Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
भद्दासणं ]
नद्रा-काकन्दीनगर्यां सार्थवाही । अनुत्त० ३८ । भद्राप्रतिमाविशेषः । ठाणा० २९२ । चम्पानगय माकन्दी सार्थवाहस्य भार्या । ज्ञाता० १५६ । भद्रा - तगरानगर्यां दत्तभार्या । उत्त० ६० । भद्रा - मङ्खलीभार्या । आव० १९९ । भद्रा - दक्षिणदिग्भाव्यञ्जनस्य पूर्वस्यां पुष्करिणी । ठाणा० २३० । भद्रा - चित्रसेनकसुता । ब्रह्मदत्तराज्ञी उत्त० ३७९ । भद्रा - मघवमाता । आव० १६१ । भद्रारिपुप्रतिशत्रुराशी । आब० १७४ । भद्रा प्रतिमाविशेषः । आव० २१५ । भद्रा - भदन्ते कल्याणीकरोति देहिनमिति भद्रा | अहिंसायाः पञ्चविंशतितमं नाम । प्रश्न० ६६ । भद्रा - राजगृहनगरे घनावप्रधानस्य पत्नी । आव० ३५३ । वग्गुरश्रेष्ठिभार्या । जानुकूर्परमाता । आव० २१० । ठाणा० ४५८ । भग० ६८८ । मंखलीभार्या । भग० ६६० | भा-वेत लिपुरे कलादो वाम्ना मूषिका रदारकस्तस्य भार्या । ज्ञाता० १५४ । चम्पानगय सागरदतसार्थवाहस्य भार्या । ज्ञाता० २०० | चंपानगर्यां जिनदत्तसार्थवाहस्य भार्या । ज्ञाता०२०० । भद्राश्रोत्रेन्द्रियोदाहरणे सार्थवाहमार्या, या श्रोत्रेन्द्रियवशान्मृता । भाव० ३९८ । प्रथमबलदेवमाता । तृतीयचक्रवत्तिमाता । सम० १५२ । भद्रा - कामदेवगाथापतेर्भार्या । उपा० १९ । घनस्स भारिया । नि० ० प्र० ३५१ आ । अन्तकृद्दशानां षष्ठत्रस्य नवममध्ययनम् । अन्त० २५ । सुभद्र सार्थवाहपत्नी । विपा० ६५ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४
आव० २०७ ।
भद्दिलपुर- भद्विकानगरी - मलयजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । जितशत्रुराजधानी श्रीवनोद्याने नगरम् । अन्त ( अल्प ० ९९ )
Jain Education International
[ ममर
४ । भद्रिकानगी - शीतलनाथजन्मभूमिः । आव० १६० । भद्दिला - भद्रिला- सुषमंमाता । आव० २५५ । भदुत्तरपडिमा प्रतिमाविशेषः । ठाणा० २६२ । भदुत्तरवडसग - महाशुक्रकल्पे देवविमानविशेषः । सम
३२ ।
भद्दे-भ
मद्दोत्तर पडिमा - भद्रोस प्रतिमा- भिक्षुप्रतिमाविशेषः 1
अन्त ३० ।
-भद्रकः । ओघ ० ४७ ।
भद्र-धनप्रचार: - धीरत्वादिगुणयुक्तत्वात् । ठाणा० २०९ । निर्वाणलक्षणम् । ठाणा० ४४३ ।
| आचा० २८१ ।
भद्रक
भद्रकमहिषः - । (१) ।
भद्रजातीय प्रधानः । जं० प्र० ११० । जीवा० २७० । भद्रबाहु - आचार्यविशेषः । व्य० द्वि० १७७ अ । नियुक्तिकारकाः । नि० चू० प्र० २२२ अ नियुक्तिकारक:चतुर्दशपूर्वघरः । विशे० ११ । प्राचीनगोत्रः । (?) । भद्रबाहूस्वामी - युगप्रधानः । विशे० ६१४ | भद्रमुस्ता - वनस्पतिकायिकभेदः । जीवा० २७ | भद्रवती-वापीनाम । जं० प्र० ३७० ॥ भद्रशाल - मेहसंबंधी वन विशेषः । प्रश्न० १३५ । भद्रशालवन। ठाणा० ७४ ।
भद्दास - मद्रासनं यस्याधो भागे पीठिकाबन्ध:, सिंहास - नम् । जीवा० २०० । ज्ञाता० १९ । भद्रासनं - सिहासनम् । प्रभ० ७० । भद्रासनं - अष्टमङ्गल गतः एकमङ्गलः । जं० प्र० ४१६ । भद्रासनं येषामधोभागे पीठिकाबन्धः । जं० प्र० ४५ ।
१७७ । भद्रावती-वापीनाम । जं० प्र० ३७० ।
आव० ३५० ।
भद्दियायरिय - भद्रिकाचार्य: । दश० ७ । भद्दिलनयरी - भद्रिकानगरी - भगवतः षष्ठवर्षात्रिस्थानं ।
भद्दिया - भद्रिका-नगरी विशेषः । आव० २०९ । भद्रिका - भद्रिल-सङ्कुलग्रामनिकटे ग्रामविशेषः । पिण्ड० ६३ । भद्रोत्तरा- वापीनाम । जं० प्र० ३७० । भमइ - भ्रमति संचरति । (?) । भमर-भ्राम्यति निरन्तरमिति भ्रमरः । बृ० प्र० ४६ आ । भ्रमरः चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । भ्रमरः - चश्वरिकः । प्रज्ञा० ३६० । भ्रमरः - चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ ।
भद्रा पूर्वादिदिक्चतुष्टये प्रत्येकं प्रहरचतुष्टय कायोत्सर्ग करणरूपा महोत्रद्वयमाना प्रतिमा । ठाणा० ६५ । पूर्वादिकचतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्ग, अहोरात्रद्वयेन चास्याः समाप्तिः । ठाणा० १६५ । वापीनाम । जं० प्र० ३७० जितशत्रुराजपत्ती । आद०
( ७८५ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286