Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 16
________________ [Type text ) कड्ढिय— कृष्टः। उत्त० २१५। उक्तम् । बृह० १४२अ कृष्टः - आकर्षितः । प्रश्न० २१ | कड्डेमि - क्वथयिष्यामि। आव० ३६९ | कड्ढोकड्ढाहिं- कर्षणापकर्षणैः परमाधार्मिककृतैः । उत्तः आगम-सागर-कोषः (भाग - २) ४५९। कढिअ- क्वथितः । निष्पक्वः । जम्बू० १०५ | कठिण कठिनम् । वंशकटादि आचा० ३७२१ तृणविशेषः । कणगखइयाणि कनकखचितानि । बृह० ५२आ | वंसो | निशी० १३४आ । कढिणियं - अतिशयेन घनम् । बृह० ५५ अ । कढियं क्वथितम्। जीवा• २७८ कढियाई क्वथितादयः क्वथितं तीमनादि तदादयः । पिण्ड- १६८८ कणं- शाल्यादेः । आचा० ३४९ ॥ कणः- तन्दुलः । उत्तः ४५ कणइरगुम्मा- कणवीरगुल्माः जम्बू• ९८८ कणइरा- कणयरा। अतिस्निग्धतया श्लक्ष्णश्लक्ष्णस्वेदकणा - कीर्णा । जीवा० २७६ । कण- पर्वगविशेषः । प्रज्ञा० ३३ । अष्टाशीत्यामष्टमो महाग्रहः । सूर्य • २९४१ जम्बू• ५३४१ स्था० ७८ कणओ- कनकः । श्लक्ष्णरेख प्रकाशरहितश्च । आव० ७५२ कणक- वनस्पतिविशेषः । भग० ८०२ । बाणविशेषः । प्रश्न० २१| कनकः - बाणाः । सम० १५७ । कणकणए- अष्टाशीत्यां नवमो महाग्रहः । सूर्य २९५ | जम्बू ० ५३४ | स्था० ७८ कणकनिज्जुत्त- कनकनियुक्तानि। हेमखचितानि ज्ञाता० ५८ । कणकीटक:- निष्ठुरः कृमि । उत्त० ४५७१ कणकुंडगं- कणिककुण्डम् । कणिकाभिर्मिश्राः कुक्कुसाः । आचा० ३४९ | आव० ८१४ | कणग- कनकतिकलम्। भूषणविधिविशेषः । जीवा० २३९ ॥ कनकं देवकाञ्चनम्। आव० १८४ | कनके भवः कानकः । आव॰ २३१। कनकः बाणविशेषः । बृह० २३३ आ । कनकः बिन्दुः शालाका वा कनकं सुवर्णमेव औफ० ५२॥ तारकपातः । ओघ० २०१ । घृतवरद्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३५४॥ कनकं- पीतरूपः सुवर्णविशेषः । जम्बू• २३ धान्यम् । भग. ४७० कनक:रेखारहितः। व्यकः २५४ आ मुनि दीपरत्नसागरजी रचित [Type text ) कणगकंताणि - कनककान्तीनि । कनकस्येव कान्तिर्येषां तानि । आचा० ३९४ | | कणगकूडे कनककूटम् । विद्युत्प्रभवक्षस्कारपर्वते पञ्चमकूटस्य नाम। जम्बू० ३५५ | कणगकेउ– कनककेतुः। अहिच्छत्रानगर्यां नृपतिः । ज्ञाता० १९३| हस्तिशीर्षनगरे नरपतिः । ज्ञाता० २२७ | कनकरसस्तबकाञ्चितानि । आचा० ३९४ | कणगखचितं- कणगसुत्तेण फुल्लिया जस्स पाडिया तं कणग-खचितं । निशी पप आ कणगखचियं कनकखचितम्। विच्छुरितम्। जीवा० २५३| कणगखलं - कनकखलम् । आश्रयपदम् । आव० १९५ । कणगजालं- कनकजालम् । भूषणविधिविशेषः । जीवा २६८ कणगज्झय- कनकध्वजः । कनकरथराजपुत्रः । आव ० ३७३। कनकध्वजः—कनकरथराजपुत्रः । ज्ञाता० १८९ | कणगणिगरमालिया कनकनिगरमालिका। भूषणविधिविशेषः । जीवा० २६९ | कणगणिगल - कणकनिगडः । निगडाकारः । पादाभरणविशेषः । सौवर्णः संभाव्यते । लोके च 'कडला ' इति प्रसिद्धः । जम्बू० १०६ । कणगणिज्जुत्त- कनकनियुक्तम् । कनकविच्छुरितं, कनकपट्टि-कासंवलितमित्यर्थः। जम्बू॰ ३७। कणगतिंदूसेणं– कनकतिन्दूषेण। स्वर्णकन्दुकेन। विपा० ८४ | कणगतिलक- कनकतिलकम् । ललाटाभरणम्। जम्बू०१०६। कणगनिगरणं कनकस्य निगरणं कनकनिगरणम्, गलितं कनकमिति भावः । जीवा० २६७ | कणगनिगल - कनकनिगलानि । निगडाकाराः सौवर्णपादाभ- रणविशेषः । औप. ५५५ कणगनिज्जुत्तं— कनकनियुक्तम्। कनकविच्छुरितम्। जीवा. १९२१ कणगपट्टे कणगेण जस्स पट्टा कता तं कणगपट्टे । मिगा । निशी २५५आ कणगपट्टाणि - कनकपट्टानि कृतकनकरसपट्टानि । [16] *आगम - सागर- कोषः " [२]

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 200