Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 37
________________ भहए ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ महा भद्रः-जितशत्रुराजकुमारः । उत्त० १२२ । सम० १५४ ।। कारकः । व्य. द्वि० २८ अ । नि० चू० द्वि० १३४ मा। ठाणा० ४५३ । भद्रक:-साधूनां मध्ये भद्रप्रकृतिकः । १४८ आ ६६ आ। णिज्जुत्ती कारगा। नि० चू० तृ० बोध० ४७ । भद्रः-तृतीयबलदेवः । आव० १५९ ।। १२२ आ । नि० चू० द्वि० ४२ अ। कया णिज्जुत्ती महाशुक्रकल्पे देवविमानम् । सम० ३२ । भद्रं-अति गाहा । नि. चू० तृ० ११४ अ । नि० चू०प्र० ४८ बा। प्रशस्यम् । जोवा० १६४ । द्वितीयचक्रवत्तिनः स्त्रीरत्न- | भद्दबाहुसामी-नि० चू० वि० ११८ अ । नाम । सम० १५२ । साधारणबादरवनस्पतिकाय | भद्दमुच्छणं- । भग०८०४ । विशेषः । प्रज्ञा० ३४ । भद्रं-शरासनं मूढक इति । भद्दमुत्था-भद्रमुस्ता:-अनन्तकायभेदः । भग० ३०० । भग० ५४७ । द्वितीयवर्ग तृतीयमध्ययनम् । निरय० भद्दय-भद्रकः-सकलतत्क्षेत्रोचितकल्याणभागी । जीवा० १९ । वाणारसीनगयाँ सार्थवाहः। निरय० २६ । भद्रं- २७८ । मनोज्ञः । ज्ञाता० २३४ । मनोज्ञः-अपरानुपअनुस्कटरागद्वेषः । व्य० प्र० १३४ अ । भद्रा-अचल- तापहेतुकायवापनश्चेष्टा । जीवा० २७७ । बलदेवमाता । आव० १६२ ।। भवति-भवती-प्रद्योतराशो हस्तिनी । आव० ६७४ । भहए-भद्रकः परोपकरणशील: अनुपतापको वा । औप० भद्दवया-नक्षत्रविशेषः । ठाणा० ७७ । ८८ । भद्रक:-अनुपतापको गुरुशिक्षागुणात् । भग० ८१ । भहसाल-भद्राः-सद्भूमिजातत्वेन सरलाः शाला: साला भाति शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिर्वृत्तिमिति | वा तरुशाखा यस्मिन् तत् भद्रशालं, भद्रसालं, भद्राः भद्रः, स एव भद्रक: । उत्त० ४६ । मधुरत्वान्मनोहरः । शाला-वृक्षा यत्र तद्वा । जं० प्र० ३६३ । वनविशेषः । भग० ३२६ । अनुकूलवृत्तिः । ज्ञाता० ७७ । ज्ञाता. १३८ । भद्दओ-ऋजुः । बृ० तृ० ८ अ । भहसालवण-भद्राः सद्भुमिजातत्वेन सरला: शालाः साला भहकन्नया-भद्रकन्यका-भद्रस्वभावा कन्यका । उत्त०१२९॥ वा तरु शाखा यस्मिनु तत् भद्रशालं भद्रसालं वा, भद्दगडिया-ओपोम्हणट्ठा घटुं। नि० चू० प्र. ३५६ | अथवा भद्राः शाला-वृक्षा यत्र तद् भद्रशालं तच्च वनं च । जं० प्र० ३५९ । भद्रशालवनं-मेरुप्रथमवनम् । जं. भद्दग-भद्रकं घृतपूर्णादि । दश० १८७ । भद्रक:-संविग्न- प्र० ३०८ । भावितः । मोष० ५६ ।। भहसालवणा आणा० ८.1 भगुत्त-भद्रगुप्तः । उत्त० ९६ । भद्रगुप्तः आचार्यः । भद्दसेण-भद्रसेनः-संवरोदाहरणे वाराणस्यां जीर्णश्रेष्ठी । आव० २९२ । भद्रगुप्तः स्थविरः । आव० ३०२। आव० ७१३ । भद्रसेनः-धरणेन्द्र स्य पादत्राणीकाधिपतिः भहदार-भद्रदा:-देवदारुः । उत्त० १४२ । देवः । जं० प्र० ४०७ । ठाणा० ३०२ । भहनंदी-विपाकदशानां द्वितीयश्रुतस्कन्धे द्वितीयाऽष्टमेऽध्य- | भद्दा-भद्रा-धिग्जातीयस्त्रीविशेषः । आव० ३६९ । भद्रायने भद्रनन्दिः । विपा० . ८९ । भद्रनन्दि:-अर्जुनराज- पश्चिमरुचकवास्तव्या दिक्कुमारी । आव० १२२ । कुमारः । विपा० ६५ । भद्रनन्दिः धनावह राजकुमारः।। भद्रा-कोशलिकराजदुहिता । उत्त० ३५६ । भद्राविपा० ६४ । मगधाविषये गुर्डरग्रामे पुष्पशालगायापतेर्भार्या । आव० भट्टापडिमा-भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तवाभिमुखः | ३५५ । भद्रा-पाश्चात्यरुचकना ३५५ । भद्रा-पाश्चात्यरुचकवास्तव्या सप्तमी दिक्कुकायोत्सर्ग करोति । औप० ३० ।। मारी महत्तरिका ।० प्र० ३६१ । भद्रा-पश्चिमदिग्माभहबाह-णिज्जुत्तिकारगा। नि० चू० द्वि० ९५ प्रा। व्यञ्जनस्य पूर्वस्यां पुष्करिणी । जीवा० ३६४ । भद्राभद्रबाहू:-चतुर्दशपूर्वी पाचार्यः । आव० ६९७ । भद्रबाहः- धर्माऽभिमुखी । पिण्ड० १२२ । अनुत्त० ८ । भद्राआचार्यविशेषः । उत्त०८९ । भद्रबाहुः-नियुक्तिकृदाचार्यः।। अन्तकृद्दशानां सप्तमवर्गस्य नवममध्ययनम् । अन्त० २५॥ बाव. ७५० । भद्रबाहुः-त्रिवर्षप्रमाणास्थापनामर्यादा. राजगृहे धन्यसार्थवाहस्य भार्या । ज्ञाता० ७९,२३५ । (७८५) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286