________________
[Type text )
कड्ढिय— कृष्टः। उत्त० २१५। उक्तम् । बृह० १४२अ कृष्टः - आकर्षितः । प्रश्न० २१ |
कड्डेमि - क्वथयिष्यामि। आव० ३६९ | कड्ढोकड्ढाहिं- कर्षणापकर्षणैः परमाधार्मिककृतैः । उत्तः
आगम-सागर-कोषः (भाग - २)
४५९।
कढिअ- क्वथितः । निष्पक्वः । जम्बू० १०५ |
कठिण कठिनम् । वंशकटादि आचा० ३७२१ तृणविशेषः । कणगखइयाणि कनकखचितानि ।
बृह० ५२आ | वंसो | निशी० १३४आ ।
कढिणियं - अतिशयेन घनम् । बृह० ५५ अ ।
कढियं क्वथितम्। जीवा• २७८
कढियाई क्वथितादयः क्वथितं तीमनादि तदादयः ।
पिण्ड- १६८८
कणं- शाल्यादेः । आचा० ३४९ ॥ कणः- तन्दुलः । उत्तः ४५ कणइरगुम्मा- कणवीरगुल्माः जम्बू• ९८८ कणइरा- कणयरा। अतिस्निग्धतया
श्लक्ष्णश्लक्ष्णस्वेदकणा - कीर्णा । जीवा० २७६ । कण- पर्वगविशेषः । प्रज्ञा० ३३ । अष्टाशीत्यामष्टमो
महाग्रहः । सूर्य • २९४१ जम्बू• ५३४१ स्था० ७८ कणओ- कनकः । श्लक्ष्णरेख प्रकाशरहितश्च । आव०
७५२
कणक- वनस्पतिविशेषः । भग० ८०२ । बाणविशेषः । प्रश्न०
२१| कनकः - बाणाः । सम० १५७ ।
कणकणए- अष्टाशीत्यां नवमो महाग्रहः । सूर्य २९५ | जम्बू ० ५३४ | स्था० ७८
कणकनिज्जुत्त- कनकनियुक्तानि। हेमखचितानि
ज्ञाता० ५८ ।
कणकीटक:- निष्ठुरः कृमि । उत्त० ४५७१ कणकुंडगं- कणिककुण्डम् । कणिकाभिर्मिश्राः कुक्कुसाः ।
आचा० ३४९ | आव० ८१४ |
कणग- कनकतिकलम्। भूषणविधिविशेषः । जीवा० २३९ ॥ कनकं देवकाञ्चनम्। आव० १८४ | कनके भवः कानकः । आव॰ २३१। कनकः बाणविशेषः । बृह० २३३ आ । कनकः बिन्दुः शालाका वा कनकं सुवर्णमेव औफ० ५२॥ तारकपातः । ओघ० २०१ । घृतवरद्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३५४॥ कनकं- पीतरूपः
सुवर्णविशेषः । जम्बू• २३ धान्यम् । भग. ४७० कनक:रेखारहितः। व्यकः २५४ आ
मुनि दीपरत्नसागरजी रचित
[Type text )
कणगकंताणि - कनककान्तीनि । कनकस्येव कान्तिर्येषां तानि । आचा० ३९४ |
| कणगकूडे कनककूटम् । विद्युत्प्रभवक्षस्कारपर्वते पञ्चमकूटस्य नाम। जम्बू० ३५५ |
कणगकेउ– कनककेतुः। अहिच्छत्रानगर्यां नृपतिः । ज्ञाता० १९३| हस्तिशीर्षनगरे नरपतिः । ज्ञाता० २२७ |
कनकरसस्तबकाञ्चितानि । आचा० ३९४ | कणगखचितं- कणगसुत्तेण फुल्लिया जस्स पाडिया तं कणग-खचितं । निशी पप आ कणगखचियं कनकखचितम्। विच्छुरितम्। जीवा०
२५३|
कणगखलं - कनकखलम् । आश्रयपदम् । आव० १९५ । कणगजालं- कनकजालम् । भूषणविधिविशेषः । जीवा २६८
कणगज्झय- कनकध्वजः । कनकरथराजपुत्रः । आव ० ३७३। कनकध्वजः—कनकरथराजपुत्रः । ज्ञाता० १८९ | कणगणिगरमालिया कनकनिगरमालिका।
भूषणविधिविशेषः । जीवा० २६९ |
कणगणिगल - कणकनिगडः । निगडाकारः । पादाभरणविशेषः । सौवर्णः संभाव्यते । लोके च 'कडला ' इति प्रसिद्धः । जम्बू० १०६ । कणगणिज्जुत्त- कनकनियुक्तम् । कनकविच्छुरितं, कनकपट्टि-कासंवलितमित्यर्थः। जम्बू॰ ३७।
कणगतिंदूसेणं– कनकतिन्दूषेण। स्वर्णकन्दुकेन। विपा०
८४ |
कणगतिलक- कनकतिलकम् । ललाटाभरणम्। जम्बू०१०६।
कणगनिगरणं कनकस्य निगरणं कनकनिगरणम्, गलितं कनकमिति भावः । जीवा० २६७ | कणगनिगल - कनकनिगलानि । निगडाकाराः सौवर्णपादाभ- रणविशेषः । औप. ५५५
कणगनिज्जुत्तं— कनकनियुक्तम्। कनकविच्छुरितम्। जीवा. १९२१
कणगपट्टे कणगेण जस्स पट्टा कता तं कणगपट्टे । मिगा । निशी २५५आ
कणगपट्टाणि - कनकपट्टानि कृतकनकरसपट्टानि ।
[16]
*आगम - सागर- कोषः " [२]