Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 54
________________ भिसिणी ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [मुज्जो मिसिणी-बिसिनी-पमिनी । आव० १२८ । भीरु-भीरु:-अकृतकरणः । सूत्र० ८९ । भिसिमादि-कट्ठमयं । नि० चू० वि० ६२ मा । भोरुदुंदुउ-भारवाहकः । नि० चू० प्र० १४९ आ। मिसिय-भृशिका आसनविशेषः । भग० ११३, ११६ । | भील-गुच्छाविशेषः । प्रज्ञा० ३१ । भिसियग- नि० चू० प्र० ३४७ आ । भीष्मः-कुण्डिनीनगर्यधिपतिः । प्रश्न० ८८ । भिसिया-वृषिका काष्ठमयं वा । वृ० वि० २११ अ । भुंजंति-नि० चू० तृ. २३ अ । वृषिका-उपवेसनपट्टडिका । औप० ६५ । उवेसणयं । भुंजति-भुज्जति । आव० ६५१ । दश चू० १११ ब । आसनविशेषः । ज्ञाता० ४४ । भुंजमाण-भुञ्जन-पालनां कुर्वन् । दश० १७१ । भग० ५४८ । आसनम् । ज्ञाता० १४२ । भुञ्जान:-अनुभवन् । जं० प्र० २२२ । भिसिरा-मत्स्यबन्धविशेषः । विपा० ८१। जसु-भुक्ष्व-समुद्दिश । बृ० तृ० गा० ६०७१। भोलं-उत्त्रस्तं-पत् उत्रस्तेन मनसा गोयते तद्धीतपुरुष- भुंजियब्ध-भोक्तव्यं वेदनादिकरणतो। अङ्गारादिदोष. निबन्धनस्वात् तद्धर्मानुवृत्तवाद्भीतमुच्यते । (?)। रहितः । ज्ञाता० ६१ । भीअपरिकहण-भीतानां परिकथनं भीतपरिकथनम् । भुंजोआ-भुक्तवन्तः । आव० १३० । आव० १३२ । भुंदणघडियं-वर्षकिः । नि० चू० प्र० २४४ आ । भोइपरिकहण-भीत्या परिकथनं भीतिपरिकथनम् । आव. भुंभलय-शेखरः । उपा० २२ । भुअपरिसप्पा-भुजाः-शरीरावयवविशेषास्त। परिसर्पन्तीति भीए-भीत:-उत्पन्नसाध्वसः । उत्त० ४६१ । भुजपरिसर्पाः । उत्त० ६९९ । भीओ-भीत:-प्रस्तः । उत्त० १०९ । भुअमोअग-मुजमोक:-रत्नविशेषः । ६० प्र०११३ । भीम-विकरालः । ठाणा. ४६१ । कर्मशञ्चपेक्षया | भुकुंडेति-उधूलयति । भग० ४७७ । रौद्रम् । दश० १९२ । भीष्मः । ज्ञाता० ८९ । विकराल:- | भुकुडति-भूकुडति-उधूलयति । ज० प्र० २७५ । भयानकम् । बाव० ६३४ । भीमः-राक्षसेन्द्रः । जीवा० भुक्खे-बुभुक्षावशेन रूक्षीभूतः । ज्ञाता० ७६ । १७४ । भीमः-भयानकः। भीमस्वादेव उत्त्रासनकः । भुक्खा-बुभुक्षाकान्ता । ज्ञात० ३३ । जीवा० १०६ । प्रतिवासुदेवनाम । सम० १५४ । भुक्खियतिसिया-बुभुक्षिततृषिता । पाव० २३७ । भीमः-दक्षिणनिकाये चतुर्थों व्यन्तरेन्द्रः। भग० १५८ । भुग्ग-भुग्नः-वक्र: । उपा० २२ । भग्नः । ज्ञाता० १३७ । राक्षसेन्द्रः । ठाणा ८५ । भीमः-हस्तिनापुरे कूटग्राही। भुग्गभग्गे-अतीव बके ध्रुवौ यस्य तत् । ज्ञाता० १३७ । विपा० ४८ । कुन्ताग्रभिक्षाभिग्रहः पाण्डवः । मर० । । भुजग-महोरगभेदविशेषः । प्रज्ञा० ७० । भीमसेण-भरतक्षेत्रेतीतायामुत्सपिण्यो षष्ठः कुलकरः । भुजगनिर्मोक-भुजककचुकी । उत्त० ३८१ । ठाणा० ५१८ । सम० १५० । पाण्डुनृपस्य पुत्रः । भुजङ्गजन-गणिकादृष्टान्ते दृष्टान्तः । विशे० ४३७ . ज्ञाता० २०८ । भुजपरिसर्प-परिसर्पभेदः । सम० १३५ । भीमा-वसन्तपुरप्रत्यासन्ना पल्ली । पिण्ड• ४८॥ भीमा:- मुजा-भुज:-हस्तानः । प्रज्ञा० ६१ । राक्षसविशेषाः । प्रज्ञा० ७० । भुजो-प्राकपादयोर्जानूपरिभागः । जं० प्र० २३७ ।। भीय-भीतं-उत्वस्तम् । गीतविशेषः यदुतस्तेन गीयते । मुजई-भुज्यते-भक्तसूपादि । उत्त० ३६० । जीवा • १९४ । भीतं-उस्वस्तमानसम् । अनु० १३२।। | मुजा-भोजिताः । उत्त० ४.० । भीया-मोतं-जातभयाः । भग० १६६ । प्रस्तमानसम् । मुखिय-भृष्टम् । आव० ८५५ । अग्न्यद्धपक्वं गोषमादे। ठाणा० ३९६ । प्रस्ताः । उद्विग्नाः । ज्ञाता० ६७ ।। शीर्षकमन्यद्वा तिलगोधूमादि । आचा० ३१३ । भीताः । विपा० ४३ । मुज्जो -भूयः-प्राचुर्य । उत्त० २५२ । भूय:-अतिशयेन ( अल्प. १०१) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286