________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कण्णियारकुसुमं- कर्णिकारकुसुमम्,
कण्हसप्प-कृष्णसर्पः। दर्वीकर-अहिभेदविशेषः। दीव काञ्चनारककुसुमम्। प्रज्ञा० ३६१।
दर्वी-फणा, तत्करणशीलः। जीवा० ३९| प्रज्ञा०४६। राहोः कण्णिल्लं-पदैकदेशे पदसमुदायोपचारात्
नवमं नाम। भग० १७५ कण्णिलायनम्, शतभिषग्गोत्रम्। जम्बू. ५००
कण्हसिरी-कृष्णश्रीः। दत्तगाथापतिभार्या। विपा० ८२ कण्ह- कृष्णः, परिव्राजकविशेषः। औप० ९१। नवमो वासु- | कण्हसूरवल्ली-वल्लीविशेषः। प्रज्ञा० ३२॥ देवः। आव. १५६| साधारणबादरवनस्पतिकायविशेषः। | कण्हा-कृष्णा। अन्तकृद्दशानामष्टमवर्गस्य प्रज्ञा० ३४। बलदेववासुदेवयोर्धर्माचार्यनाम। सम० १५३ चतुर्थमध्ययनम्। अन्तः २५ कण्हा (कण्णा)-कृष्णा वनस्पतिविशेषः। भग ८०४१ कृष्णः- | (कन्या)। आभीर-विषये नदीविशेषः। आव० ४१२।। पुरुषसिंहधर्माचार्यः। आव. १६३| वसुदेवपुत्रः। दशवै. वासवदत्तराज्ञी। विपा.९५धर्मकथाया दशमवर्गस्य ३६। हरितविशेषः। प्रज्ञा० ३३। कन्दविशेषः। उत्त०६९१। प्रथममध्ययनम्। ज्ञाता० २५३। कृष्णा-आर्याविशेषः।
द्वारकायां वासुदेवः। अन्त० २। ज्ञाता० १००| अन्त०२८। ईशानेन्द्रस्य प्रथमाऽग्रमहिषी। भग० ५०५ वासुदेवनाम। निर० ३९।
कृष्णा-योगद्वारविवरणेऽचल-पुरासन्ननदीविशेषः। कण्हकंद-कृष्णकन्दः। अनन्तकायवनस्पतिविशेषः। पिण्ड०१४४ भग० ३०० प्रज्ञा० ३६४१
कण्हाते-उत्तरपूर्वरतिकरपर्वते ईशानेन्द्रस्याऽग्रमहिष्या कण्हकणवीरए-कृष्णकणवीरः। वृक्षविशेषः। प्रज्ञा० ३६० राज-धानी। स्था० २३१॥ कण्हगोमी- कृष्णगोमी, कर्णशृगाली। व्यव० १८७।। कण्हासोए- कृष्णाशोकः। वृक्षविशेषः। प्रज्ञा० ३६० कण्हदल-वनस्पतिविशेषः। भग० ८०२।
कण्हुइ-कुत्रचिद् देशे काले वा। उत्त० १४०| कण्हपक्खिय-कृष्णपाक्षिकः। अधिकतरसंसारभाग | कण्हुई-कस्मिंश्चित् सूत्रादौ वस्तुनि वा। उत्त० १२६। जीवः। प्रज्ञा० ११७
कण्हुहरे- कण्हु-कस्यार्थं हरिष्यामि इत्येवमध्यवसायी। कण्हपरिव्वायगा-कृष्णपरिव्राजकाः। परिव्राजकविशेषः। | उत्त० २७४१ नारायणभक्तिका इति केचित्। औप. ९१|
कण्हे- निरयावलिकानां प्रथमवर्गस्य चतुर्थमध्ययनम्। कण्हफसिताओ-कर्णपृषतः। निशी०६०आ।
निर०३। कण्हबंधुजीवए- कृष्णबन्धुजीवः। वृक्षविशेषः। प्रज्ञा० कण्हो-बंभवत्त। कण्हो-क्रोधजयी। मरण। ३६०
कतं- कृतं ममानेन तत्प्रयोजनमिति प्रत्युपकारार्थं यद्दानं कण्हभूमी-कृष्णभूमिः। आव० १०१।
तत् कृतम् । स्था० ४९६ कण्हराई-ईशानेन्द्रस्य दवितीयाऽग्रमहिषी। भग. ५०५। । | कतकज्जो-कृतकार्यः। निष्ठिताखिलप्रयोजनः। सूर्य कृष्णपुद्गलरेखा। भग० २७१।
२९ कण्हराती- कृष्णराजी, कृष्णपद्गलपङ्क्तिरूपत्वात्। | कतणासी- कृतनाशिनः, अकृतज्ञाः। ओघ०७२। स्था० ४३२॥ धर्मकथाया दशमवर्गस्य
कतपुण्णो-कृतपुण्यः, राजगृहे धनावहपुत्रः। आव० ३५३। द्वितीयमध्ययनम्। ज्ञाता० २५३।
कतमाला- एकोरुकदवीपे वृक्षविशेषः। जीवा. १४५ कण्हरातीते- उत्तरपूर्वरतिकरपर्वते
कता-कदा। आव० ३४२। ईशानेन्द्रस्याग्रमहिष्या राजधानी। स्था० २३११ कतिकट्ठा-कतिकाष्ठा, किंप्रमाणा। सूर्य०७) कण्हलेस्सा-कृष्णद्रव्यात्मिका लेश्या, कृष्णद्रव्यजनिता कतिविया-कइविका-कलाचिका। ज्ञाता०४४। वा लेश्या कृष्णलेश्या। प्रज्ञा० ३४४।
कतिसंचिता- कति–कतिसङ्ख्याताः, सङ्ख्याता एकैककण्हवडेंसय-कृष्णावतंसकम्। ईशानकल्पे
समये ये उत्पन्नाः सन्तः सञ्चिताःविमानविशेषः। ज्ञाता०२५३।
कत्युत्पत्तिसाधाद् बुद्ध्या राशीकृतास्ते कण्हवेला-आभीरविसए नदी। निशी० १०२ आ।
कतिसञ्चिताः। स्था० १०५
मुनि दीपरत्नसागरजी रचित
[19]
"आगम-सागर-कोषः" [२]