Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
भायण ]
आचार्यश्री आनन्दसागरसूरिसङ्कलित:
ज्ञाता० ८३ ।
मायण - भाजनं - योग्यम् । सूर्य० २९६ । भाजनं - नन्दीपात्रम् । बोध० १८४ |
भायणत्था - भाजनार्थं विभाणनार्थम् । व्य० प्र० १७१ अ । भालिय- भारितं भृतम् । बृ० द्वि० २८७ म ।
भायणवत्थ-भाजन वस्त्रं पटलम् । बोध० १७५ । भायणवुट्ठो - भाजनवृष्टिः - पात्रवर्षणम् । भग० १९९ । भायल - जास्यविशेषः । ज्ञाता० ५८ । भारंड पक्खी - समंपक्षिविशेषः । ज्ञाता० ४६ भार - पुरुषोत्क्षेपणीयो भारः । जं० प्र० १६२ | भारःविशत्या पलशतैः, पुरुषोरपेक्षणीयो भागे भारक इति । ठाणा० ४६२ । भारः-क्षीरभृतकुम्भद्वयोपेता कापोती । आव० ७७० । भारकः - पुरुषोद्वहनीयो विशतिपलशतप्रमाणो वा । भग० ६६१ । भार:- विशतितुलाप्रमाणः । अनु० १५४ । भारः - गुरुताकरणम्, परिग्रहस्य सप्तदशमं नाम । प्रश्न० ६२ । भारए| भारतः सूर्य० २२ । भारकाय - भार:- क्षीरभृतकुम्भद्वयोपेता कापोती, स चासो कायश्च कापोती एव वा । आव० ७६७ । कापोती । दश० १३५ ।
भावंग - भावाङ्गं - श्रुतनोश्रुतभेदभिन्नम् । उत्त० १४४ भाव - भावः - पदार्थः । बव० ४४५, ६०६ । भाव:आदर्शपक्षे नयनमुखादिधर्माः साधुपक्षे मशठतया मन:परिणाम: । औप० ३६ । भावः - वित्तम् । प्रभ० ३० । भाव:- चित्तसंभवः । प्रभ० १४० । भावः - अन्तःकरणवृत्तिः । प्रश्न० १८ । भाव:-सत्ता । प्रज्ञा० ३७१ । भाव:- पदार्थः पर्यायः । प्रज्ञा० ११० । भावः - जाती पुंवचनम् । प्रज्ञा० २५१ । वस्तु वस्तुधर्मो वा । ज्ञाता० १७७ । पर्यायः । विशे० ४५ । भावः-स्वभावः । विशे० २५१ । भवनं विवक्षितरूपेण परिणमनं भावः, wथवा भवति विवक्षितरूपेण संपद्यत इति भावः । विशे० ३५ । भविष्यतीति भावः । विशे० २५ । भवनं भावः - पर्याय: । नि० ० ० २३ अ । पर्यायः भेदः । विशे ३६ | मोक्खो । दश० चू० १४३ आ । चित्ताभिप्रायः । बाचा० १३२ । परिणामः । भग ८६० । धर्म्मः । भग० ७३७ । अन्तःकरणम् । उत्त० ३९९, ५६३ । भावः । नंदी० २२७ । भावं - इन्दनक्रियानुभवन लक्षण परिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति भावः । ठाणा० १०३ । मनः । ठाणा० १९६ । आन्तरपरिणामः । उत्त ७०८ । स्वरूपम् । आव० १५१ । युक्तार्थस्वादिको गुणः । अनु० १४८ । अभिप्रेतः । परकीयाभिप्रायः । अनु० ४९ । भावः - पर्याय: । प्रज्ञा० ५६ । भग० १४५ । चित्तसमुद्भवः । ज्ञाता० १४४ । भाव:- बह्वर्थः, द्रव्यवाचकः, शुक्लादि - वाचकः, औदयिकादिष्वपि वर्त्तमानः कर्मविपाकलक्षणश्च । दश० ६९ । सत्तापरिणामः । भग० ७६० । अस्ति. कायः । दश० ७० । जगतीवर्षवर्षधराद्यास्तद्वतपदार्थाः । जं० प्र० १८ । भावना-स्तम्भादीनामपि तद्बुद्धघाऽऽलिङ्गनादिचेष्टा, असम्प्राप्तकामभेद: । दश० १६४ | भावःअभिप्रायः प्रार्थना । दश० ६७ । भावः - मोक्षः । दश० २५८ । औदयिकः । प्रज्ञा० २४६ । भावः( ७९२ )
भारग्गस - भारग्रशः - अनेकविंशतितुलापरिमाणानि । ज० प्र० १६२ | भारपरिमाणतः । ज्ञाता० १२६ । भारती - भरतस्त्री । जीवा० ६० । भारद्दा - गोत्रविशेषः । ठाणा० ३६० ।
। भग० ६७४ । ० प्र० ५०० ।
भारद्दाइस्सभारद्दाजं - भारद्वाजं - मृगशिर्षगोत्रम् । भारद्दायसगोत्त-भारद्वाजसगोत्रम् | सूर्यं० १५० । भारवह-गर्दभादि: । ओघ० २२७ ।
भारवहा - पोट्टलिया । नि० ० तु० ३७ अ । भारह - भरतः । ज्ञाता० ११, १२४ । भारहर - भारं धरतीति भारधरः । उत्त० ३६२ । भारही भारो अत्थो तं अत्यं धारयतीति । दश० ०
-
१.२ अ ।
I
भारिय महत् । नि० ० प्र० १५६ अ । भारिया - भारिका - दुर्निर्वाह:, भार्या । प्रश्न० ३९ । ज्ञाता० २५२ ।
Jain Education International
[ भाव:
भारुंड - भारुण्डपक्षिणोः किलंकं शरीरं पृथग् ग्रीवं त्रिपार्क च भवति । ठाणा० ४६४ ।
माइंड पक्खी - मारण्डपक्षी - चर्मपक्षिविशेषः । जीवा० ४१ ।
1
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286