल्यक-मांसखण्डम् । उपा० ३४ । -मंबायं-मन्दम् । जीवा० १८१ । मन्दं मन्दम् । जीवा० | मंसाइयं-मांसादिका-मांसमादी प्रधानं यस्यां सा मांसा.
२४७ । मन्दायमिति-बन्दं मन्दम् । जं. प्र० २४ ।। दिका । आचा० ३३४ । मध्यभागे सकलमूच्र्छनादिगुणोपेतं मन्दं मन्दं संचरन्, मंसि-मांसी-गन्धद्रव्यविशेषः । प्रभ० १६२ । अथवा मन्दमयते-गच्छति अतिपरिषोलनात्मकत्वात् मन्दा- | मंसुंडगं-मांसपिण्डमक्षणम् । ओष० १८० । मांसोदुक:यम् । ज० प्र० ३९ । मन्दम् । राज. ३९ । मांसखण्डः, शशकशिक्षुर्वा । पिण्ड० १६० । मंदाय इयं-मन्दावीयं-गेयविशेषः । ६० प्र० ४१२। मंसु-मश्रुः-कुर्चरोमालि । प्रभ०६० । मश्रू-कूप: केशः। मंदारदाम-कल्पवृक्षपुष्पमाला । उत्त० ३८२ । प्रभ० १०७ । मंदिए-मन्दो-धर्मकार्यकरणं प्रत्यनुद्यतः । उत्त० ६९१ । मंसुढी-प्रहरणविशेषः । सम० १३८ । मंदिर-शांतिजिनस्य प्रथमपारणकस्थानम् । आव० १४६ । मंसुण्डकाविबुद्धि-मांसपिण्डादिबुद्धिः। ओष० १६४ । मंदिर:-संनिवेशविशेषः । अग्निभूति ब्राह्मणवास्तव्यनग- मअंत-पं अंतं मअंतं-पूर्ण-आवरणहरणीयं । नि० चू० रम् । आव० ७२।
प्र. ५० बा। मंदुक्को-मन्डूक:-दर्दुरः । प्रभ० ७ ।
मइंग-मृदङ्गः-लघुपर्दछः । राज० ४६ । मंदुय-मन्दुक:-ग्राहविशेषः । प्रभ० ७ ।
मह-मति:-अवबोधशक्तिः । विशे० ९३० । माम् । दश. मंदुरा-मन्दुरा अश्वशाला । २४८ ।
४१ । मननं मति:-अवबोधः । आचा० १२ । मइ-बुद्धिः । मंधावए-मन्धादन:-मेषः । सूत्र० ९८ ।
सम० ११७ । मतिः-अवायधारणे । भग० ३४५ । मंनु-मन्क:-बप्रीतिकम् । वृ• तृ• ६२ अ, २२ ब । मति:-अपायधारणहेतुः । नंदी० १९४ । मतिः-शानम् । ममममूगो- ।नि० चू० द्वि० ३६ वा। आचा० २० । मतिः- भावतः भवा । दश० २७९ । मंस-मसिं-पुद्गलविशेषः । भाव० ८५४ । मांसं-पलम् । मति:-ग्रहणबुद्धिः। विशे० ८५२ । मतिः-प्रातिभबोषाप्रभ.८। ज्ञाता. २०१। भूजपरिस। तियंग्योनिकः।। बध्यादिज्ञानम् । मननं मतिः-ज्ञानम् । आचा. २२८ । जीवा. ४. ।
| मइजडसुद्धो-मतिजाड्यशुद्धिः तथावस्थितस्योपयोगविशे. मंसात्त-मांसीय:-मांसपाकी । उत्त. १२ ।
षतः । बाव. ७७३ । मंसकच्छभा-ये मांसबहुलास्ते मांसकच्छपाः। प्रशा. मइदंसण
। भग०६५६ ।
मइदोब्बलं-मतिदौर्बल्यं-मते:-बुद्धः सम्यगनवधारणम् । मंसखलं-पत्य साणि सोज्वति । नि. पु. दि. २२ आव० ५९७ ।
| महम-मतिमान-सश्रुतिकः। आचा• १५६ । मतिमान्मंसखागा- । नि० पू० प्र. २७३ बा। श्रुतसंस्कृतबुद्धिः । आचा० १३८ । मतिमान्-सदसद्वि
(८१४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286