Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] कडाई-पूर्वपरिणामापेक्षया परिणामान्तरेण कतानि। | कइअ-कट्कं। आर्द्रकतीमनादि। दशवै० १८० भग०५६६। कडुए- कटुकः। रोगविशेषः। कट्कं नागरादि, तदिव यः स कडाईहिं- इह पदैकदेशात् पदसमदायो दृश्यस्ततः कटुकोऽनिष्ट एवेति। भग०४८४। वैषदद्यच्छेदनकृत् कृतयोग्या -दिभिः। कृता योगाः-प्रत्युपेक्षणादिव्यापारा | कटुकः। स्था० २६। कटुकम्-अनिष्टम्। औप० ४२। भग० येषां सन्ति ते कृतयोगिनः। भग० १२७। कृतयोग्यादिभिः २३१॥ ज्ञाता०७७ कडुओ-अपराधापन्नस्य गोष्ठिकस्य यो कडाली-कटालिका। अश्वानां मुखसंयमनोपकरणविशेषो दण्डपरिच्छेदकारी स कटुको भण्यते । बृह. १९१| लोहमयः। अनुत्त०६। कटुकः-शीतातपरोगादि-दोषबलतया परिणामदारुणः। कडासणं- कटः-संस्तारः, आसनं-आसन्दकादिविष्टरम्। । सूर्य. १७२ आचा० १३४। कडुग-कटाहः। आव० १९८1 दोसावण्णस्स गोवियस्स कडाह- बहुपांशुलिकः। तन्दु० कटाहं-कच्छपपृष्ठं दंडपरिच्छेयकारी कडुगो भण्णति। निशी० १५८ आ। भाजनविशेषो वा। अनुत्त०६। कडुगतुंबिफलं-कटुकतुम्बीफलम्। प्रज्ञा० ३६४। कडाहसंठितो-कटाहसंस्थितः। आवलिकाबाह्यस्य कडुगतुंबी- कटुकतुम्बी। प्रज्ञा० ३६४॥ पञ्चमं संस्थानम्। जीवा० १०४१ कडुगफलविवागो-कटुकफलविपाकः। उत्त० ३०३। कडि-कटी। आचा० ३८। कटिः-मध्यभागः कटीरिव। कडुच्छिका- दीं। ओघ० १६९। जीवा. १८७ कडुच्छुअं-कडुच्छुकम्-धूपाधानकम्। जम्बू. १९३। कडिई-कृतयोगी। निशी० १०२ अ। कडुच्छुकं-दी। ओघ० १६१| कडिणा-वनस्पतिविशेषः। सूत्र० ३०७५ कडुच्छग-कइच्छुकः। तापसभिक्षामाजनविशेषः। आव. कडिपट्टइल्ल-कटिपट्टकवान्। उत्त० ९८१ ३५६। कडिपट्टए- करिपट्टकः। आव०६२६। कडुच्छुय-परिवेषणाद्यर्थो भाजनविशेषः। भग० २३८। कडिपट्टओ-कटिपट्टकः। उत्त० ९८अणच्छादनम्। बृह. कडुभंग-वेसणं हिंग-मरिचादि, कट्कं शण्ठ्यादिभाण्डं १०२। घटादि; इति कटुभाण्डम्। बृह. २७१ । कडिबंधणं-कटिबन्धनम्। चोलपट्टकः। आचा० २८७ कडुयं-कटकम्। दारुणम्। प्रश्न०१६। अनिष्टार्थम्। कडिय-शरीरमध्यभागो कटिः, ततोऽन्यस्यापि प्रश्न. ११९। लवणसमुद्रस्य उदके पञ्चमभेदः। जीवा. मध्यभागः कटिरिव कटिरिति। जम्बू. २८। कटः | ३७०| कटुकाम्-चित्तोवेगकारिणीम्। आचा० ३८८१ संजातोऽस्येति कटितः-कटान्तरेणोपरि आवृतः। जीवा० | कड्यदोद्धियं-कटकं दौग्धिकम्। भाषायां दूधी-कदूः १८७ नामक शाकविशेषः। आव०७२३। कड़ियड-कटितटम्। मध्यभागः। जीवा. १८७। कडुया-कटका। तीक्ष्णा। जीवा० ३५१ कडिल्ल-कटाहः। ओघ० ५०| गहनम्। बृह. १५६ आ। कडुहडं-निशी. २०२ आ। व्यव. १७५आ। उपकरणभेदः। दशवै०१९४१ मण्डका- कडेवरसेणि-कलेवरश्रेणिः। कलेवराणिदिपचनभाजनम्। उपा० २१। महागहनम्। व्यव० १७८१ एकेन्द्रियशरीराणि तन्मयत्वेन तेषां श्रेणिः कलेवरश्रेणिः कडिल्लकं- मन्मयं चनकादिभर्जनपात्रम्। पिण्ड० १६४। वंशादिविरचिता प्रासा-दादिष्वारोहणेतः। उत्त० ३४१५ कडिल्लगं- गहनम्। व्यव० २१७ कड्ढन्ति-निन्दयन्ति। आव० ३४३। कडिल्लदेसं-कडिल्लदेशः। गहनप्रदेशः। व्यव० २०५आ। | कइढिंति-कर्षयन्ति। उत्त.१४८१ कडु-कटुः। तीक्ष्णः। उत्त०६५३। कड्ढऊण-कर्षयित्वा। आव० २०५१ कडुअंफलं-कटुकफलम्। अशुभफलं कढिओ-क्षिप्तः। आव०४२५१ विपाकदारुणमित्यर्थः। द० १५६। कढिज्जमाणो-आकृष्यमाणः। प्रश्न०६२। 1741 मुनि दीपरत्नसागरजी रचित [15] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 200