Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 66
________________ मंडुक्की] अल्पपरिचितसैद्धान्तिकशब्दकोषः भाग ४ [ मंदवासा मंडक्की-हरितविशेषः । प्रज्ञा० २३ । मंति-मन्त्री भग० ३१८। मंडूक-पृथिव्याश्रितो जीवविशेषः । आचा० ५५ । मंतिय-तृणविशेषः । प्रज्ञा ३३ । मंडूयगति-मण्डूकति:-यत् मण्डूकस्येवोवोत्प्लुत्यगमनम्- मंती-मन्त्री ।बृ० प्र० ५९ था। विहायोगते: षष्ठो भेदः । प्रज्ञा० ३२७ । मंतेसि-मन्त्रयसे-विचारयसि । दश० १०४ । मंडूस-मण्डूष:-धान्यम् । प्रज्ञा० २६६ ।। मंथु-मन्थु-अवयवः । मन्यु:-विकृतीनामवयवः । बृ० प्र. मंडेई-मण्डयति । बाव० ४१८ । २६७ मा । मन्थुः-बदरादिचूर्णम् । उत्त० २६५ । मंत-मन्त्र:-चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी। प्रश्न. १०६।। चूर्णः। आचा० ३४८ । मन्थुः-बदरचूर्णादि । दश० मन्त्र:-पर्यालोचनम् । विपा० ४० । मन्त्र:-यत्र देवता. १८० । मस्तु । पिण्ड० ६० । पुरुषः स मन्त्रः, साधनरहितः, पुरुषदेवताप्रधानो-मन्त्रः, | मंथू-चुनो । दश० चू० ८६ आ। साधनरहित: ससाधनो वा । आव० ४११ । विद्येव- मंद-मन्दः-सारुप्यः, धर्यवेगादिगुणेषु मन्दत्वात् । ठाणा० पुरुषदेवताधिष्ठिता असाधनो वा मन्त्रः । पिण्ड० १२१।। २८९ । मन्दः-विशिष्टबलवृद्धिकार्योपदर्शनासमर्थः। ठाणा० मन्त्रः-द्रव्यसम्बन्धः । उत्त० ७१० । मन्त्र:-वृश्चिक- ५१९ । मन्द:-अविशुद्धः । विशे० ३०६ । मन्त्रादि । दश० २३६ । असाधनो, पुरुषरूपदेवताधि- मंदकुमारए-मन्दकुमारक:-उत्तानशयो बालकः । प्रशा० हिता वा मन्त्रः । पिण्ड० १४१ । मन्त्र-विशिष्ठवर्णा- २५२ । नुपूर्वालक्षणम् । आव० ६०५ । मन्त्रः-प्रणवप्रभृतिको. | मंदकुमारिया-मन्दकुमारिका-उत्तानशया बालिका। प्रज्ञा. अक्षरपद्धतिः । पिण्ड० १२९ । मन्त्र:-अभियोगस्य द्वितीयो | २५२ । भेदः । ओघ० १९३ । मन्त्रं-ओंकारादिस्वाहापर्यन्तः | मंदक्ख-लज्जा नि० चू० द्वि. ११४ अ । ह्रिकारादिवर्णविन्यासात्मकः । उत्त० ४१७ । मन्त्र:- मंदधम्म-मन्दधर्म:-पार्श्वस्थादिः । धाव० ५३३ । हरिणगमिष्यादिदेवताधिष्ठितः, साधनरहितः । ज्ञाता० मंदपुन-मन्दपुण्यः । आव० ४२२ । ७ । मन्त्र:-पर्यालोचनः । भग०७३९ । मन्त्र:-राज्या- मंडपरिणाम-मन्दपरिणाम-ईषलक्ष्यमाणस्वरूप: शीतः। दिचिन्तारूपः । राज. ११६ । मन्त्र:-विश्रम्भजल्पः । आचा० १५०। उपा० ७। मंदयं-मान्द्यं-अज्ञत्वम् । सूत्र. ११४ । मंतजोए । ज्ञाता० १८७ । मंदर-मन्दर:-मेरुः । आव० १२४ । विमलनाथजनस्य मंपिंड-मन्त्रजापवाप्तः मन्त्रपिण्डः, त्रयोदशमोत्पादना- | प्रथमः शिष्यः । सम० १५२ । मेरुः । जीवा० १४४ । दोषः । आचा० ३५१ ।। 'मन्दर:-मेरुः । ठाणा०६८ । मन्दरदेवयोगात मन्दरा, मंतमूलविसारया-मन्त्राणि च उक्तरूपाणि मूलाणि च | मेरोः प्रथमं नाम । जं० प्र० ३७५ । मन्दरो-नास औषधयस्तेषु विशारदाः-विज्ञाः मन्त्रमूलविशारदाः । देवः । सूर्य० ७८ । मन्दर:-मेरुपर्वतः । आव० ८२७ । उत्त० ४७५ । . मन्दर:-मेरु । ज्ञाता. ६ । मन्दर:-मन्दराभिधानः । मंता-मन्त्राः-हरिणगमेष्यादिकाः । औप० ३३ । मन्त्रा:- उत्त० ३५२ । हरिणगमेषिमन्त्रादयः । प्रभ० ११६ । मंदरचूलिया-मेरुचूलिका-शिखरविशेषः । ठाणा० ८३ । मंताजोग-तथाविषद्रव्यसम्बन्धा मन्त्रयोगम् । उत्त० मन्दरचूलिका। आव० १२४ । ७६० । मन्त्रा:-प्रागुक्तरूपास्तेषामायोगो-ध्यापरणं मन्त्रा. | मंदलेसा-मन्दलेश्याः सूर्याः न तु मनुष्यलोके निदाघसमये योगः । उत्त० ७१० । मन्तायोग-मन्त्राश्च योगश्च | "इव एकान्तोष्णरक्षमय इत्यर्थः । सूर्य. २८१ । तथाविधद्रव्यसम्बन्धामन्त्रयोगम् । उत्त० ७१० । मन्त्रा- मंदवाया-मन्दाः-शनैः सञ्चारिणः वाताः । ज्ञाता० १७१। नुयोगश्चेटकाहिमन्त्रसाधनोपायशास्त्रम् । सम० ४९ । मंदवासा-मन्दवर्षा-शनवंशणम् । भग० १९९ ( ८१३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286