Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
भ्रमण ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[मंगलचेइयं
भ्रमण-नृत्यविशेषः । प्रज्ञा० २६४ ।
यतो हितमनेन तेन कारणेन मङ्गलम् । अथवा मङ्ग भ्रमर-सम्पातिमजीवविशेषः। आचा० ५५ ।
इति-धर्मस्याऽऽख्या, "ला आदाने" धातुः, ततश्व मङ्गं भ्रमरक-उदकाश्रितजीवः । आचा० ४६ ।
लाति समादत्ते इति मङ्गलं धर्मोपादानहेतुः । विशे० भ्रमि-परिरयः ।ओघ० ५९ । नंदी. १४८ । २२ । मङ्गलं-सिद्धार्थकदूर्वादि । भग० ४५९ । मंगलं भ्रमिणा ततोऽपान्तराल परिहत्य । ओघ ५६ । दध्यक्षतर्वाचन्दनादि । उत्त० ४६० । मङ्गलं-भगवद्भ्रष्टतेजा:-क्वचित्स्वरूपभ्रष्टतेजा-ध्यामतेजाः । भग वचनानुवादः । अथवा श्रतज्ञानम् । आचा० ।
मङ्गलं मां गलियत्यपनयति भवादिति मङ्गलम् । मा भ्रामर-मधुः । नंदी० १५५ ।
भूद् गलो-विघ्नो गालो वा-नाशः शास्त्रस्येति वा मङ्गः भ्राष्ट्रपाक
। सम० २६। लम् । आचा०२मध्नाति-विनाशयति शास्त्रपारगमन. । आचा० ३८। विघ्नान् गमयति-प्रापयति शास्त्रस्थय लालयति च
श्लेषयति शिष्यप्रशिष्यपरम्परायामिति मङ्गलम् । उत्त०
२ । मङ्गल:- दुरितोपशमः । ज्ञाता० ७४ । मङ्गलं.मंकाती-अन्तकृद्दशानां षष्ठमवर्गस्य प्रथममध्ययनम् । सुवर्णचन्दनदध्यक्षतदूर्वासिद्धार्थ कादशर्कस्पर्शनादि,दुस्वप्ना.
अन्त० १८ । राजगृहनगरे गाथापतिः । अन्त ० १ । दिप्रतिघातकं प्रायश्चित्तम् । सूत्र० ३२५ । विघ्नक्षयमंकुण-मत्कुणः । आव० ६२५ ।
स्तद्योगान्मङ्गलम् । ठाणा० १११ । मङ्गलं-स्वस्तिकमंकुणहत्थी-मस्कुणहस्ती-गण्डीपदश्चतुष्पदविशेषः । जीवा. सिद्धार्थकादि । आव० १३० । मङ्गलं-पञ्चनमस्कारः। ३८ । गण्डीपदविशेषः । प्रज्ञा० ४५ ।
बोप० २०४ । मङ्गलं-माङ्गल्यम् । भग० ३१८ । मंख-मङ्ख:-चित्रफलकप्रधानो भिक्षुकविशेषः । ठाणा० मङ्गलं- अनर्थप्रतिघातः । भग० ५४१ । स्वस्तिकादि। ५२२ । मङ्खः । भग० ३६१ । मङ्ख:-चित्रफलकहस्तः। जं० प्र० ५६ । मंगं लातीति मंगलम् । मङ्गयते जं० ० १४२ । मङ्ख:-चित्रफलकहस्तो भिक्षुकः । हितमनेनेति मङ्गलं, मां गालयति भवादिति मङ्गलम् । औप० ३ । मङ्ख:-चित्रफलकहस्तो भिक्षुकः । प्रश्न दश० ३ मङ्गलं-मङ्गयते हितमनेनेति मङ्गलम् । १४१ । मङ्खः-जातिविशेषः । आव० १६६ । मङ्ख:- दश० ७८ । दुरितोपशमहेतुः। सूर्य० २६७ । मङ्गलंकेदारकः । पिण्ड० ६६ । मङ्ख:-चित्रफलकहस्तो दुरितोपशान्ति-हेतुत्वात् अहिंसायास्त्रिशत्तमं नाम । भिक्षुकः । राज०२।।
प्रश्न. ६६ । मङ्गयते-अधिगम्यते वाछितम् । ठाणा० मंखलि-मङ्खः । भग० ६५९ ।।
२ । मङ्गलं-सिद्धार्थक-दध्यक्षतदुर्वाङ्कुरादिकम् । भग० मंखली-मङ्खली नामविशेषः । आव० १६६ । । १३७ । मङ्गलं-सिद्धार्थकादि । भग० ३१८ । मंग-मङ्ग इति धर्मस्याऽख्या मङ्गम् । विशे० २१ । मङ्गलं-अनर्थप्रतिहतिहेतुः । औप० ५ । मङ्गलंमंगतितह-हस्तपाशितः । निरय० १८ ।
अनर्थप्रतिघातः । औप० ७३ । मङ्ग इति धर्मस्याख्या मंगपालीए-नि० चू० प्र० २२७ आ।
तं लाति-आदत्ते इति मङ्गलं, मां गालयति-अपनयति मंगलं-मङ्गलं-शान्ति:, विघ्नविद्रावणम् । विशे० २२। भवादिति मङ्गलं मा भूद् गलो-विघ्नो गालो वा-नाशः मङ्गलं-ललाटादिदेशे जीवाजीवोभयस्यादि तु मङ्गलं | शास्त्रस्यास्मादिति मङ्गलम् । मङ्गयतेऽधिगम्यते हित. इति नाम, रूढं वन्दनमाला । विशे० २४ । मङ्गलं- मनेनेति मङ्गलम् । जीवा० २ । मङ्गलं-दध्यक्षतचन्दमंगिजएऽधिगम्मइ जेण हि तेण मंगलं होइ अहवा नादि । उपा. ४४ । मंगो-धम्मो तं लाइ तयं समादत्ते । मंगिर्गत्यर्थो धातुः मंगलचेइयं-मङ्गलचंत्यं गृहेषु मंगलनिमित्तं यषिवेश्यते अतस्तस्याऽम च्प्रत्ययान्तस्य मङ्गतेऽधिगम्यते साध्यते ' तत् । बृ० प्र० २७६ मा । । बल्प. १०२)
( ८०९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286