Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
भिवति ।
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ भिक्सू
कुन्तादिना भेदं विधेहि । ज्ञाता० २३८ ।
मिक्षाभाजनम् । आव० ३७३ । भिवति-भिन्दति-व्यभिचरति । प्रभ० ८६ ।
भिक्खायर-भिक्षाचरः । आव २२२ । भिदिय-विदार्य । भग० ६५४ ।
भिक्खायरिय-भिक्षाचरिक:-वृत्तिसंक्षेपः । औप० ३७ । भिभि-ढक्का । ठाणा० ४६१ ।
भिक्खायरिया-भिक्षाचर्या । उत्त० ६.६ । भग० ९२१ भिभिसार-भिभि-ढक्का सा सारो यस्य स भिभिसारः। भिक्षानिमित्तं विचरणम् । ज्ञाता० १८८ । ठाणा० ४५८ ।
भिक्खायरियाभग्ग-भिक्षाचर्याभग्न:-भिक्षाटनेन निवि. भिउडि-भृकुटि:-कोपविकृतभ्रूरूपा । जं० प्र० २०२ ।। ण: । आव० ५३७ । भृकुटि:-दृष्टिरचनावशेषः ललाटे । उपा० २३ । भृकुटि:- | भिक्खु-भिक्षुः-मतविशेषः । आव० ८५६ । भिक्षुःनयनललाटविकारविशेषः । प्रश्न. ४६ । कोपकृतो भृवि श्रमणः । भग० १२३ । भिक्षुः-भिक्षगशील: भिनत्ति कारः । ज्ञाता० १३८ ।
वाऽष्ट प्रकारकर्मेति भिक्षुः । दश० ८४ । भिक्षुक:-मतभिउडी-भृकुटि:-लोचनविकारविशेषः । विपा० ५३ ।। विशेषः । आव० ६२७ । भिक्षु.-आरम्भपरित्यागाद्धर्मभृकुटी-भूविकारः । ज्ञाता० १४२ । आव० ५१४ । कायपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि । भ्रकूटी-आवेशवशकृतभृत्क्षेपरूपा । उत्त० ५५३ । दश० १५२ । भिक्षुः-अष्टप्रकारं कम्मं तां ज्ञानदर्शनभिऊ-भृगुः-लोकप्रसिद्धऋषिविशेषः । औप० ९२ । चारित्रतपोभिभिनत्तीति भिक्षुः । व्य० प्र० ३६ आ । भिक्खंतगो-भिक्षमाणः । आव० ४२१ ।
भिक्खणसीलो । दश. चू० ३३ आ । भिक्ख-भिक्षा । उत्त० ५३० । भिक्षाणां समूहो भैक्षम् । भिक्खु उत्तमा-भिस्तम ! हे यतिप्रधान ! । उत्त • ५३० । ठाणा० ४५२ ।
भिक्खुउवासगपुत्त-बौद्धोपासकपुत्रः । आव० ८१२ । भिक्खकूरो-ओदणं । नि० चू० प्र० ३२८ अ । भिक्खुओ-भिक्षुकः-सौगतः । बृ० द्वि० ९० आ । भिक्खा-भिक्षा-तुच्छमविज्ञातं वा । औष० ३९ । आव० भिक्खुणी-संजतीए तईयो भेओ । नि० चू० प्र० १३२
आ। भिक्षुणी-साध्वी । आचा० ३२१, ३५८ ! भिक्खाए-भिक्षामत्ति-अति वा भिक्षादो भिक्षाकः । भिक्खुपडिमा-भिक्षुप्रतिमा-भिक्षूचितोऽभिग्रहविशेषः । उत्त० २५१, २६४ ।
भग० १२४ । अभिग्रहविशेषः । ज्ञाता० ७३ । भिक्षु. भिक्खागकुल-भिक्षाककुलं-भिक्षणवृत्तिः । ठाणा० ४२० । प्रतिमा-साध्वभिग्रहविशेषः। ठाणा०३८७ । भिक्षुप्रतिमाभिक्खागा-भिक्षाटा:-साधवः । आचा० ३५६ । भिक्षण- साधुप्रतिज्ञाविशेषः । भग० ४९८ । शीला-भिक्षुका: साधवः । प्राचा० ३३५ । भिक्षणशीला, भिक्खुभाव-ज्ञानदर्शनचारित्राणि तृतीयव्रतादिकं वा । भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः । ठाणा० ब० त० ५१ आ। भिक्षुभाव:-चारित्रम् । व्य० द्वि. १८६ । भिक्षाका:-गौरीपुत्राः । जं० प्र० १४२ । भिक्षा- १९० अ। मटन्ति-भिक्षाटाः भिक्षणशील: साधवः । आचा० ३५५ । भिक्खू-भिक्षुः-भिक्षणं शोलं-धर्म: तत्साधुकारिता वा भिक्खाणिज्जोग्ग-पडलापत्तगबंधो । नि. चू० प्र० यस्य स, भिनत्ति वा क्षुधमिति भिक्षुः । ठाणा० १४७ ।
भिक्षणशील भिक्षुः-पचनपाचनादिसायद्यानुष्ठानरहिततया भिक्खाणियं-आहारं । नि० चू० प्र० ३२७ अ । निर्दोषाहारभोजी । सूत्रः २७३ । 'भि दुरु विदारणे', भिक्खातरित-भिक्षार्थ चर्या-चरणमटनं भिक्षाचर्या-वृत्ति- क्षुध इति कर्मणः आख्या, तं भिनत्तीति भिक्षः, रक्षेपरूपा । ठाणा. ३६४ ।।
भिक्षणशीलो वा, भिक्षभोगी वा । नि० चू० तृ० ८५ भिक्खामायण-भिक्षाभाजनमिव भिक्षाभाजनं तदस्माकं अ । 'भिदिविदारणे क्षुष इति कर्मण आख्यानं, शाना. .क्षिोरिव निर्वाहकारणमित्यर्थः । माता० १८७ । वरणादिकम भिनत्तीति भिक्षुः । नि० चू० प्र० १०३
(७९८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286