________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
२३१॥
आचा०२९४१
कणगावलिवरमहावरो-कनकावलिवरमहावरः। कणगपट्ठा-कनकपृष्ठान्। कांश्चिदिति रूपकम्। ज्ञाता० कनकावलि-वरे समुद्रेऽपरार्द्धाधिपतिर्देवः। जीवा० ३६९।
कणगावलिवरावभासभद्दोकणगपिट्ठी- कनकपृष्ठिः। एतादृशो मृगः। ओघ. १५८ कनकावलिवरावभासमहाभद्रः। कनकावलिवरावभासे कणगपुरं- कनकपुरम्। प्रियचन्द्रराजधानी। विपा. ९५ दवीपे पूर्वार्धाधिपतिर्देवः। जीवा० ३६९। कणगप्पभा-धर्मकथायाः पञ्चमवर्गस्य
कणगावलिवरावभासमहाभद्दोषोडशममध्ययनम्। ज्ञाता० २५२।
कनकावलिवरावभासमहाभद्रः। कनकावलिवरावभासे कणगप्पभो-कनकप्रभः।
दवीपे अपरार्धाधिपतिर्देवः। जीवा० ३६९। घृतवरद्वीपेऽपरार्द्धाधिपतिर्देवः। जीवा० ३५४। कणगावलिवरावभासमहावरोकणगफल्लियं-कणगेण जस्स फुल्लिताओ दिण्णाओ तं | कनकावलिवरावभासमहावरः। कनकावलिवरावभासे कणगफुल्लियं| निशी० २५५ अ।
समद्रेऽपरार्द्धाधिपतिर्देवः। जीवा० ३६९। कणगफुसियाणि- कनकस्पृष्टानि। आचा० ३९४१ कणगावलिवरावभासवरो-कनकावलिवरावभासवरः। कणगरहे-कनकरथः। विजयपुरनगराधिपतिः। विपा० कनकावलिवरावभासे समुद्रे पूर्वार्धाधिपतिर्देवः। जीवा.
७५ तेतलिपुरनगरे राजा। ज्ञाता०१८४१ आव० ३७३। ३६९। कणगलता-चमरेन्द्रस्य सोमलोकपालस्य
कणगावलिवरावभासो-कनकावलिवरावभासः। द्वितीयाऽग्रमहिषी। स्था० २०४।
द्वीपविशेषः। समुद्रविशेषश्च। जीवा० ३६८। कणगलया-चमरेन्द्रस्य सोमलोकपालस्य
कणगावलिवरो-कनकावलिवरः। द्वीपविशेषः। दवितीयाऽग्रमहिषी। भग. ५०३।
समुद्रविशेषश्च। जीवा० ३६८ कनकावलिसम्द्रे कणगवत्थु-कनकवस्तु। द्विपृष्ठवासुदेवनिदानभूमिः। । पूर्वार्द्धाधिपतिर्देवः। जीवा० ३६९। आव० १६३
कणगावली-कनकावलिः। कनकमयमणिकमयो कणगसंताणे- कनकसन्तानकः। अष्टाशीत्यामेकादशो भूषणविशेषः। कल्पनया तदाकारं यत्तपस्तत्। महाग्रहः। सूर्य. २९४१
तपोविशेषः। औप० २९। तपोविशेषः। निशी. ३०६ आ। कणगसनामा-कनकेन सह एकदेशेन समानं नाम येषां ते कनकावली-कनक-मयमणिकरूप आभरणविशेषः। कनकसमाननामानः। सूर्य २९५)
तपोविशेषश्च। अन्त०२७। कनकमणिमयी। जीवा. कणगा-धर्मकथायाः पञ्चमवर्गस्य पञ्चदशमध्ययनम्। २५३। कनकावलिः-द्वीपविशेषः समुद्रविशेषश्च। जीवा. ज्ञाता०२५२ चमरेन्द्रस्य सोमलोकपालस्य
३६८१ सुवण्णमणिएहिं कणगावली। निशी० २५४ आ। प्रथमाऽग्रमहिषी। स्था० २०४। भग०४०३। भीमस्य कणतो-कनकः। रेखारहितो ज्योतिष्पिण्डः। ओघ. २०५१ राक्षसेन्द्रस्य तृतीया-ऽग्रमहिषी। स्था० २०४१ भग. ५०४। | कणपूपलिय-कणपूपलिकाः, कणिकाभिर्मिश्राः पूपलिकाः चतुरिन्द्रियजीव-विशेषाः। प्रज्ञा० ४२। जीवा. ३२१ कणपूपलिकाः। आचा० ३४९। कणगा-सण्हरेहा पगासविरहिता य। निशी. आ। कणय- कणकाः, बाणविशेषः। जम्बू० २०६। कणगाणि- कनकानि। कनकरसच्चरितानि। आचा० प्रहरणविशेषः। निशी. १७ आ। ३९४१
कणयमूलं- कनकमूलम्। बिल्वमूलम्। उत्त० १४२। कणगावलि-कनकावली। सौवर्णमणिकमयी। भग० ४७७ | कणयर- गुल्मविशेषः। प्रज्ञा० ३२ कणगावलिभद्दो-कनकावलिभद्रः। कनकवलिद्वीपे पूर्वा- कणविताणए-कणवितानकः। अष्टाशीत्यां दशमो ‘धिपतिर्देवः। जीवा० ३६९।
महाग्रहः। सूर्य० २९५) जम्बू० ५३४। अष्टाशीत्यां दशमो कणगावलिमहाभद्दो-कनकावलिमहाभद्रः।
महाग्रहः। स्था० ७८१ कनकावलिद्वीपेड-परार्द्धाधिपतिर्देवः। जीवा० ३६९। कणवीर-म्लेच्छविशेषः। प्रज्ञा० ५५
मुनि दीपरत्नसागरजी रचित
[17]
"आगम-सागर-कोषः" [२]