________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कणसंताणए-अष्टाशीत्यामेकादशो महाग्रहः। स्था० ७८१ कलयाऽतिक्रान्तं यथा भवति तथा। सूर्य०४९। जम्बू०५३४१
कण्णकला-कर्णकला, कर्णः-कोटिभागः, कणिआरवणं- कर्णिकारवनम्। आव० १८६)
तमधिकृत्याऽपरेषां मतेन कला-मात्रा। सूर्य 1 कणिक्क-धान्यविशेषः। आव. १०२। कणिक्कः। आव० कण्णगा-कन्यका, कन्या। आव०८६३। ८५५
कण्णगूधा-कण्णमलो। निशी. १९०आ। कणिक्कमच्छा-मत्स्यविशेषाः। जीवा० ३६ प्रज्ञा० ४४| कण्णचवेडयं-दण्डविशेषः। निशी० २९९ अ। कणिताररुक्खे-दिक्कुमाराणां चैत्यवृक्षः। स्था० ४८७। कण्णत्तिया-चर्मपक्षिविशेषः। प्रज्ञा०४९। जीवा०४१। कणिया-क्वणिता, काचिद वीणा। जम्बू. १०१। कण्णधार-कर्णधारः। आव० ३८७। कर्णधारः, निर्यामककणिक्का। आव० ८५५। तुसमुही। निशी० १९६अ। विशेषः। आव० ६०२ कणियारय-कर्णिकारकः। कृत्सितवृक्षविशेषः। आव. कण्णपाउरणा-कर्णप्रावरणनामा अन्तरदवीपः। प्रज्ञा. ५५७।
५० कणियारे-दिशाचरविशेषः। भग०६५९।
कण्णपाली-कर्णपाली। भूषणविधिविशेषः। जीवा. २६९। कणीयस- कनीयान, कनिष्ठः, लघुरिति। अन्त०८। कण्णपावणो-कर्णप्रावरणः, अन्तरदवीपविशेषः। जीवा. कणुओ- रजः, धूलिरजः। दशवै.४७
१४४॥ कणुय-कणुकम्, त्वगायवयवः। आचा० ३४७। कण्णपीढं-कर्णपीठम्, कर्णाभरणविशेषरूपम्। जीवा. कणे-कणः। अष्टाशीत्यां सप्तमो महाग्रहः। जम्बू. ५३४ | १६२ भग० १३२ प्रज्ञा० ८८ औप०५० स्था०७१
कण्णपूर-कर्णपूरम्, कर्णाभरणविशेषः। भग० ३१७। कणेरदत्त-कणेरुदत्तः, कुरुष गजपुराधिपतिः। उत्त. कण्णरोडयं-कर्णरोटकम्, राटिः। आव० ८९।
कण्णलोयण- शतभिषग्नक्षत्रस्य गोत्रम्। सूर्य. १५० कणेरुदत्ता- करेणुदत्ता, ब्रह्मदत्तस्याऽष्टाग्रमहिषीणां । | कण्णवालि-कर्णवाली, कर्णोपरितनविभाग मध्ये तृतीया। उत्त० ३७९।
भूषणविशेषः। जम्बू. १०६ कणेरुपइगा-करेणपदिका, ब्रह्मदत्तस्याऽष्टाग्रमहिषीणां | कण्णसप्पे-राहोः नवमं नाम। सूर्य. २८७। मध्ये तुरीया। उत्त० ३७९।
कण्णा- तरुणित्थी। निशी. १६७ आ। कणेरुसेणा- करेणुसेना, ब्रह्मदत्तस्याऽष्टाग्रमहिषीणां कण्णाकण्णिं-निशी०५५ अ। ण संघरिस्संति ताहे मध्ये षष्ठी। उत्त. ३७९)
कण्णाकण्णिं भरेति। निशी. ५०आ। कणो-कणः, अष्टाशीत्यां सप्तमो महाग्रहः। सूर्य. २९४। कण्णाघातो-कर्णाघातः, कर्णयोराघातः। उत्त० ३०३। कण्णंतेपुरं-अप्पत्तजोव्वणाण रायदुहियाण संगहो कण्णागतं-कर्णायतम, कर्णं यावद आयतम्-आकृष्टम्। कन्जंतेपुरं। निशी. २७१ अ।
भग. ९३। कण्ण-कर्णः। आव० १९| वित्थारकण्ण। निशी०४८ कण्णायय-कर्णं यावदाकृष्टः कर्णायतः। भग० २३० आ। कन्याः, कन्या इव कन्याः, सफला अथवा आकर्णमाकृष्टः। भग० ३२३। दूरफलाः। जम्बू. २०९। कोणं। निशी. १२आ। कर्ण:- कण्णाहुइं- पूर्णकर्णाम्। महा | प्रथमकोटिभागरूपः। सूर्य०४९। आव० ६२१। श्रवणः। कण्णिअ-कर्णिकाः, कोणाः। जम्बू. २२६। बीजकोशः। प्रश्न० ८ कोटिभागः। सूर्य ८५
जम्बू० २४२ कण्णकलं-कर्णकलम, कर्णकलमिति च क्रियाविशेषणं कण्णिए- कर्णिकाः, कोणाः। अनयो० १७२। द्रष्टव्यम्, तच्चैवं भावनीयम्-कर्णम्
कण्णिगा-कर्णिका, बीजकोशः। जम्बू० २८४। अपरमण्डलगतप्रथम-कोटिभागरूपं
कण्णिते-कर्णिका, कोणविभागः। स्था० ४३५१ लक्ष्यीकृत्याऽधिकृतमण्डलं प्रथमक्षणार्ध्वं क्षणे क्षणे । कणियार-कर्णिकारः, वृक्षविशेषः। जीवा० ३५५)
اواوا
मुनि दीपरत्नसागरजी रचित
[18]
"आगम-सागर-कोषः" [२]