Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 42
________________ HE ] शालादि गृहं तु अपवरकादिमात्रं तत् । ठाणा० २९४ । भवणछिद्द - भवनच्छिद्रं - भवनानामवकाशान्तरम् । प्रज्ञा अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ ७७ । भवण निक्खुड - भवननिष्कुट : - गवाक्षादिकल्पः केचनभवनप्रदेशः । प्रज्ञा० ७७ । भवणपत्थड -नरक प्रस्तटान्तरे :- भवनप्रस्तटः । अनु० १७१ । भवनप्रस्तट: भवन भूमिकारूपः । प्रज्ञा० ७१ । भवण पुंडरीअ - भवन पुण्डरीकः - भवनप्रधानः पुण्डरीकशब्द स्येह प्रशंसावचनत्वात् । उत्त० ४८४ । भवणवासी - भवनेषु बसन्तीत्येवंशीला भवनवासिनः । प्रचा० ६६ । भवणविही - भवनविधिः- वास्तुप्रकारः । जं० प्र० १०७ ॥ मवणागार - वणराय मंडियं भवणं । नि० चू० द्वि० ७० अ । भवत्याभाव्यं | ओघ० १५५ । भवधारणिज्जं भवधारणीयं नैरयिकशरीरम् । तत् हि भवस्वभावत एव निर्मूलविलुप्त पक्षोत्पाटितसकलग्रीवादिशेमपक्षिशरीरवत् अतिबीभत्स संस्थानोपेतम् । प्रज्ञा० २९७ । भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकं भव धारणीयम् । भग० ८८ । भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं यजन्मतो मरणावधिः । ठाणा० २८६ । यया भवो धार्यते सा भवधारणीया । जीवा० ३४ । भवं - जन्मापि यावद्धायन्ते भवं वा देवगतिलक्षणं धारयन्तीति भवधारणीयानि । ठाणा० १२६ । भबधार णिज्जा - भवे - नारकादिपर्यायभवने आयुः समाप्ति यावत्सततं ध्रियते या सा भवधारणीया सहजशरीरगता अनु० १६३ । Jain Education International [ भवसिद्धीया स एव भवप्रत्ययकः । प्रज्ञा० ५३६ । भयपरीत्त-यः किश्चिदूनाऽपाधं पुद्गल परावतं मात्र संसा रिकः । प्रज्ञा० १३६ । भवमरण मनुष्यादावेव बद्धायुषो मरणं भवमरणम् । भग० १२० । भवमिथ्यात्व - भवहेतुभूतं मिथ्यात्वम् । उत्त० ५६३ । भववीरियं - जंतासि कुंभिचक्ककं दुदुपयण भट्टसोल्ल सबलिसूलादीसु भिज्जमाणाणं महंतवेदणोदये वि जं ण विलिज्जति एवं तेसि भववीरियं । नि० चू० प्र० १६ ब । भवसण्णा - भवसञ्ज्ञा-भयाभिनिवेशः भयमोहोदयजो जीवपरिणामः । आव० ५८० । वस्तुं भवन - चतुःशालादि । ठाणा० २९४ । भवनवासिनः - भवनेषु - अधोलोकदेवावासविशेषेषु शीलमेषां इति भवनवासिनः । ठाणा० ६६ । भवन्ति अवगाहन्त इति यावत् । अनु० ६१ । मवपच्चइए - क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्रधान्येन भव एव प्रत्ययो यस्य तद् भवप्रत्ययम् । ठाणा० ५० । भवपञ्चइय-भव एव प्रत्ययः - कारणं यस्य स भवप्रत्ययः भवसहस्स - भवसहस्र: प्रस्तावाद् अनन्तभव इत्यर्थः । विशे० ११७६ । भवसिद्धिए - भवेः सिद्धिर्यस्यासो भवसिद्धिको भव्यः । पाश० ४७ । भवे सिद्धिर्यस्यासो भवसिद्धिकः - भव्यः । प्रज्ञा० ३९५ । भवः - संख्याते रसंख्याते रमन्तेर्वा सिद्धियस्यासो भवसिद्धिको भव्यः । प्रज्ञा० ५१३ | भव्यसिद्धिको भव्यो जीवः । विशे० १०७८ । भवसिद्धिकाः - भवः सिद्धिर्येषां ते । बृ० १७ आ (?) भवसिद्धिय-भवे सिद्धिर्यस्य स भवसिद्धिकः । जीवा० ४४६ भवसिद्धियसंमए-भवसिद्धिका भव्यास्तेषां समिति - भृशं मता - अभिप्रेताः भवसिद्धिसंमताः । उत्त० ७१२ । भवसिद्धिया भवा- भाविनी सा सिद्धि: - निर्वृतिर्येषां ते भवसिद्धिकाः भव्याः । ठाणा० ३० । भवा- भाविनी सिद्धिर्येषां ते भव्यसिद्धिकाः । भग० ५५८ । भवसि - द्धिकाः - भवे सिद्धिः येषांते तद्भवसिद्धिकाः । विशे० ५४३ ॥ भवे भव्या वा सिद्धिरेषामिति भवसिद्धिकाः भव्यसिद्धिका वा । उत्त० ३४३ । भवसिद्धीय संवुडे भवे - तस्मिन्नेव मनुष्यजन्मनि सिद्धिरस्येति भवसिद्धिकः स चासो संवृतश्चाश्रवनिरोधेन भवसिद्धिसंवृतः । उत्त० ७१२ । भवसिद्धीया - भविष्यतीति भवा भवा सिद्धिः-निर्वृतिर्येष भवसिद्धिकाः - भव्याः । भग० ८१ । भवे सिद्धिर्येष ते भवसिद्धिकाः । आव० ७७ । भवा- भाविनी सिद्धि:( ७८९ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286