Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कणसंताणए-अष्टाशीत्यामेकादशो महाग्रहः। स्था० ७८१ कलयाऽतिक्रान्तं यथा भवति तथा। सूर्य०४९। जम्बू०५३४१
कण्णकला-कर्णकला, कर्णः-कोटिभागः, कणिआरवणं- कर्णिकारवनम्। आव० १८६)
तमधिकृत्याऽपरेषां मतेन कला-मात्रा। सूर्य 1 कणिक्क-धान्यविशेषः। आव. १०२। कणिक्कः। आव० कण्णगा-कन्यका, कन्या। आव०८६३। ८५५
कण्णगूधा-कण्णमलो। निशी. १९०आ। कणिक्कमच्छा-मत्स्यविशेषाः। जीवा० ३६ प्रज्ञा० ४४| कण्णचवेडयं-दण्डविशेषः। निशी० २९९ अ। कणिताररुक्खे-दिक्कुमाराणां चैत्यवृक्षः। स्था० ४८७। कण्णत्तिया-चर्मपक्षिविशेषः। प्रज्ञा०४९। जीवा०४१। कणिया-क्वणिता, काचिद वीणा। जम्बू. १०१। कण्णधार-कर्णधारः। आव० ३८७। कर्णधारः, निर्यामककणिक्का। आव० ८५५। तुसमुही। निशी० १९६अ। विशेषः। आव० ६०२ कणियारय-कर्णिकारकः। कृत्सितवृक्षविशेषः। आव. कण्णपाउरणा-कर्णप्रावरणनामा अन्तरदवीपः। प्रज्ञा. ५५७।
५० कणियारे-दिशाचरविशेषः। भग०६५९।
कण्णपाली-कर्णपाली। भूषणविधिविशेषः। जीवा. २६९। कणीयस- कनीयान, कनिष्ठः, लघुरिति। अन्त०८। कण्णपावणो-कर्णप्रावरणः, अन्तरदवीपविशेषः। जीवा. कणुओ- रजः, धूलिरजः। दशवै.४७
१४४॥ कणुय-कणुकम्, त्वगायवयवः। आचा० ३४७। कण्णपीढं-कर्णपीठम्, कर्णाभरणविशेषरूपम्। जीवा. कणे-कणः। अष्टाशीत्यां सप्तमो महाग्रहः। जम्बू. ५३४ | १६२ भग० १३२ प्रज्ञा० ८८ औप०५० स्था०७१
कण्णपूर-कर्णपूरम्, कर्णाभरणविशेषः। भग० ३१७। कणेरदत्त-कणेरुदत्तः, कुरुष गजपुराधिपतिः। उत्त. कण्णरोडयं-कर्णरोटकम्, राटिः। आव० ८९।
कण्णलोयण- शतभिषग्नक्षत्रस्य गोत्रम्। सूर्य. १५० कणेरुदत्ता- करेणुदत्ता, ब्रह्मदत्तस्याऽष्टाग्रमहिषीणां । | कण्णवालि-कर्णवाली, कर्णोपरितनविभाग मध्ये तृतीया। उत्त० ३७९।
भूषणविशेषः। जम्बू. १०६ कणेरुपइगा-करेणपदिका, ब्रह्मदत्तस्याऽष्टाग्रमहिषीणां | कण्णसप्पे-राहोः नवमं नाम। सूर्य. २८७। मध्ये तुरीया। उत्त० ३७९।
कण्णा- तरुणित्थी। निशी. १६७ आ। कणेरुसेणा- करेणुसेना, ब्रह्मदत्तस्याऽष्टाग्रमहिषीणां कण्णाकण्णिं-निशी०५५ अ। ण संघरिस्संति ताहे मध्ये षष्ठी। उत्त. ३७९)
कण्णाकण्णिं भरेति। निशी. ५०आ। कणो-कणः, अष्टाशीत्यां सप्तमो महाग्रहः। सूर्य. २९४। कण्णाघातो-कर्णाघातः, कर्णयोराघातः। उत्त० ३०३। कण्णंतेपुरं-अप्पत्तजोव्वणाण रायदुहियाण संगहो कण्णागतं-कर्णायतम, कर्णं यावद आयतम्-आकृष्टम्। कन्जंतेपुरं। निशी. २७१ अ।
भग. ९३। कण्ण-कर्णः। आव० १९| वित्थारकण्ण। निशी०४८ कण्णायय-कर्णं यावदाकृष्टः कर्णायतः। भग० २३० आ। कन्याः, कन्या इव कन्याः, सफला अथवा आकर्णमाकृष्टः। भग० ३२३। दूरफलाः। जम्बू. २०९। कोणं। निशी. १२आ। कर्ण:- कण्णाहुइं- पूर्णकर्णाम्। महा | प्रथमकोटिभागरूपः। सूर्य०४९। आव० ६२१। श्रवणः। कण्णिअ-कर्णिकाः, कोणाः। जम्बू. २२६। बीजकोशः। प्रश्न० ८ कोटिभागः। सूर्य ८५
जम्बू० २४२ कण्णकलं-कर्णकलम, कर्णकलमिति च क्रियाविशेषणं कण्णिए- कर्णिकाः, कोणाः। अनयो० १७२। द्रष्टव्यम्, तच्चैवं भावनीयम्-कर्णम्
कण्णिगा-कर्णिका, बीजकोशः। जम्बू० २८४। अपरमण्डलगतप्रथम-कोटिभागरूपं
कण्णिते-कर्णिका, कोणविभागः। स्था० ४३५१ लक्ष्यीकृत्याऽधिकृतमण्डलं प्रथमक्षणार्ध्वं क्षणे क्षणे । कणियार-कर्णिकारः, वृक्षविशेषः। जीवा० ३५५)
اواوا
मुनि दीपरत्नसागरजी रचित
[18]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 200